________________
( १०१६ ) अभिधानराजेन्द्रः ।
गोसालग
वत्र ( ततुवायसाल ति) कुविन्दशाला ( जमिलियहस्थ ति) जलना मुकुलिनौ मुकुलाकारी कृती हस्तौ येन स तथा (सुद्धेणं ति) द्रव्यमोदनादिकं शुद्धमुप्रमादिदोषरहितं यत्र दाने तथा तेन, (दायगसुद्धेणं ति ) दायकः शुको यत्राशंसादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि ( तिविद्देणं ति ) सत्तलकणेन त्रिविधेन, अथवा त्रिविधेन कृतकारितानुमतिभेदेन, त्रिकरणशुद्धेन मनोवाक्कायशुकेन । ( वसुहारा बुट्ट ति ) वसुधारा व्यरूपा धारा वृष्टाः ( अहो दाणं ति ) अहो' शब्दो विस्मये, ( कत्थे णंति) कृतार्थः कृतस्वप्रयोजनः । ( कयलक्खणे ति ) कृतफल वज्ञऋण इत्यर्थः । (कया णं लोय त्ति) कृतौ कृतशुभफसौ, अत्रयवे समुदायोपचाराल्लोको इहलोकपरलोको (जम्म जीवियफले ति ) जन्मनो जीवितव्यस्य च यत्फलं तत्तथा (तहरु साहुसाहरू सि) तथारूपे तथाविधे, श्रविज्ञातव्रतविशेष इत्यर्थः । साधौ श्रमणे साघुरूपे साध्वाकारे (धम्मं - चासि सि ) शिल्पादिग्रहणार्थमपि शिष्या जयन्तीत्यत उच्यते - धर्मान्तेवास) । (खज्जगविहीर ति ) खण्डखाद्यादिलक्षणभोजनप्रकारेण (सञ्वकामगुणिरणं ति) सबै कामगुणा अभिलापावित्र्यजूता रसादयः संजाता यत्र तत्सर्वकामगुणितं सेन (परमणं ति) परमान्नेन सैरेय्या ( मायामेत्थ सि ) श्राश्रामितवान् तद्भोजनदान द्वारेोच्छिष्टता सम्पादनेन तच्छुभ्यर्थमाचमनं कारितवान्, जोजितवानिति तात्पर्यम् (सब्जितरबाहिरिए ति) सहाभ्यन्तरेण विभागेन बाह्येन च यत्तलथा, तत्र ( मग्गणगवेसणं ति) अन्वयतो मार्गणं, व्यतिरेकतो गवेषणं ततश्च समादारद्वन्द्वः। (सुवति) श्रूयत इति श्रुतिः शब्दः, तां चक्षुषा किलादृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणम् । (खुरं वति) कवणं क्षुतिः, छीत्कृतं ताम् । एषाऽप्यदृश्यमनुध्यादिगमिका भवतीति गृहीता (पडलि बत्ति ) प्रवृत्तिबातम (साडियाओ) परिधानवस्त्राणि (पाडिया (स) उत
यत्रस्त्राणि कचिद् "जंकियाओ सि" दृश्यते । तत्र भलिका न्धनादिभाजनानि ( माहणे श्रायामे ति ) शाटकादीनर्थान् ब्राह्मणान् लम्भयति, शाटकादीनर्थान् ब्राह्मणेभ्यो ददातीत्यर्थः । (सउत्तरोडुं नि ) सह उत्तरोष्ठेन सोत्तरोष्ठं सस्मधुकं यथाभवतीत्येवं (मुंरं ति) मुएमनं कारयति नापितेन (पणियभूमी लि) पणितभूमौ भाएकविश्रामस्थाने, प्रणीतमा वा मनोभूमौ (अभिसमयागर ति) मिलितः (एयमहं पडिलऐमिति ) अभ्युपगच्छामि, यश्चैतस्याऽयोग्यस्याप्यभ्युपगमनं भगवतस्तदवीणरागतया परिचयेनेत्ने गर्भानुकम्पा सद्भावावनस्थतया वाऽनागतदोषानव गमादवश्यं भावित्वा चैतस्यास्येति नागनीयमिति । (पणियभूमिए सि ) पणित भूमेरा
प्रणीतमौ वा मनोभूमौ बितवानिति योगः । (अणिडच जागरियं ति ) अनित्यचिन्तां कुर्वन्निति वाक्यशेषः । (पढ मसरयकालसमयंसि सि ) समयभाषया मार्गशीर्ष पौषौ शरदभिधीयते । तत्र प्रथमशरत्कालसमये मार्गशीर्षे ( अप्पबुट्टिकार्यसि सि ) अपशब्द स्वाववचनत्वादविद्यमानवर्षे इत्यथेः । अन्ये तु "अश्वयुक्कार्तिकौ शरत्" इत्यादुः । अब्बूटिकायत्याच्च तत्राऽपि विहरतां न दूषणमिति; एतच्चासङ्गतमिव, जगवतोऽप्यवश्यं पर्युषणाकर्त्तव्यत्वेन पयुषण कल्पेऽभि हितस्यादिति । (हरियगरेरिजमाणे ति ) हरितक इति कृत्वा (रिमाणं चि) अतिशयन राजमान इत्यर्थः । ( तप बं अहं
Jain Education International
गोसालम
गोमा ! गोसालं मंत्रिपुत्तं एवं क्यासि ति) २६ यङ्गगवतः पूर्वकालप्रतिपशमौनानिग्रहस्यापि प्रत्युत्तरकालं तदेकादिकं वचनमुत्कलमित्येवमभिग्रहग्रहणस्य सम्भाव्यमानत्वेन न विरुरुमिति (तिलसंगलिया त्ति ) तिलफत्रिकायाम् । ( ममं पणिहाय सि) मां प्रणिधाय मामाश्रित्यायं मिथ्यावाद । यत्विति विकल्पं कृत्वा । (अम्भवति) अभ्ररूपं वारो जलस्य दसकं कारणमभ्रवाई सकम ( पतणतणाव ति) प्रकर्षेण तण तणायते गंजतीत्यर्थः । ( नद्योदगं ति ) नात्युदकं यथा भवति ( नातिमट्टियं ति ) नातिकर्दमं यथा भवतीत्यर्थः । ( पविरलपप्फुलियं ति ) प्रविरलाः प्रस्पृशिका विषो यत्र तत्तथा ( रयरेपुचिणासणं ति ) रजो बातोत्पादितं व्योमषचिरेणवश्च भूमिस्थितपशवस्तदुपशमिकम् । ( सलिलोदगघासं ति ) सलिलाः शीतादिमहानद्यस्तासामित्र यमुदकं रसादिगुणसाधर्म्यात् तस्य यः सलिलोदकवर्षो ऽतस्तम् । [ बरुमूले ति ] बद्धमूलः सन् । [तत्थेव पतिठिए चि] यत्र पतितस्तत्रैव प्रतिष्ठितः । [ भ० ]
तणं अहं गोयमा ! गोसा लेणं मंखलिपुत्रेण सहि जेणेव कुम्मगामे णयरे तेणेव उवागच्छामि । तर एां तस्स कुम्मगामस एयरस्स बाहया वेसियायणे णामं कालतवस्ती बहं बड़ेअणिक्खित्तेणं तत्रोक मेणं उकं वादाओ परिज्जिय श् सूराभिमुंह आयावणचूमीए मायाबेमाणे बिहरइ । आाइच्चतेयतविया से उप्पीओ सब्बो समंता अनिणिस्सर्वेति पाणनूयजीवस तदयइयाए, एयं णं पनिया २ - त्थेव भुज्जो को पचोरुभइ । तए णं से गोसाले पंखलिपुते वेसियायणं बासतव स्सिं पास । पासचा ममं अंतियो सणियं २ पच्चीसकइ । पच्चो सकइत्ता जेणेव वे सियाय
नामवस्सी तेणेव उवागच्छइ । उत्रागच्छत्ता वेसियायणं वालतत्रस्सिं एवं वयासी - किं नवं मुणी सुथिए, उदाहु जूयासेज्जायर ? । तए मे से बेसियायणे वालतवस्सी गोसालस मंखलिपुत्तस्स एयमहं णो आढाइ, जो परिजा
, तुसिलीए संचि । तए णं से गोसाले मंखलि पुचे वेसियायणं वालतत्रस्सि दोघं वि एवं वयासी- किंभ बं मुणी मुणिए० जाव सेज्जायरए १ । तए णं से बेसियायणे वाझतत्ररूसी गोसान्नेणं मंखलिपुत्तेणं दोचं पितचं पि एवं वृत्ते समाणे प्रामुरुत्ते० जाव मिसिमिसेमाणे प्रायावातूमी पञ्चोक । पचोसकइत्ता तेयासमुग्याएणं समोहएइ । समोसा सचट्ठपयाई पञ्चोसकर । पच्चो सकता गोसालस्स मंखलिपुत्तस्स बढ़ाए सरीरगं तेयं णिसिर । तए पां अहं गोयमा ! गोसाझस्स मंखीिपुत्तस्स भरणुकंपण्डयाए वेसियायणस्स बाह्मतत्रस्सिस्स मा उसिनतेयलेस्सा तेय पडिसाहरणहगाए, एत्य णं अंतरा श्रहं सीयलियं तेयनेस्सं पिसिरामि, जाए सा ममं सीयलियाए तेयलेस्साए बेसि - पायास्स बाझवर स्सिस्स सा उसियतेयलेस्सा पहिया ।
For Private & Personal Use Only
www.jainelibrary.org