________________
(१००३) गोयरचरिया अभिधानराजेन्द्रः।
गोयरचरिया बेसमाणे सेनंत चेव० जाव परिववियत्वे सिया। एवं जाव | मवग्रह, मेधावी साधुः, प्रतिच्छन्ने तत्र कोष्ठकादी, संवृत उपयुदसहिं पिमेहिं उवनिमंतेज्जा, णवरं एगं ाउसो! अप्पणा
क्तः सन्साधुः, ई-प्रतिक्रमणं कृत्वा, तदनु हस्तकं मुखबस्त्रिका
रूपम्, श्रादायेति वाक्यशेषः। संप्रमृज्य विधिना तेन कार्य, लुंजाहि, नत्र थेराणं दसयाहि,सेसं तं चेव० जाव परिवि
तत्र तुजीत संयतः, रागद्वेषावपाकृत्यति सूत्रार्थः ॥ ३ ॥ यव्वे सिया । निग्गंथं च णं गाहावश्कुलं. जाव केइ दोहिं
तत्थ से तुंजमाणस्स, अद्वियं कंटओ सिया । पडिग्ग हेहिं उवनिमंतेज्जा-एगं ाउसो! अप्पणा पमिनुजा
तणकट्ठसकरं चावि, अन्ने वा वितहाविहं ।। ८४|| हि, एग थेराणं दलयाहि, सेय संपनिगाहेज्जा तहवे. जाव
तत्र कोष्ठकादौ से' तस्य साधो आनस्य अस्थि, कष्टको तं नो अप्पणा परिणुजेजा, नो अमोसिं दावए, सेसं तं चेव
वा स्यात्, कथञ्चित गृहिणां प्रमाददोषात, कारणगृहीते पुल जाव परिदृवियध्वे सिया, एवं ० जाव दसहिं पडिग्गहेहिं,एवं
एवेत्यन्ये , तृणकाष्टशर्करादि चापि स्यात, चचितभोजने अन्य. जहा पमिग्गहवत्तव्यया जणिया, एवं गोच्छगरयहरण चो-| द्वाऽपि तथाविधं वदरकर्कटकादीति सूत्रार्थः ॥ ४ ॥ लपट्टगकंवललट्टीसंथारगवत्तव्यया जाणियव्यास जाव दस
तं उक्खि वित्तु न निखिवे, आसएण न छहए। हिं संथारएहिं उवनिमंतेज्जा. जाव परिहवियव्वे सिया।
हत्येण य गहेऊएं, तं एगंतमबक्कमे ।। नए । निर्ग्रन्थः पुनगृहपतिकुलं गृहिगृहम [पिंझवायपमियाए ति]
तदस्थ्यादि उतक्षिप्य हस्तेन यत्र क्वचिन्न निकिपेत , तथाऽsपिएमस्य पातो भोजनस्य पात्रे गृहस्थानिपतनं, तत्र प्रतिज्ञा स्पेन मुखेन नोज्झेत , अपितु हस्तेन गृहीत्वा तदस्थ्यादि कावडिः,पिराडपातप्रतिज्ञा, तया, पिएमस्य पातो मम पा-| एकाम्नमवक्रामेदिति सूत्रायः ॥ ५॥ वे भव स्विति बुद्धयेत्यर्थः । [ उवनिमंतेज्ज त्ति ] निको गृहा
एगंतमत्र कमित्ता, अचित्तं पडिलेहिया । णेदं पिएमद्वयमित्यभिदध्यादित्यर्थः । तत्र च "एगमित्यादि।" [से यत्ति ] स पुनर्निर्ग्रन्थः । [तं ति] स्थविरपिण्डम [ थे
| जयं परिच्चेज्जा, परिदृष्य पडिक्कमे ॥ ६॥ राय से त्ति]। स्थविराः पुनस्तस्य निम्रन्थस्य [सिय त्ति]|
___ एकान्तमवक्रम्य, अचित्तं प्रत्युपेक्ष्य यतं प्रतिष्ठापयेत्, प्रतिष्ठास्युर्जबन्तीत्यर्थः । [ दावप सि ] दद्यादापयेद्वा, अद-| प्य प्रतिका मेदिति, भावार्थः पूर्ववदेवेति सूत्रार्थः ॥ ६ ॥ सादानप्रसङ्गाद् गृहपतिना हि पिएमोऽसौ विवक्तितस्थ- (५६) गोचरादागमनम् । वसतिमधिकृत्य भोजनविरेभन एव दत्तो नान्यस्मै इति ( एगते ति ) जना
विधिमाहलोकयर्जिते ( अणावाए ति ) जनसम्पातवर्जिते
सिया य भिक्खू इच्छेज्जा, सिज्जमागम्म जुत्तुयं । (अत्रित्ते नि)अचेतनाऽचेतनमात्र एवेत्यत आह-(बहुफासुए
सपिंडपापमागम्म, उमुयं से पडिलोहिया ।।०७॥ ति) बहुधा प्रासुकं बहुप्रासुकं, तत्रानेन चाऽचिरकाल कृते विस्तीणे दुरावगाढे त्रसप्राणवीजरहिते चेति संगृहीतं रुष्टव्यमि
स्यात्कदाचित्तदन्य कारणाभावे सति भिकुरिच्छेत् शय्यां बस. ति। (से य तेत्तिस च निर्ग्रन्थस्तौ स्थविरपिण्डौ ( पडि
तिमागम्य परिभोक्तम् । तत्राऽयं विधिः-सह पिएमपातेन विशुमगाहेजत्ति) प्रतिगृह्णीयादिति । निर्ग्रन्थप्रस्तावादिदमाह-“नि.
कसमुदानेनाऽऽगम्य, वसतिमिति गम्यते,तत्र बहिरेवान्दुकं स्थान गंथं चणं" इत्यादि । भ०८।०६ उ०। (ग्लानं प्रति विशेष
प्रत्युपेदय, विधिना तत्रस्थः पिएमपात शोधयेदिति सूत्रार्थः॥८॥ 'गिलाण' शब्देऽस्मिन्नेव भागे ! पृष्ठे गतः) ( गोचर
तत उर्द्धम्चांयामकृत्यं प्रतिसेव्याऽऽलोचना 'आलोयणा' शब्दे द्वि
विणएणं पविसित्ता, सगासे गुरुणो मुणी। तीयभागे ४२५ पृष्ठे, साराधको विराधको वेति 'श्रारा- हरियावहियमायाय, आगो य पडिक्कमे ॥७॥ हग' शब्दे द्वितीयभागे ३७७ पृष्ठे, अाराधना च 'श्रारा-| विशोध्य पिण्डं बहिर्वितयेन नैपोधिकी 'नमः वामाश्रमणाभ्यः' इणा' शब्दे द्वितीयभागे ३८६ पृष्ठे द्रष्टव्या)
अब्जलिकरणसवाणेन, प्रविश्य, वसतिमिति गम्यते । सकाशे (५५) गोचरे भोजनविधिमाह
गुरोर्मुनिः, गुरुसमीपे इत्यर्थः । र्यापथिकीमादाय "इच्छामि सिया य गोरग्गगो, इच्छेज्जा परित्नोत्तुअं।
पडिकमिउं इरियावहियाए" इत्यादि पवित्वा सूत्रम् । श्रा
गतश्च गुरुसमीपं प्रतिक्रामेत, कायोत्सर्ग कुर्यादिति सूत्रार्थः । कोहगं भित्तिमूलं वा, पमिझेहित्ताण फासुयं ॥ ७ ॥
(५७) गोचरतिचारालोचनम्म्यात्कदाचिनोचराग्रगतो नामान्तरं निकां प्रविष्ट श्च्बत्परि
आजोश्त्ताण निस्सेस, अइयारं जहकों। भोक्तुं पानादिविपासाद्यनिभूतः सन् , तत्र साधुवसत्यभावे कोष्ठकं शून्यवट्टमवादि, भित्तिमूझं वा कुड्यैकदेशादि, प्रत्युपेक्ष्य
गमणागमणे चेव, जत्ते पाणे च संजए॥८ ॥ चकृषा, प्रमृज्य च रजोहरणेन, प्रासुकं बीजादिरहितं चेति
तत्र कायोत्सर्ग प्राभोगयित्वा ज्ञात्वा निःशेषमतिचारं यसूत्रार्थः ॥ २॥
थाक्रमं परिपाट्या, त्याह-गमनागमनयोश्चैव, गमने गच्छता,
अागमने प्रागच्छतो योऽतिचारः, तथा भक्तपानयोश्च , जक्ते तत्र
पाने च योऽतिचारः, तं संयतः साधुः कायोत्सर्गस्थो हृदये आणुन्नवित्तु मेहावी, पडिच्छन्नम्मि संवमं ।
स्थापयेदिति सूत्रार्थः ।। HE || दश. ५ अ०१०। (अत्र कीटक हत्थगं संपमज्जित्ता, तत्य लुजिज्ज संजए॥३॥ | स्थापयेद् नुजीत वेति बहुविचारः 'प
स्थापयेद् जुजीत वेति बहुविचारः 'परिवणा' शब्दे वक्ष्यते) अनुज्ञाप्य सागारिकपरिहारतो विश्रमणव्याजेन तत्स्वामिन- वासावासं पज्जोसवियाएं नोकप्पइ निग्गंथा वा नि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org