________________
११००२) गोयरचरिया अभिधानराजेन्सः ।
गोयरचरिया कलमशाल्योदनं पयसा तह अन्यत उत्कृष्ठं ग्राह्यं तदवाने हान्या च्चादेति, मा मेतं दातियं तं दट्टणं सयमातिए एवं आतावत् गृह्यते यावत् कोऽवलम्। 'कोहवं चाउनयं' तत्रा
यरिए वा जाव गणावच्छेए वा णो खत्रुमे कस्स पिकिंचि प्ययं विशेषः क्रियते-यदुत तदेव चाउलयं मृदु गृह्यते,तथा (तुप्पयरंति)स्निग्धतरं तदेव बाउलयं गृह्यते, उक्तं द्रव्योत्कृष्टम् ।
वि दायव्वं सिया,माइहाणं संफासे, णो एवं करेज्जा । से तश्दानी क्षेत्रकालोत्कृष्टप्रतिपादनायाऽऽह
मायाए तत्थ गच्छेज्जा पुवामेव जत्ताणए हत्ये पमि(जत्थ व जं अच्चियं दोसु) द्वयोः केत्रकालयोः यद्वस्तु यन्त्र | गई कडु इमं खात्ति २ आलोएज्जा,णो किंचि वि णिपूजितं तत् तत्र गृह्यते। एतदुक्तं भवति-यद्यत्र के बहुमतं व्यं
गुहेज्जा, से एगतिओ अम्पायरं भोयणजायं पमिगाहेज्जा, तत् तत्र तस्मिन् केत्रोत्कृष्टमुच्यते, तच्च ग्राह्य, तथा यद्वस्तु य
जयं भोचा विवर्ष विरसमाहरति, माइहाणं संफासे, स्मिन् काले कालोत्कृष्टमुच्यते । भावोत्कृष्टं पुनः नियुक्तिकारेणैव
णो एवं करेजा। व्याख्यातम् । उक्तं प्रसंगागतम् ॥११८॥ इदानी यमुक्तमाचार्यादीनां गृहीतं सदू यथोद्वरति,
"से" इत्यादि । स भिकरकतरः कश्चित्साधारणं बहूनां सातथा प्रतिपादयन्नाह
मान्येन दत्तं, वाशब्दः पूर्वोत्तरापेक्वया पक्वान्तरद्योतकः। पिण्ड
पातं परिगृह्य तत्साधर्मि काननापृच्छ्य यस्मै रोचते तस्मै तस्मै माने सइ संघामो, गिराहा एगो न इयरहा सके।
स्वमनीषिकया [खद्धं खद्धं ति] प्रजूतं प्रनूतं प्रयच्छति, एवंतस्सऽप्पणो य पज्ज-त्तगेएहणे होइ अरेगं ॥ ११ ॥
च मातृस्थानं संस्पृशेत्,तस्मान्नैवं कुर्यादिति । असाधारणपियदि तस्मिन्केत्रे घृतादीनां स्वभावेनैव आभोऽस्ति, ततस्तस्मि
एमावाप्तायपि यद्विधेयं तद्दर्शयति-" से इत्यादि।" स भिकुम्काले सति प्राचार्यार्थमेक एव संघाटकः प्रायोग्यं गृह्णाति (इ.
स्तमेषणीयं केवलवेषावाप्तं पिएममादाय तत्राचार्यायन्तिके गवरद त्ति) यदा तस्मिन् केत्रे प्रायोवृत्त्या प्रायोग्यस्य लाभः, तदा
छेत् । गत्वा चैवं वदेत्-यथा आयुष्मन् ! श्रमण! सन्ति विद्यन्ते सर्व एव संघाटकाः तस्याचार्यस्य श्रात्मनश्चार्थे, पर्याप्तग्रहणे ।
मम पुरः संस्तुता यदन्तिके प्रवजितास्तत्संबन्धिनः, पश्चात् सति अतिरिक्तं भवति, ततश्च तत् परिष्ठाप्यते ति ॥११॥ संस्तुता वा यदन्तिके अधीतं श्रुतं बा, तत्संबन्धिनो वा इदानीं " गिलाण त्ति" व्याख्यानयनाह
अन्यत्रावासितास्तांश्च स्वनामग्राहम । तद्यथा-प्राचार्योऽनुयोगेलनगहणनियम, नाणतोहासियं पितत्य नवे । । । गधरः, नपाध्यायोऽध्यापकः, प्रवृत्तियथायोगं वैयावृत्यादौ सा
ओहासियमुबरियं, विगिंचए सेसगं मुंजे ॥१२॥ धूनां प्रवर्तकः,संयमादौ सीदतांसाधूनां स्थिरीकरणात् स्थविरः, ग्लानस्य यनियमेन प्रायोग्यग्रहणं, यदि परं नानात्वम "ओजा
गच्छाधिपो गणी,यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृ. सितं पि"प्रार्थितमपि तत् ग्लाने भवति, ग्वानार्थ प्रायोग्यस्य
हीत्वा पृथग्विहरति स गणधरः । गणावच्छेदकस्तु गच्छकार्यप्रार्थनमपि क्रियते,ततश्च"ओभासितं" प्रार्थितं यत् सानार्थ,पुन
चिन्तकः (अवियाइंति ) एवमादीनुद्दिश्यैतद्वदेत् । यथा-अहमेश्व यदुवरति,ततस्तद् विगिच्यते परित्यज्यते, (सेप्सगंभुंजे त्ति)
तेभ्यो युष्मदनुज्ञया (ख खळं ति) प्रभूतं प्रनूतं दास्यामि । तशेष यदनवभासितम् अप्रार्थितम् उक्षरितं, तं नुजीत कश्चि
देवं विज्ञप्तः सन् पर प्राचार्यादिर्यावन्मात्रमनुजानीते तावसाधुरिति,माघूर्णकोऽपि प्राचार्यवम्याख्यातो व्यः ॥१२॥
मात्रमेव निसृजेद्दद्यात, सर्वानुज्ञया सर्व वा दद्यादिति । किञ्चश्दानी “दुल्लभे त्ति” व्याख्यानयनाह
"से इत्यादि सुगमम,यावग्नवं कुर्यात् । यच्च कुर्यात्तदर्शयति-स मुबहदव्यं व सिया. घयाइ घेत्तण सेसमुस्सति ।
भिक्षुस्तं पिएममादाय तत्राचार्याद्यन्तिकं गच्छेद्, गत्वा च सर्व
यथावस्थितमेव दर्शयेत,न किञ्चिदयगृहेत् प्रच्छादयदिति । सा. योवं देमि व गेहा-मि वेति सहसा ते अयरिं ॥१॥ म्प्रतमटतो मातृस्थानप्रतिषेधमाह-"से इत्यादि।"सभिकुरेकतरः दुर्लजाव्यं वा स्याद्भवेत् घृतादि, तद् गृहीत्वोपनुज्य च य- कश्चिदन्यतरद्वर्णाद्युपेतं मोजनजातं परिगृह्याटन्नेत्र रसगृध्नुपछेषं तदुत्सति, एवं वा परिष्ठापनिका भवति । ('सहसदाण- तया भाकं भज भुक्त्वा यद्विवर्णमन्तप्रान्तादिकं तत्प्रतिश्रये त्ति' व्याख्या ' परिवणा' शब्द वदयते) श्रोघ०।
समाहरत्यानयति, एवं च मातृस्थान संस्पृशेत्, न चैवं कुर्या(५४ ) ग्वानार्थ गृहीत्वा स्वयं नाश्नीयात्
दिति ॥ श्राचा०२ श्रु०१ अ० १० उ० । से एगतिओ साहारणं वा पिंडवायं पमिगाहेज्जा, ते णिग्गंध च गाहावइकुलं पिंडवायपमियाए अणुप्पविसाहम्मिए अणापुच्छित्ता जस्स जस्स इच्छइ , तस्स तस्स विलु केइ दोहिं पिंडोहिं उबनिमंतेज्जा-एगे आजसो! अप्पखरख दलयति, माइट्ठाणं संफासे, णो एवं करेजा,से णा भुजाहि, एग थेराणं दक्षयाहि, से य तं पमिगाहेज्जा, तमायाए तत्थ गच्चे जा,पुवामेव आलोइज्जा-आउसंतो! | थेरा य से प्राणुगवेसियब्बा सिया, जत्येव अणुवगेसमाणे समणा ! संति मम पुरे संयुया वा, तं जहा-आयरिए वा| थेरे पासेज्जा, तत्येव अणुप्पदायव्ये सिया,नो चेव णं अउज्झाए वा पवत्ती वा थेरे वा गणी वा गणहरे वा ग- णुगवेसमाणे थेरे पासेज्जा, तं नो अप्पणा तुंजेज्जा, नो णावच्या वा,अपियाई एतेसिं खद्धं खर्फ दाहामि, से- अमेसिं दावए, एगते अणावाए अचित्ते बहुफासुए थंमिणेवं वयंत परो वजा-काम खलु पाउसो! अहापजत्तं णि- ले पमिलेहित्ता परिमज्जित्ता परिहवियव्ये सिया । निग्गसराहि,जाइयं जावयं परोक्यतावश्यं तावइयं णिसिरे थंच पं गाहावइकुलं पिमवायपडियाए अणुप्पविढं के जजा, सव्वमेयं परो वयति,सव्वमेयं णिसिरेज्जा । से एगति- | तिहिं पिंमेहिं उवनिमंतज्जा-एगं आउसो! अप्पणा मुंजाहि, ओगा जोयणजायं पमिगाहेत्ता पत्तेणं नोयणेणं पलि- दो थेराणं दलयाहिसे य ते पमिगाना,थेरा य अणुग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org