________________
गोस धान्निधानराजेन्डः।
गोवरग्गाम सजाय' शब्दे वक्ष्यते)"जह अयगोसो धंतो" प्रहा०१ पद । गोनियालिंग-गोलिकालिङग-म० । मधेराश्रयविशेपे, जी. गोलो जतुगोल। मुचकत्वात्तस्य जतुगोलाध्मातोपमया भिक्का-३प्रतिका प्रहणप्रतिपादके छमपुष्पिकाऽभ्ययने, दश
गाली-गौरी-स्त्री० । "रस्य सोया"1018|३२६ ॥ हति "जह जउगोसो अगणि-सणातिदरेण यावि पास ।
चलिकपैशाचिके रस्य स्थाने घालः । पार्वत्या, "पनमय सका काऊण तहा, संजमगोलो गित्थाणं । दूरे अणेसणाई, श्यरम्मी तेण संकाई ।
पनय-पकुप्पित-गोलीचमनग्ग-लगा-पति-बियं "प्रा०४राद।
मन्थिन्याम, दे० ना०२ वर्ग। सम्हा मियनूमीप, चिहिज्जा गोयरग्गगो ॥" दश०१०। कन्दुके,सूत्र०१ श्रु०४ अ०२ नागकेत्रभेदे,मएडले,मदनकवृक्के,
गोलेहणिया-गोलेनिका-स्त्री० । गोभिद्यमानायामूषनूबाचः । "होस गोल वसुनित्ति, पुरिस नेवमासयो'दश०७०
मौ, नि० चू० ३३०। माचाo'गोलेति' देशविशेषापेकया कुत्तागर्भ पुरुषामन्त्रणम।। गोनोम-गोलोम-पुं०। दीन्डियनेदे, जी०१ प्रति०। डा०१७०६ म० । दश । देशीप्रसिकांनष्टर्यवाचकः। दशगोलोमप्पमाण-गोलोमप्रमाण-त्रिका प्रमाणविशेषे, गोलोमा ७० काश्यपगोत्रविशेषभूते पुरुषापत्यरूपे शारिमल्यादौ, माणा अपि कंशा न स्थापनीयाः। कल्प. कण। स्था०७ठा साकिरण, देना०२ वर्ग। गोलक्खण-गोलक्षण-नातागोःशुभाशुभसूचके चिह्न
गोन-गोल-पुं०।देशभेदे, यश चणकग्रामे चाणक्यो ब्राह्मणो भेदे,वाच । तत्प्रतिपादकशालेच। सूत्र. २ श्रु. २०।
जातः। प्रा० म० द्वि । श्रा० । विम्बाफले, झा० १मु. गोलग-गोलक-पुं० । वर्नुले पाषाणादिमये, अनुपिण्डे, सूत्र० २ १०५०औत्पत्तिक्यामुदाहरणम् । आ.म.द्वि।
गोल्लास-गोल्लास-पुं० । देशभेदे, यत्र चाणक्यो जातः । मणिके, प्रालिरिके, गुमे च, गन्धरसे, कमाये, विधवायाः
माक। जारजे पुत्रे, वाच।
| गोन्हा-गोहा-श्री विम्याफले, मा०म०प्र०। विम्यास, गोलगोलच्छाया-गोलगोनच्छाया-स्त्री० । गोर्षहुभिर्मिलि. ना. वर्ग। न्वा निष्पादित एको गोलः,स गोलगोलः,तस्य धाया गोलगांव-गोप-गस्त्रीय गां नूमि या पाति रवति । पा-कः। जातिलच्छाया, गोलैबहुनिमिलित्वा निष्पादितस्यैकस्य गोलस्य
| भेदे, स्त्रियां डी । प्रामाधिकृते, भरकके च । पुं०। गोष्टाध्यक्ष गयायाम, चं०प्र० ६ पाहु०।
चावाच० । गोरक्षके, उपा० ७ ० । प्रा० म०। प्रा० गोलच्चाया-गोलच्छाया-गोलमात्रस्य छायायाम, चं० प्र०६
चू० । गोपायति, गुप्-अच् । रक्कके, स्त्रियां गौरा० की । पाहुः । स०प्र०।
"शालिगोप्यो जगुर्यशः" उपकारके, त्रि०। वाच । गालपुंज-गोलपुञ्ज-पुं०।६ तागोमोत्करे, सू०प्र० ६ पाहु। चं०प्र०।
गोवा-गोपति-पुं०६ता “पो वः" २३१॥ इति पस्यापन गोलपुंजच्छाया-गोलपुञ्जच्छाया-स्त्री०। लोगोत्करन्यायाया
प्रा०१पाद।गवेन्दे, ज्ञा० १ श्रु० अागवां पशूनां पत्यौ शिवे, म, सू०प्र०६ पाहु । चं०प्र० ।
वृष, नमिपतौ, नृपे, श्रीकृष्णे, किरणपतौ सुय्ये, स्वर्गपती
शक्रे, ऋषजनामौषधे, वाच । गोलबट्ट-गोलवृत्त-त्रि० । गोलववृत्ते, रा० ।
गोवग्ग-गोवर्ग-त्रिका गवां समूहे. "पगं च णं महं सेयं गोवरगं गोलवट्टसमुम्गय-गोलवृत्तसमुदगक-पुं० । गोसकाऽऽकारे पृत
पासिसाणं पडिबुद्धे ॥५॥" स्था० १० ठा। श्रा० क०। समुद्गके, भ० १० श०८ १०।
गोवत्ति-गोव्रतिक-गोवतं येषामस्ति ते गोवतिकाः । । गोला-गोदावरी-स्त्रीला "गोणादयः" ।।२।१७४॥ इति नि
गोचानुकारिणि तपस्विनि, अनुते हि वयमपि किल पातनासोमादेशः। नदीविशेष, प्रा०२ पाद । गधि, गोदावर्याम,
तिथंच वसाम इति भावनां भावयन्तो गोनिर्निर्गच्छन्तीनिः सामान्येन मद्याम, संख्यायां च । दे० ना०२ वर्ग।
सह निर्गचन्ति, स्थिताभिस्तिष्ठन्त्यासीनाभिरूपविशन्ति, गोलावनिच्छाया-गोलावलिच्छाया-स्त्री.। गोलानामवलिगों
नुजनानिस्तदेव तृणपत्रपुष्पफशादि शुञ्जन्ति । ततःसावलिः, तस्य गया गोसावसिचाया । गोलपडियाया- "तहते गावीहि सम, निग्गमपवेसणाइ पकरंति । जति जहा याम, सू० प्र० ६ पाहु। चं०प्र०।
गावी, तिरक्खवासं निनावंता॥१॥" अनु। औ० ग०। गोलिय-गोलिक-पुं० । गुमकरके, व्य० एउ०।
गोवय-गोष्पद-न। गोः पदम, गावः पद्यन्ते यस्मिन् देशे वा। गामिक-त्रि०ा मथितविक्रयके, वृ०१ उ०।
गाः पदजाते गर्ने, गोपदप्रमाणे च । गोनिः सेवितदेशे, तदगोलिया-गुटिका-स्त्री० । वटिकायाम, रााअनु। सेविते वनादौ च । प्रजासत्रस्थे तीर्थभेदे, वाच । स्था। गोलिका-ना० । वृत्ताऽऽकृती बालक्रीमनापकरणे, प्रव०३८ | गोपद-न० । गोपदप्रमाणे गते, स्था० ४ ग०५००। पार । “तीए दासीए घमो गोलियाए भिन्नो, तं च अधिति | गोचर-देशी- करीधे, दे०मा०५ वर्ग। करिति दट्टण पुणराबत्ती जाया" दश०२०।
गोवरग्गाम-गोवरग्राम-पुं० । मागधीये स्वनामख्याते प्रामे, बगोनियायण-गोलिकायन-पुं०। कौशिकगोत्रविशेषजूते पुरुष, प्रेन्द्रभूत्यादयो गणधरा उत्पन्नाः । गुब्बरमाप इत्यपि । मा. सदपत्येषु च । स्था५ ग०१०।
क०1श्रा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org