________________
गोसालग अभिधानराजेन्द्रः।
गोसालग माणं उपसंपज्जित्ता णं विहरामि । तीसे णं णालिंदा वाहि-| यासी-तुब्जेणं भंते ! मम धम्मायरिया, महंतु अंतेरियाए अदूरसामंते एत्य णं कोबाए णाम सशिवेसे होत्या।। पासी। तएणं अहं गोयमा! गोसालस्स मंखलिपुत्सस्म एयमसभिवेसवस्ट ओ-तत्थ णं कोसाए समिसे बहु णामं माह. टुं पमिमुणेमि । तएणं अहंगोयमा! गोसालेणं मंखमिपुत्तेणे परिवसइ अक्के जाव अपरिजूए रिउव्वेय० जाव सुपरि- सकि पणियन्नूमीए छव्वासाईबानं अलाभ मुहं दुक्खं णिहिए यावि होत्या । तए णं से बहुले माहणे कत्तियचान-! सकारमसकारं पच्चणुजवमाणे अणिच्चजागरियं विहम्मासियपामिवयंसि विनझेणं महुघयसंजुत्तेणं परमम्मेणं रित्या । तए णं अहं गोयमा! अमया कयाई पढमसरयमाहणे आयामेत्या। तए णं अहं गोयमा! चउत्यमासक्ख- कालसमयंसि अप्पट्टिकायंसि गोसालेणं मंखलिपुत्तेणं मणपारणगंसि तंतुवायसालाअो पमिणिक्खमामि । पमि- सद्धि सिद्धत्यगामाओणयरामो कुम्मगाम एयरं संपहिए णिक्खमामित्ता णालिंदा बाहिरियं मऊ मज्केणं णिग्गा विहाराए । तस्स एं सिकत्यगामस्स एयरस्स कुम्मगामचामि । णिग्गच्छामित्ता जेणेव कोद्धार समिवसे उच्चणी- स्स य एयरस्स य अंतरा एत्थ णं महं एगे तिलयंनए प० जाव अममाणे बहुलस्स माहणस्स गिह अप्पवितु।। पत्तिए पुटिफए हरियगरेरिजमाणे सिरीए ईव - तए णं से बहुझे माहणे ममं एज्जमाणं तहेव० जाव ममं वसोभेमाणे २ चिट्ठइ । तए णं से गोमाले मंखलिपुत्ते तं विउलेणं महुघयसंजुत्तेणं परमहोणं पमिलाजिस्सामीति तुढे, तिलभ पासइ । पासश्त्ता ममं वंदइ,मंसइ,वंदित्ताणमंसेसं जहा विजयस्सजाव बहुले माहणे बहु । तएणं से | सित्ता एवं वयामी-एस णं भंते ! तिलयंजए कि णिप्पगोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे | जिस्सइ, णो णिप्पजिस्सइ!,एए य सत्त तिमपुप्फजीवा उरायगिहे एयरे सन्निंतरवाहिरिए ममं सब्बो समंता दाइत्ता नदाइत्ता कहिंगच्चिहिंति,कहिं उववजिहिति । तए मग्गणगवसणं करेइ । ममं कत्यवि सुई वा खुई वा पउ- एं अहं गोयमा ! गोसाझं मंखमिपुत्तं एवं वयासी-गोतिं वा अलजमाणे जेणेव तंतवायसाला, तेणेव उवाग- माया! सणं तिलयंजए णिप्पजिस्सा, णो णो णि
छ । उवागच्चइत्ता सामियाओ य पामियाओ य कुंमि- प्पजिस्सइ, एए य सत्त तिलपुप्फजीवा उद्दाश्त्ता उद्दाइत्ता याओ य वाणहाम्रो य चित्तफलगं च माहणे आयामेइ । एयस्स चेव तिलयं भगस्स्स एगाए तिनसंगलियाए सत्त पायामेइत्ता सउत्तरोहें मुंडं करेइ। करेइत्ता तंतुवायसाला
तिला पच्चायातिस्संति । तए णं सेगोमाने मंखलिपुत्ते मम श्रो पडिणिक्खमइ । पमिणिक्खमइत्ता णानिंदं बाहि
एवं प्राइक्खमाणस्स एयमझु णो सद्दहति,णो पत्तियति,णो रियं मझ मजेणं णिग्गच्छः । णिग्गच्चइता जेणेव
रोएइ, एयमढे असद्दहमाणे अपत्तियमाणे अरोएमाणे मर्म कोबागसणि वेसे तेणेव उवागच्चइ । जबागच्चइत्ता पणिहाय अयं णं मिच्छावादी जवन ति कह मम सए णं तस्स कोरागरस समिवेसस्स बहिया बहुजणो अंतियाओ सणियं सणियं पच्चोसकइ । पञ्चोसक्कडत्ता प्रसमसस्स एवमाइक्खइ० जाव परूवश्-“धमे देवाणु- जेणेव से तिलथंभए तेणेव उवागच्छइ । उवागच्चपिया! बहुले माहणे,तं चेव जाव जीवियफले बहुल
इत्ता तं तिलथंभगं सखेड्डयायं चेव नष्णामे । उप्पास्स माणस्स बहु०"तए णं तस्स गोसालस्स मखलिपुत्त- मेदत्ता गंते एमे। एमेइत्ता तक्खणमत्तं च गोयमा ! स्स बहुजएस्स अंतिय एयमढे सोचा णिसम्म अयमेयारूवे दिवे अन्जवहार पाउन्जए। तएणं से दिने अम्भवहप्रभत्थिएन्जाव समुप्पज्जित्था। जारिसियाणं मम धम्मा- लए खिप्पामेव पतणतणाए, खिप्पामेव विज्जुयाइ, खिप्पायरियस्त धम्मोवएसगस्स समस्स जगवो महावीरस्स |
मेव पचोसगंणातिमट्टियं पविरलपप्फुसियं रयरेणुविणासणं इसी जुत्ती जसे वले वीरिए पुरिसकारपरक्कमे लके पत्ते अ. दिनसलिलोदगं वासं वास । जाणं से तिलयंजए आसत्थजिसमधागए णो खलु अस्थि तारिसियाणं असस्स कस्स
वीसत्यए पच्चायाए बछमूले तत्थेव पतिहिए। ते य सत्त वितहारूवस्म समणस्स वा माहणस्स चा इव्हीजुत्ती० जाव प
तिलपुष्फीवा उद्दाइत्ता ३ तस्सेव तिथंजगस्स एगाए रक्कमे लच्के पत्ते अजिसमामागए। तं हिस्संदिकं णं एत्थं तिलसंगलियाए सत्त तिला पच्चायाया । धम्मायरिए धम्मोवएसए समणे जगवं महावीरे भविस्स- (पढमं वासंति) विभक्तिपरिणामात्प्रव्रज्याप्रतिपत्तेः प्रथमे तीति कट्ट कोद्वागसशिवेसे सभितरवाहिरिए मम सन्च- वर्षे ( निस्साए ति) निश्राय निश्रां कृत्वा ( पदम अंतरावास श्रो समंता मग्गणगवेसणं करे। ममं सबो० जाव करे
ति) विनक्तिपरिणामादेव प्रथने अन्तरमवसरो वर्षस्य पृष्टेमाणे कोरागसमिवेसस्स बहिया पणियनूपीए मए सकिं
यंत्रासावन्तरवर्षः। अथवाऽन्तरेऽपि जिगमिषितकेत्रमप्राप्यापि
यत्र सति साधुजिरवश्यमावासो विधीयते सोऽन्तरावासो अनिसमयागए । तए णं से गोसाले मंखलिपुत्ते हहतुढे मम
वर्षाकालः, तत्र । वासंति) वर्षासु वासश्चातुर्मासिकमयस्थानं विक्खुत्तो आयाहिणं पयाहिणं जाव मंसिचा एवं व- वर्षावासः, तमुपागत उपाश्रितः (दोच्च वासं ति) द्वितीये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org