________________
गोवसायण अभिधानराजेन्द्रः।
गोसालग गोमायण-गोवलायन-। गोवलस्य गोत्रापत्ये, सू० प्र० | गोस-गोस-पुं० । प्रत्यूषसि, पं०५०२ द्वार । भाव । नि. १० पाहु । चं०प्र० । ।
चू० । प्रातःशब्दाथे, व्य० ६ उ० । श्रा० । बोले, उष्णकाले, गोवा-गोवल-पुं०। गोवल्लस्य गोत्रापत्ये, पदैकदेशे पदस- चाचा नाते, दे०मा०२ वर्ग। मुदायोपचारात् । " गोवल्लायते" जं०७ वक।
गोसराण-देशी--मुखे, दे० ना०२वर्ग। गोवलायण-गोवझायन-पुं० । 'गोवलायर्ण ' शब्दाथै, सु० गोसंखी-गोसहखी-पुं० । मागधीयगोवरप्रागवास्तव्ये आभीप्र.१० पाहु।
राधिपती, आ०म०प्र० प्रा० कापा. चूप्रव०। गोवाम-गोवाट-न। गोशालायाम, गोष्ठे, वाच । स्था। ति। गोसंधिय-गोसन्धित-पु । गोपाले, आव०६०। गोवाल-गोपाल-पुं०।। गां भूमि पशुनेदं वा पालयति । गोसालग-गोशालक-पुं० । मजलिसुभद्राभ्यां गोबलग्राह्मणपालि-अण, उप० सा नृपे, गोरक्तके, उत्त० २२ अ० स्थवि- | गोशालायांजातत्याद गंशालकः।कल्प० २कण। स्वनामच्याते रसुस्थितप्रतिबुद्धे शिष्ये, कल्प०८ लण। प्रा० मानूपप्रद्योतन- मालिपुत्रे श्रीवीरशिष्ये, (स च प्राग्भवे ईश्वरमुनिरासादिति पुत्रपाल के, प्रा० चू०४०। कत्रियाच्चूषकन्यायां, समुत्प- "इस्सर" शब्दे द्वितीयभागे ६४५ पृष्ठे आवेदितम्) बस्तु यः सुतः । स गोपाझ ति केयो, भोज्यो विप्रैर्न संशयः ते कालेणं तेणं समएणं सावत्थी णामं णयरी होत्या । ॥५॥" इति पराशरोक्तेसङ्कीर्णजातिभेद, वाच।।
वहभो-तीसे णं सवत्थीए एयरीए उत्तरपुरच्चिमे दिसिगोवालगिरि-गोपालगिरि-पुंज गोवर्द्धनगिरौ,ती०९ कल्प० । गोवालय-गोपानक--पुं० । गोपालयति-पानि-गवुन् । ६ त.।
भाए, तत्य ण कोहए णामं चेइए होत्था। वमओ-तत्य गोरक्षक, भूमिरतके च । वाच । सूत्र।
एं सावत्थीए णयरीए हालाहला हामं कुंचकारी आजीगोवाली-गोपाली-स्त्री० । लताभेदे, प्रज्ञा० १ पद ।
वियउवासिया परिवसइ, अशा जाव अपरिजूया, आजीगोविंद-गोपेन्द्र-पुं० । योगशास्त्रकृति,यो०वि० । स्वनामख्याते वियसमयंसि लट्ठा गहियहा पुच्चियट्ठा विणिच्चियट्टा वाच केन्छ, यो वि। ल । पं०व० । “गोविंदाणं पि नमो, अहमिंजपेमाणुरागरत्ता अयमाउसो! आजीवियसमए अके, अणुभोगविलधारणिंदाणं । णिच्चं खंतिदयाणं, परुवणे 5- अयम? परमढे, सेसे प्रणढे ति आजीवियसमएणं अप्पासुमिदाणं ॥१॥"नं०।
एं जावेमाणी विहर । तेणं कालेणं तेणं समएणं गोविन्द-पुंग। छन्दया प्रवज्यया प्रव्रजिते स्वनामख्याते शाक्य- |
गोसाले मखालिपुत्ते चउवीसवासपरियाए हालाहलाए कुंजभक्त प्राप्तबोधे,स्था.१०वा०व्यातत् कथा चैवम्-कश्चिद् गोविन्दमामा शाक्यमतभक्तो जिनागमरहस्यग्रहणार्थ कपटेन यतीभ्य
कारीए कुंजकारावणंसि आजीवियसंघसंपरिबुडे आजीविप्राचार्याणां पावें सिमान्ताध्ययनं कुर्वाण स्तेनैवाधीयमानसूत्रे यसमएणं अप्पाणं जावेमाणे विहार ।। ण परिणामविशुभिप्रादुर्भावात्सम्यक्त्वं प्राप्य साधुभूत्वा सूरि- "तेणं" इत्यादि। (मंस्खलिपुत्ते त्ति ) मखल्यभिधानमङ्मपदं प्राप्त इति तं । व्य०। पं० भा० । कर्मस्तवटीकाकारके पुत्रः । (चवीसवासपरियाप ति)चितुर्विंशतिवर्षप्रमाणप्रदेवनागसूरिशिष्ये च । जै० ३० । सूर्यशिवपुड्याः सूर्य- बज्यापर्यायः। श्रिया भर्तरि स्वनामख्याते ब्राह्मणे, महा० १ चू० । विष्णो तएणं तस्म गोसालस्स मखलिपुत्तस्स अप्पयाकयाई इमेज च । को। स्या०। ('सुसढ' शन्देऽस्य कथा)
दिसाचरा अंतिय पाउन्नवित्यातिं जहा-साणे, कणंदे,कम्सिगेविंदणिज्जुत्ति-गोविन्दनियुक्ति-स्त्रीगदर्शनप्रनायके स्वनामक्याते प्रमाणपन्थे, नि० चू० १०० । पृ० । प्रा० चू० ।
यारे अच्छिंदे,अग्गिवेमायणे,अज्जुणे,गामायुपुत्ते।तए णं ते तस्कृतिश्चैवम्-गोविन्दो नाम धौद्धानिक्षुः, स एकेन जैनाचार्येण गदिसाचरा अट्ठविहं पुतगयं मग्गदसमंसएहिं मदंसणेहिणिमष्टादश वारान् वादे पराजितः चिन्तितवान्-यावषां सिद्धान्त- ज्जूहिति। सएहिं मदंसणेहिं णिजहिंतित्ता गोसालं मखन्निस्वरूपं न जानामि तावन्न शक्नोमि जेतुमिति तस्मेवाचार्यस्या
पुत्तं उबट्ठाईस । तएणं से गोसाझे मंखलिपुत्चे तेणं अडंगस्स न्तिके सामायिकादिपवनच्छलेन सर्व श्रुतं जग्राह, ततस्तस्प्रनावाकानावरणापगमे सम्यक्त्वपरिणतात्मा व्रतमादर्द, पश्चादू
महानिमित्सस्स केण उद्बोयमेत्तेणं सम्बोसिं पाणाणं सम्बेसि गोविन्दनियुक्तिनामकं दार्शनिकनन्यं चक्रे नि चू० ११ उ.।
नूयाणं सव्वेसि जीवाणं सव्वेसि सत्ताणं इमाईब अणगोविंददत्त-गोपेन्द्रदत्त-पुं० । स्कन्दनाचार्यस्य सतीर्थे,
इकमाणिज्जाई वागरणाईवागरइ । तं जहा-लानं, अलाचं, व्य. १०।
मुह, दुक्खं, जीवियं, मरणं। तए णं से गोसाले मंखमिपुत्ते तेगोविय-गोपित-त्रि०। रक्षिते, नि०३ वर्ग। सूत्रा परवतवर्षे । णं अटुंगस्स महाणिमिनस्स केणइ उदोयमेतेणं सावत्थीजाते कुलकरे, ति।
एणयरीए अजिणे जिणप्पनावी अणरहा अरहप्पलावी गोवी-देशी-चालायाम्, दे० ना०२ वर्ग ।
अकेवनी केवलिप्पलावी असनम सव्वाप्पनावी अजि. गोवीय-वे शी-अजल्पाके, दे० ना०२ वर्ग।
णे जिणसई पगासमाणे विहर । नए णं सावत्थीए णयगोवीही-गोवीथी-स्त्री० । गोसंज्ञके चतुर्निक्षत्ररुपलतिते |
रीए सिंघामग० जाव पहेसु बहुजणो असमास्स एवमाइ. शुकादिमहायहवार नागे, स्थान।
इक्खइ० जाव एवं परूवेइ-एवं खल देवाणप्पिया! गोसाले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org