________________
गोयरणिसिज्जा अनिधानराजेन्धः।
गोल गोयरणिसिज्जा-गोचरनिषद्या-स्त्री० । गोचरगतस्य निषदने, गोरखर-गौरखर-पुंग गौरवर्णगर्दभे, सच जात्यन्तरमेव, कच्छाव्य० १० ॥
रण्यादावुत्पद्यमानो 'गोरखलेति' नाषाप्रसिकः। प्रशा०९ पद । गोयरपवेस-गोचरप्रवेश-पुं०1 गोचरार्थ प्रवेशे, दश०५०गोरागिरि-गौरगिरि-jo 1 श्वेतपर्वते, "गोरगिरि नाम पव्वतो, गोयरजमि-गोचरनमि-खी । भिक्षाचर्यावीथ्याम्, भिक्षाच- तस्स णिज्करे सिवो,तंच पगो बंभणो, पुसिंदो य भश्चति । याविषये मार्गविशेषे, ध०५ अधिः । ताश्च पौवा-"3-1 नि० चू०१ उ०।
पसत्ता । त जहा- १ पेडा २ अपेमा गोरमिग-गौरमृग-न । गौरमृगचर्मनिष्पन्ने यने, आचा० २ ३ गौमुसिया पतंगवीहिगा ५ संकायद्या गंतुं पश्चागया"।। स्था०६०।६०व०।
श्रु०५ म०१ उ०। अष्ट चेमा:
गोरव-गौरव-न० । महासामन्तादिकृताभ्युत्थानादिप्रतिपत्ती, " उज्जुग गंतुं पच्चा-गई य गोमुत्तिा पयंगविही । जं. ३ वकागमने च । गौरवशब्दो गमनपर्यायः। स्था००। पेमा य पद्धपेमा, अन्तितर बाहि संवुक्का ॥१॥"
गोरस-गोरस-पुं० । गवां रसो गोरसः, व्युत्पत्तिरवम,प्रवृत्तिऋज्वी १ गत्वा प्रत्यागतिः २ गोमूत्रिका ३ पतङ्गबीथिः४ पेटा ५ अर्द्धपेटा ६ आभ्यन्तरशम्बूका ७ बहिः
स्त्येवम्-गोमहीप्यादीनां दुग्धादिरूपे रसे, स्था४०१०। शम्बूका चेति । त्र ऋग्वी-स्ववसतेः ऋजुमार्गेण समश्रे
तके, वृ०१ उ० । स च शालनकऽन्तर्भवति । प्रश्न०५ संब० णिव्यवस्थितगृहपती निवाग्रहणेन पङ्किसमापने, ततो द्वितीय
द्वार । सू०प्र०व्या स्थाना'प्रामगोरससंपृक्तद्विदलम्' इत्यन पती पर्याप्तेऽपि निवाग्रहणेन ऋजुगत्यैव निवर्तने च भवति
गोरसशम्देन किंव्याख्यातमस्तीति प्रश्ने,उत्तरम-गोरसशब्देन - १६ गत्वा प्रत्यागतिस्तु-एकपडौ गच्चतो द्वितीयपत्ती च
ग्धं,दधि, तकं च त्रयमपि परम्परयाभिधीयमानमस्ति,योगशाखा प्रत्यावर्तमानस्य भिवणे २; गोमूत्रिका च-परस्परानिमुख
वृत्तौ गोरसशब्दार्थो व्याख्यातो नास्तिा३३०प्र०ासेन०३उला। गृहपत्योर्वामपकत्येकगृहे गत्वा दक्विणपाइकत्येकगडे यातीगोरसविगइ-गोरसविकृति-स्त्री० । गोरसे विकृतयः,शरीरमनसोः स्येवंक्रमेण श्रेणिद्वयसमाप्तिकरणे नवति ३, पतङ्गबहीथिश्च- प्रायो विकारहेतुत्वात् । गोरसरूपासु विकृतिषु, " चत्तारि अनियनकमा ४ पेटा च-पेटाकारं चतुरस्र केत्र विभज्य | | गोरसबिगो पामत्तानो । तं जहा-खीर दहि सपि णवमध्यवर्तीनि गृहाणि मुक्वा चतसृध्वविदितु समश्रेण्या भिकाणीअं।" स्था०४०१००। णे भवति ५ : अपेटा च-प्राग्वत् केनं विभज्य दिग्वयसंब. |गोरहग-गोरयक-पुं० । कल्होडके, वृ०१ उ०। प्राचा०वि.
गृहश्रेण्योकिणे ६, अन्तःशम्बूका च-मध्यभागात् शसावर्तगत्या भिक्षमाणस्य बहिनिस्सरणे जबति ७, बहिः
| वर्षबलीवर्दे, सूत्र.१ श्रु०४० २००।दश। शम्बूका तु-बहिर्नागात्तथैव भिक्कामटतो मध्यभागागमने भः ।
गोरा-देशी-लागलपकती, चक्षुषि, ग्रीवायां च । देना०२वर्ग। पतीति ८ ॥ ध० ३ अधि। वृ० । पं०व० ! निर
गोरि-गौरी-स्त्री० । "स्वराणां स्वराः" ॥ 01 ४ । २३० ॥ प्रागोयरि-गोचरि-स्त्री० । चतुर्मासकमध्ये " सकोसं जोअणं | योऽपभ्रंश इत्यस्यहस्वत्वम् । गौरवर्णायां खियाम्, प्रा० ४ जिक्खायरियाए गंतुं पमिनिअत्तए" इत्युक्तं श्रीकल्पसूत्र, एत
पाद । दनुसारेण चैत्यगर्वादिबन्दनाद्यर्थ गन्तुं कल्पते, न घेति प्रश्न | गोरिहर-गौरीहर-न ।स. द्वन्द्वः । “दीर्घहस्वी मिथो वृत्तौ" उत्तरम-"भिक्खायरियाप" इत्येतत्पदं चैत्यगुरुवन्दनाद्यर्थ-
ति दीर्घस्य द्वस्वः। उमामहेश्वर, प्रा०१ पाद। गमनस्योपक्षणपरमवसीयते, आवश्यकहारिनख्यां द्विक्रियनिहवस्य शरत्काले नद्युत्तरणपुरस्सरं गुरुवन्दनादिप्रवृत्ति
|गोरी-गौरी-स्त्री०। गौर-डीए । प्रा० । गौरवर्णस्त्रियाम, नास्तीति ॥ ५६ प्र० । सेन०३ बा।
"गोरी गायह महुरं"।प्रा०३ पाद। स्था०। अनुहा०। पार्वत्या. मोयवग्ग-गोत्रवर्ग-पुं० । गोत्रप्रकृतिसमुदाये, कर्म०२ कर्म ।
म, शिवपल्यास, प्रा०को । बलमातरि, बलकोट्टनार्यायाम,
उत्त०१५ ० । कृष्णवासुदेवस्याष्टानामग्रमहिषीणां द्वितीगोयसुह-गोत्रशुज-न । उचैर्गोत्रे, दश १ ।
यायाम, सौ चारिएनेमेरन्तिके प्रव्रज्य सिद्धति । अन्त०५ गोयावरी-गोदावरी-स्त्री० । नासिकपुरसविधानिर्गते पूर्वसमुः। वर्ग । स्था० । कल्प० । महाविद्याभेदे. "गोरी मणुना मद्रसंगते नदीभेदे," स भण गोयावरि !, पुवसमुद्देण साह- णुनपुब्बगा।" प्रा० चू० १० । कल्प० । बहुवचने या संती। " व्य० उ०।
"ईतः सेश्वाऽऽवा"।८।३।२८ ॥ इति जश्शसोराकारः। गोयावाइ-गोत्रवादिन-पुं० । ममोश्चैगोत्रं सर्वलोकमाननीयं ना.| 'गोरीश्रा' प्रा०३ पाद। परस्येत्येवं वादिनि, “एगे गोयावादी माणावादी" आचा०१ गोरेय-गौरेय-० । वैतात्यपर्वतदकिणविद्याधरश्रेणिव्यवश्रु०३०३ उ०।
स्थिते निकायनेदे, कल्प० ७ कण । गोयावाय-गोत्रवाद-पुं० । गोत्रोद्धाटनेग वादे, यथा-काश्यपस-1
गोरोयणा-गोरोचना-स्त्री० । गोज्यो जाता रोचना हरिद्रा। गोत्रो वसिष्ठसगोत्रो वेति । सूत्र. १ श्रु० ६ ०।
स्वनामण्याते गन्धद्रव्ये, वाच । गोपित्तज्ञातायाम, पश्चा०४ गोर-गौर-त्रि० । अवदाते, ज्ञा० १ श्रु०८० । गौरवर्णयुक्त वर्णभेदे, पुं० । वाच । “खारं लवणं १ दहणं, हिमं च २ अ.
गोरंफीमी देशी-गोधायाम, देना.२ वर्ग। गोरविनदो रोगी ३ । परबसगुणो अचुलो, केवलगोरत्तणेऽ-| . घगुणा" ॥१॥ कल्प०७ क्षण | गोधूमे, १०१3०1नियन गोल-गोन-पुं०। वृत्तपिएके, (पुरुषरष्टान्तेन गोलप्ररूपणा 'रि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org