________________
(2022) अभिधानराजेन्द्रः ।
गोसालग
खलिते जिणे जिप्पन्नात्री० जात्र पगासमाणे विहर। सेकहमेयं मध्ये एवं १ । तेणं कानेणं तेणं समयां सामी समोसढे० जान परिसा परिगया । तेणं कालेयं तेणं समरणं समणस्स भगवओ महावीरस्स जेद्रे अंतेवासी इंदचूई uri अणगारे गोयमगोत्तेनं जाव छ बड़ेगां एवं जहा वियस विदेस जाव श्रममाणे बहुजणसद्दं णिमामेह । बहुजो मध्छस्स एत्रमाक्खड़० ४-“ एवं खलु देवापिया ! गोसाले मंखन्निपुत्ते जिले जिचप्पलाची० जाव पगासमाणे विरह, से कहमेयं मध्ये एवं " १ । तए णं जगत्रं गोयमे बहुजणस्स अंतियं एयम सोच्चा सिम्प० जाव जायस० जाव भत्तपाएं पमिदंसेइ, ० जान पज्जुवासमाणे एवं वयासी एवं खलु प्र हं जंते ! ई तं चैव जात्र जिएसदं पगासमा विदर, से कहमे भंते! एवं । इच्छामि णं भंते ! गोसालइस खलि तस्स उड्डाणपरियाणियं परिकहियं १ । गोयबादि समये जगत्रं महावीरे भगवं गोयमं ! एवं वयासीअं णं गोयमा ! से बहुजणे मस्स एत्र माइक्ख ६० ४"एवं खलु गोसाले मंखलिपुत्ते जिग्मे जिणप्पलाबी० जान पगासमाणे विहरड़, " तं णं मिच्छा । अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमि एवं खलु एयस्स गोसालस मंखलिपुत्तस्स मंखीि णामं मंखे पिता होस्था । तस्स णं मंखलिमंखस्स जद्दा णामं भारिया होत्था, सुकुमान्न० जाव पडिरूवा । तए सा जदा भारिया -
या कमाई गुब्विणं । यावि होत्या । तेणं काक्षेणं तेणं समएणं सरवणे णामं सवित्रेसे होत्या, रिवत्यमिप० जाव सहिणनप्पगासे पासादीए। तत्थ णं सरवणे सवेिसे गोवले णामं माहणे परिवस, अढे जाव अपरिनए रिउन्त्रेय० जाव सुपरिणिट्टिए यानि होत्या । तस्स ं गोल माणस गोसाला यात्रि होत्या । तए गं से मंखलिखा या कया जाए भारियाए गुन्जिए सद्धिं चितफल गहत्थगए मंखत्तणेणं अप्पाणं जावेमाणे पुत्रापुचिरमाणे गामा णुगामं दूइज्जमाणे जेणेव सरवणे सचिवेसे जेणेव गोबहुलस्स माइणस्स गोसाले, तेव वागच्छइ । उवागच्छता गोत्रहुलस्म माइणस्स गोसालाए एगदेसंसि मणिक्खेवं करेड । करेइत्ता सरवणे सात्रेसे उच्चणीयमज्झिमाई कुलाई घरसमुदायस्स भिक्खारिया माणे सही सन्बो समंता मग्गणगत्रेस
करे | बस | एसओ समता मग्गणगवेसणं करेमाणे असत्य वसहिं अक्षमाणे तस्सेव गोबहुलस्स माइ इस गोसालाए एगदेसंसि वासावासं उनागए। तए सा
२२८४
Jain Education International
गोसालग
अदा जारिया एवएडं मासाणं बहुपदिपुछाणं श्रद्धट्ठमाइंदियाणं वीकंताणं सुकुमाल जात्र पारू दारगं पाता । तए तस्स दारगस्स अभ्यापियरो एकारसमे दिवसे बीकं० जान बारसाडे दिवसे प्रयमेयारूवं गांणं गुणणिष्पं ग्रामधेनं करेति जम्हा णं म्हं मे दारए गोत्रनस्स माइणस्स गोसालाए जाते, तं ढोल
अहं इमस्स दारगस्म णामवेज्जं गोसाले ति । तए णं तस्म दारगस्त अम्मा पियरो णामघेज्जं करेंति - गोमाले त्ति । तए णं से गोसाले दारए उम्मुकवालभावे विमा परिणयमेते जुब्वणगमत्पत्ते सयमेव पाकिएकं चितफम करे | करेइतः चित्तफलगद्दत्यगए मंखत्तणेणं अप्पाणं नावेमा विहर । तेणं कालेयं ते समएणं श्रहं गोयमा ! ती वासाई अगाग्वासमज्भे वसित्ता सम्मापिङहिं देवत्तं गएहिं एवं जहा नावणाए जान एगं देवदूतमादाय मुं भविता अगाराम्रो अणगारियं पञ्चतए ॥
( दिसावर नि ) दिशां चरन्ति यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चराः, देशाटा वा दिक्चराः, भगवच्छयाः पार्श्वस्थीभूता इति टीकाकारः । " पासावधिज्ञ" चूर्णिकारः ( अंतियं पाउन्नवित्थ ति ) समीपमागताः । (श्रदुविहं पुण्वगयं ममाहसमं ति ) अष्टविधमष्टप्रकार, निमि मिति शेषः। तचेदम- दिव्यम्, उत्पातम, आन्तरिकं, भौमम, आनं स्वरं, लक्षणं, व्यजनं सेति । पूर्वगतं पूर्वाभिधानश्रुतविशेषमध्यगनं, तथा मार्गों गीत मार्गनृत्यमार्गल क्षणी संभाव्यते । (इसम ति) अत्र नवमशब्दस्य सुतस्य दर्शनान्नवमदशमाविति दृश्यम् । ततश्च मार्गों नयमदशमौ यत्र तत्तथा । (सपाहिं ति) स्वकैः स्वकीयैः (मइदंसणेहिं ति ) मतेर्बुकेर्मत्या वा, दर्शनानि प्रमेयस्य परिच्छेदनानि मतिदर्शनानि, तैः । (निज्जूर्हिति ति) निर्यूथयन्ति - पूर्वलक्षणश्रुतपर्याय्य्थानिकरियन्ति, उद्धग्न्तीत्यर्थः । (वासु) उपस्थितवन्तः श्राश्रितवन्त इत्यर्थः । (अहंTea (स) अष्टभेदस्य (केण चि) केनचित् तथाविधजनाविदितस्वरूपेण ( उल्लोयमेसेणं ति) उद्देशमात्रेण (श्माई छ. अश्कमणिज्जाति) हमानि षट् अनतिक्रमणीयानि व्यक्तिचारयितुमशक्यानि ( वागरणाई ति ) पृष्टेन सता यानि व्याक्रियन्ते श्रभिधीयन्ते तानि व्याकरणानि, पुरुषार्थोपयोगित्वाचेतानि षम् उक्तानि, अन्यथा नष्टमुष्टिनिम्तालुकाप्रभृतीन्यन्यान्यपि बहूनि निमित्त गोचरीभवन्तीति । (अजिये जिणप्पलाषित ) अजिनोऽवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवं शी. लो जिनप्रलापी । एवमन्यान्यपि पदानि वाव्यानि । नंवरमन् पूजार्दः केवली परिपूर्णज्ञानादिः । किमुक्तं भवति ? - " अजिणे" इत्यादि। ( एवं जहा विश्यसप नियंडुद्देसप त्ति) द्वितीयशतस्य पञ्चमोदेश के ( उड्डाणपारियाधियं ति ) पारियानं विविधव्यतिकरपरिगमनं तदेव पारियानिकं चरितम् । उत्थानाज्जन्मन श्रारभ्य पारियानिकम् उत्थानपारियानिकम, तत्परिकथितं प्र वरिति गम्यते । (मंखे (त) मज्ञः- चित्रफल कव्यप्रकरो भिशुकविशेषः। " सुकुमाल " इह यावत्करणादेवं दृश्यम् - "सु कुमालपाणिपाया लक्खण रांजणगुणांचवे या० " इत्यादि । "रि
For Private & Personal Use Only
www.jainelibrary.org