________________
गोयरचरिया
पि
कसमुचये, अहतादिपदेश कृपणकारणतदानात मतदानपचनपाचनतनकोटीन एस्योकेति यतेः पृथिष्यादिसंयतः पिएम मोदगादिः, उपलऋणत्वादस्य शथ्योपकरये च समाख्यातो विगतरागादिशेषकपदार्थ सार्थस्वभावाच मा सनहसंवेदनेन नि. बणनगरगमनासमानमा गीयमाचरणकरणविशुद्धियो पलभ्यसम्यगभिहितस्तीर्थ करैरिति नान्तरायशेषः तेषाम पुनः किचिचः पिण्ड शाद-विक सकलदोषवियुक तथा विशुद्धत्वादेव कारकः कर्ममा विका कारीति अकस्मादादिपमो यतेः समायात इत्याह-विशुद्ध विशुद्धरू एव कृतादिदोषरहित एव शुद्धिकारको भवति नान्यो, विशुद्ध्यर्थी च यतिर्भवप्रपञ्चोपचितकल्मषमलपटलस्येति ॥ १ ॥
असंकल्पित एव चेत्युक्तम, तस्य च परमतेनासंजवमुपदर्श
यन्नाह
( १०००) अभिधान राजेन्द्रः ।
यो न संकल्पितः पूर्व देवबुद्धया कथं नु तम् । ? ददाति कश्विदेवं च सविशुद्धो वृयोदितम् ।। २ ।।
न
यः पिण्डो ने संवितोऽभिसन्धितः पूर्वे दानकालात् देवबुद्ध्या दातव्योऽयं मया भिक्षुभ्य इत्येवंरूपया धिया, कथमिति केपे, 'नु' इति वितके, केन प्रकारेणन, कथञ्चिदिति यावत्
पिमं ददाति निकुदायका मा थी, न कोपीयर्थः दानार्थमपितस्य असावेन दातुमश क्यादिति भावः एवं अमुना प्रकारेणासं तस्य देव स्यासंभवे सति सोऽसंकल्पितपिएमो विशुद्ध निरवद्य इति
प्राकृ तथा व्यर्थम् अवदितं मणितमिति ॥ २॥ असंकरित व विरामो ब्राह्मो पतेरित्यतस्तत्रेयान्युपगमे दूषणान्तरमाह
"
न चैवं सगृहस्थानां, मिक्षा प्राद्या गृहेषु यत् । स्वपरार्थं तु ते यत्नं कुर्वन्ति नान्यथा कचित् ॥ ३ ॥ न केवलमसंकल्पितपिएमा संजवेन व्यर्थ तत् प्रतिपादनं, मि. का च न ग्राह्या सद्गृहेषु भवतीति वाक्यार्थः । पदार्थस्वेवम्नेति प्रतिषेधे, चशब्दो दूषणान्तरसमुच्चये एवमिति, असंकल्पि तपिषमाभ्युपगमे सति, सद्गृहस्थानां ब्राह्मणादि शोजनाऽगारि गृहेषु वेश्मसु भिचादानं प्राह्मादाय कुत तदित्यत आह-यत् यस्मात्कारणात्, स्वपरार्थे तु आत्मभिकारनिमित्तमेष ते सद्गृहस्थाः पक्षं पाकनिवर्तनप्रकुर्वते विदधति नान्यथा निकाचरदानासंकल्पेन, स्वार्थमेव कचित् कदाचनापि निमित्तमेवपाक सद्गृहस्थायादित यस्मात् स्वकर्मा जीवनकुल्यैः समानषनिर्वैवादानुगा मिस्वं देवतापिप्रतिथिपोषणं शेषभोजनं चेति स्थ मे मतिधिध यतिरपि प्रयति, भोजन कालोपस्थापित्या स्यापीत्यर्थः ॥ ३ ॥
।
पर पत्राचार्यमतमाशङ्कयमानमाहसंकल्पं च विशेषेण, यत्राऽसौ कुष्ट इत्यपि । परिहारो न सम्यक् स्याद्, यावदर्थिकवादिनः ॥ ५ ॥ नमभिसंधानं विशेषेामु साधये दातव्य मित्येवम सामान्यतः पत्र पिएम असीस एव पियमो से दो
Jain Education International
S
3
गोयरचरिया
नान्यः इत्यपि यमलरोदितोऽपि न केवलमसंकल्पित पापमन सम्यपिशब्दार्थः परिहारः पूर्वप पण, 'म' नैव, सम्यक् संगतः स्याद्भवेत् । कस्येत्याह यावदर्शिकादिनस्तव यावन्तो यत् परिमाणास्वनिमिते प्रयोजनं यस्य निष्पादने सादधिकः परमः तमपि परिहार्य तपशीलः स तथा तस्य यावदर्थिवादिनः यानिमि निष्पादितपिपरिहारादिवाद्भयत इति भावः ।
बद
,
तोऽनिमि "यातिय मुद्दे पाये समुदेवं । समणाणं आपलं, निग्गंधाणं समासं ॥ १ ॥ " इति ।
तथा
" असणं पाणगं था वि, खाश्मं साइमं तदा ।
जं जाणिज्ज सुणेज्जा वा, दाण्डा पगमं इमं ॥ २ ॥ तं भवे जत्तपाणं तु, संजयारा अकप्पियं । दितियं परियारक्खे, न मे कप्पइ तारिसं ॥ ३ ॥ " ॥ ४ ॥ पूर्वपवाह
"
-
विषयो वाऽस्य वक्तव्यः पुरुषार्थ प्रकृतस्य च । अजवायनात्स्यायन्यथा ॥ ए ॥ यावदर्थिकपिपरिदारवादिना भयतापूर्वोपरिहारासम्य मनो डियो या गोरोबाक पार्थः श्रपवाधिक पिएमस्याः अनुमििवशे षमाश्रित्य निवर्तितोऽयं परिहार्य इत्येवं गोचरान्तरपरिकल्पनयैवायं शक्यः परिहर्ते, नान्यथा इति भावः । तथा न केवलं याव. दर्शिकपिण्डस्य विषयो वक्तव्यः । पुण्यार्थे पुण्यनिमित्तं प्रकृतस्य च निष्पादितस्यापि स वक्तव्यः, यतः पुण्यार्थे प्रकृतस्यापिपरस्य परिहारोऽभ्युपगम्यते नवद्भिः । यदाह असणं पाणगं वां वि, खाश्मं साइमं तहा ॥ जं जाणिज्ज सुणिञ्जा वा पुट्टपत्यादि परिरायमपीति, तस्यापिविषयविशेषो वाच्य इति भावः । अथ किंविषयान्तराभिधानेनेत्याचार्यमतमाशङ्क्याह-अन्यथा यावदर्शिक पुण्यार्थप्रकृतपिएमयोर्विषयविशेषाप्रतिपादने, श्राप्तस्य कीएरागद्वेषमोहदोपताऽसत्येने कारसहितस्य शास्त्रप्रणेतुरनाना अकीणदोषत्वेनाहितत्वं स्याद्भवेत्, कुत इत्याह असंभवानिधाना तू अविद्यमानः संभवो यस्य यावदर्शिकादिपिएम परिहारस्य सोसंभवः, तस्यानिधानं. तस्मात् श्रसंप्रवश्च तस्य स्वपरार्थे तु ते यत्नं कुर्वते नान्यथेत्यनेन दर्शित पयेति पूर्वपः ॥ ५॥ त्रोत्तरमाहविभिन्नं देवमाश्रित्य स्वनोस्याद्यत्र वस्तुनि । संकल्पनं क्रियाकाले, तद्दुष्टं विषयोऽनयोः ॥ ६ ॥ विभिश्रमतीनं देयं दातव्यमनादित्यात्य कु तो विभिन्नमित्याह - स्वनोग्यात् विद्याकतात्मीयोदनादिभोगातू यत्र यस्मिन् वस्तुनि श्रोदनादिपदार्थे, संकल्पनमेतावदिकुटुम्बातावार्थभ्यः पुण्याचे बोनिसंधान क्रियाकाले पाकानवर्त्तनसमये तदिति यदेतत्सङ्कल्पनं तह दोषद्विपयो गोचरोऽनयोः यावदर्शिका प्रकृतयोरपि पविधकल्पनयन्ती पिडविशेष परिहाविति भाव इति ॥ ६ ॥
For Private & Personal Use Only
www.jainelibrary.org