________________
(१००६) गोयरचरिया प्राभिधानराजेन्द्रः ।
गोयरचरिया सङ्कल्पनानन्तरं तु न सुमित्येतदाह
चारित्तम्मि असते, सवा दिक्खा निरत्थीया ॥१॥ स्वोचिते तु यदारम्ने, तथा संकल्पनं कचित् ।
सिजं असोहयंतो, अचरिती इत्थ मंसो नस्थि ।
चारित्तम्मि असंते, सव्या दिक्खा निरस्थीया ॥२॥ न दृष्टं शुभभावत्वात, तच्छापरयोगवत् ॥ ७॥
पत्थं असोहयंतो, अचरित्ती इत्य संसो नस्थि । स्वस्य शरीरकुटुम्बादेः, उचितो योग्यः स्वोचितः, तस्मिन् , तुशबदः पुनःशब्दार्थः,यदिति संकल्पनम्, प्रारम्ने पाकादिरूपे सति,
चारित्तम्मि असंते, सम्वा दिक्खा निरत्थीया॥ ३॥ तथा तम प्रकारण स्वयोग्यातिरिक्तपाकशुन्यतया, संकल्पनमिदं
पत्तं असाहयतो अचरित्ती इत्थ संसो नत्थि । स्वार्थमुपकल्पितमन्नमतो मुनीनामुचितदानेनाऽऽत्मानमथ पू
चारित्तम्मि असते. सव्वा दिक्खा निरत्थीया"॥४॥ तपापमाधास्यामीति चिन्तनं, कचित् कस्मिाश्चिदेवारम्भे, न तु
इदं चोरमर्गतः सति संस्तरणे झेयम, असंस्तरणे तु अशुखमास्वनुचितन्यपाकरूपे,तदित्यस्येह दर्शनातू तत्संकल्पनं, न दु
ग्रहणेऽप्यदोषः । यदुक्तम्-" संथरणम्मि असुद्ध" इत्यादि। एम न दोषवत,न तत् पिएमदूषणकारणम.कुत इत्याह-शुनभाय.
ध. ३ अधिक। स्वात चिसविशुद्धिमात्रत्वात, न हि तत् संकल्पनं साध्वाधर्थ
[१] भ्रमरदृष्टान्तेन भिकायां निदोषत्वसिद्धिःपृथिव्यादिजीचोपमर्दनिमित्तम, अपि तु दायकस्य शुभभावमा- जहा मस्स पुप्फेसु, जमरो आविय रसं । – तदिति नावः। विदित्याह-गुफापरयोगवत, यः शुरुःप्र.
न य पुप्फ किनामेइ, सो य पीणेइ अप्पयं ॥२॥ शस्तोऽपरयोगः संकल्पनव्यतिरिक्तव्यापारोमुनिवन्दनादिनद्वत । यथाहि मुनिविषयो नमनस्तवनादिरमवद्यो व्यापारोन
अत्राह-अथ कस्मादशावयवनिरूपणार्या प्रतिज्ञादीन्विहाय पिसमदूषणकारणमेवमेवंविधसंकल्पनमपीति भायनेति ॥ ७ ॥
सूत्रकृता रष्टान्त पयोक्त इति । उच्यते-"रान्तादेव हेतुप्रतिके यमुक्तमसंभविनोऽसंकल्पितस्याभिधानादाऽऽप्तस्यानाप्ततेति,
अन्यूछे" इति न्यायप्रदर्शनार्थम । कृतं प्रसनेन, प्रकृतं प्रस्तुमःसत् परिहरन्नाह
तत्र-यथा येन प्रकारेण, दुमस्य प्राग्निरूपितशब्दार्थस्य, पुष्पेषु
प्राग्निरूपितशब्दायेंम्वेव, असमस्तपदाभिधानमनुमेये गृहिब्रुमादृष्टोऽसंकल्पितस्यापि, लाभ एनमसंजयः ।
णामाहारादिषु पुष्पापयधिकृत्य विशिष्टसंबन्धप्रतिपादनानोक्त इत्याप्ततासिसिः, यतिधर्मोऽतिदुष्करः॥८॥
मिति । तथा चान्यायोपार्जितवित्तदानेऽपि ग्रहणं प्रतिदिकदृष्ट उपलब्धोऽसंकल्पितस्यापि यत्याद्यर्थमसंन्जावितस्यापि,न] मेव । भ्रमरश्चतुन्धियविशेषः । किम् ?, प्रापिबति मर्यादया केवलं संकल्पितस्यैव लानो भवतीत्यदृष्ट इत्यपिशब्दार्थः ।। पिवत्यापिबति । कम् ? , रस्यत इति रसस्तं, नियांसं, लाभः प्राप्तिः, पिएमस्येति गम्यते । यतो गृहस्था अदित्सवोऽ. मकरन्दमित्यर्थः । एष दृष्टान्तः । अयं च तद्देशोदाहरणमधिकृत्य पि स्वगृहकान्तारादिषु, तथा जिथूणामनाघेऽपि, तथा राज्या- बेदितव्य इति । एतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यतो रक्त च दौ भिक्षाऽनवसरेऽपि पाकं कुर्वन्ति, तथा कश्चिदत्यपीति सूत्रस्पर्श स्थियमन्येति । अधुना दृष्टान्तविम्मिाह-न च नैव रश्यते। माह च-"संभवह य एसोवि हु,केसिंचि य सूयगाइ. पुणे प्राग्निरूपितस्वरूपं, क्लामयति पीडयति, सच नमरः, भावे वि । अवि सेसुबलंभाओ,तत्थ वि तल्लानसिकीरो॥१॥"एवं प्रीणाति तर्पयत्यात्मानामति सूत्रसमुदायार्थः । भवयवार्थ तु च यदुक्तम-"यो न संकल्पित" इत्यादि,तथा-"न चैधं सद्गृह नियुक्तिकारो महता प्रपञ्चन व्याख्यास्यति । स्थानाम" इत्यादि च। तत् परिहतम् । गाथा चेह-"सहाविय
तथा चाहकेह इह, विसेसनो धम्मसत्थकुसलमई । श्य न कुणंति वियाण-मेवं जिक्खाइप च इमे ॥१॥" यद्यसंकल्पितस्या
जह भमरो ति य एत्थं, दिटुंतो होइ आहरणदेसे । पि पिएमस्य बाजो दृष्टस्ततः किमिति । आह- एव.
चंदमुहिदारिंगेयं, सोमत्तऽवहारणं ण सेसं ॥१००।निक मिति-अनेनासंकल्पितप्रकारेण पिरामलाभदर्शने सति, असं- यथा भ्रमर इति चात्र प्रमाणे दृष्टान्तो जघत्युदाहरणदेशमधिभवः-प्रसंभावना, अप्राप्तिरसंकल्पितपिण्डस्य, नोक्तो नाभिहि- कृत्य,यथा-चबमुखी दारिकयमित्यत्र सौम्यत्वावधारणं गृह्यतः, आप्तेन । ततःकिमिति,आह-इतिशब्दो हेत्वर्थः। तेन - ते, म शेष कलङ्काङ्कितत्वाऽनवस्थितत्वादीति गाथार्थः॥१०॥ संभविपिगडस्याननिधानाकेतोः, संनविन एवाभिधानादित्यर्थः। याप्तताया असंभविपिण्डानिधानसजावितानाप्तनाव्यतिरेक
एवं जमराहरणे, अणियतवित्तित्तणं न सेसाणं । भूतायाः, सिकिः प्रतिष्ठा, आप्तासिकिः, शास्तुरिति गम्पते।।
गहणं दि©तविसु-छि सुत्न जणियाइमा चऽना।१०१शनिका अथवा भवत्वसंकल्पितपिएमस्य संभवः, तथापि तद्वत्तेर्दुष्कर
एवं भ्रमरोदाहरणे अनियतवृत्तित्वं, गृह्यत इति शेषः । न स्वात् नत्प्रणेतुरनाप्तवेत्याह-यतिधर्मों मूत्रगुणोत्तरगुणसमुदाय.
शेषाणामविरत्यादीनां समरधर्माणां, ग्रहणं दृष्टान्त ति। रूपः,अतिदुष्करोऽनीव दुष्परिपाख्य इति प्रसिद्धमेव, नानेनाऽऽप्त
एषा हटान्तविशुद्धिः सूत्रे जणिता, इयं चान्या सूत्रस्पर्शिनियुस्थानाप्तता नवति। अनन्योपायत्वान्मो कस्येति ।हच-"दुकरयं ताविति गाथार्थः ।। १०१॥ दश० १० । ६०व०।( वि. मह पय,जाधम्मो दुक्करोचिप पसिसोकिं पुण एस पयत्तो,मोक्ख
शेषस्त्वत्र "धम्म" शब्दे । विहङ्गमष्टान्तः "विहंगम" शम्दे) फलतेण एयस्स"१॥ इति । ततो हे कुतीर्थिकाः! यदि ययमा- ( स्थापनाकुलव्याख्या "गवणाकुल" शब्दे) यतिः श्रामगृहे स्मनो यतिबेन सर्वसंपत्करी निकां मन्यध्वे,तदा प्रकृतादिगणो.
गत्वोपविश्य नकादिकं गृह्णाति,न वेति प्रश्ने,यतिः श्रागृहे कारणं पेतपिपडपरिग्रहः कार्य इति प्रकरणगार्य इति ॥८॥ हा०६ विनोपविश्य भक्तादिकंन गृह्णाति.कारणे तु गृह्णाति"तिन्हमामय. अष्ट०। पश्चा
रागस्स,निसिजा जस्स कप्पा जरा अनिभूयस्स,गिलाणस्स पिण्डाद्यशोधने दोषः
तवस्सिणो"॥६०॥ इति दशवकालिकषष्ठाध्ययने प्रतिपादितत्वा"पिमं असोदयतो, प्रचारिती श्त्य संसो नत्थि।
दिति । १२४ प्र०ासेम०३द्वा०। २५३ Jain Education International For Private & Personal Use Only
www.jainelibrary.org