________________
(१००१) गोयरचरिया अनिधानराजेन्डः।
गोयरचरिया गेहीभीता पकतो सव्वं मेलेउ भुंजति, तं च अरसं विरसं वा कदाचित् कस्मिंश्चित् क्के प्राचार्यप्रायोग्यं दुलनं भवति, वि सम्बं भुजे, ण दुए, सूत्राभिहितं च कृतं भवति । ततश्च सर्व एव सङ्घाटकाश्चाचार्यप्रायोग्यस्य ग्रहणं कुर्वन्ति । "रसगेहि ति" अस्य व्याख्या
ततश्च तत् घृतादि कदाचित सर्व एव लजन्ते, ततश्च तदुद्वरति, मुब्जीदगजीहो, णेच्छति छातो वि भुजित इतरं ।।
अन्येषां च साधनां पर्याप्तम, एवमाचार्यार्थ गृहीतस्य शुरू
स्यापि परिज्ञापना जवतीति । तथा खानार्थमप्येवं गृहीतं आवस्सऍ परिहाणी,गोयरेदीहो इ उफिणिया॥३७२।।
यदुवति, प्राघूर्णकानामप्येवमेव, तथा दुर्लभलाभे सति सइतरं दुभिति लभंतो विसुन्जिनत्तणिमित्तं दीहं भिक्खाय
(रेव सङ्घाटकैर्गृहीतमुहरतीति। तथा च-(सहसदाणे) अप्रतरियं अडति, सुत्सत्यमादिए सुत्तआवस्सएसु,परिहाणी भवति,
किंतदाने सति प्रचुरमुरति, ततश्चैवं भवति, अजाताऽपरिभ्वादुन्भियस्स किणिया परिहायणिया।
पनिका, तत्र वाचार्यादीनां ग्रहणेवयं विधिवक्ष्यमाणो “अधिक्खाए ति" अस्य व्याख्या
भवतीति ॥ ११३॥ मणुमं नोयणज्जाय, मुंजताण तु एकतो ।
कश्चासाविति ? अत आहमुंजओ साहुनी सम्,ि अधिक्खाए य वुञ्चती ॥३२॥
जइ तरुणो निरुवहाओ, तुंजइ सो मंमलीऍ आयरिओ। मनसो रुचितं मनोझं भोअणं, जातमिति प्रकारवाचकः,
असहुस्स वीसगहण, एमेव य होइ पाहणए ।। ११४॥ साधुभिः सा भुखतः जो अधिकतरं खाए सो अधिक्स्वाश्रो केचन एवं भणन्ति-यद्यसावाचार्यः तरुणो, निरुपहतपश्चेन्द्रियभए । जम्हा एते दोसा
श्व, ततः स्वल्पशो मरामल्यामेव भुतेसामान्यम् । अथ 'असर'
असमर्थः, ततस्तस्य विष्वक ग्रहणं प्रायोग्यस्य कर्त्तव्यम् । तम्हा विधी' लुंजे, दिसम्मि गुरूण सेस रातिणिते।
एवमेव प्राघूर्ण केऽपि विधिष्टिव्यः। यदि प्रापूर्णकः समर्थः,ततो मुयति करंबे ऊण, एवं समता तु सव्वेसि ।। ३३ ।। |
नैव तत् प्रायोग्यस्य ग्रहणं कर्तव्यम्,अथासमर्थः,ततः क्रियते इति। का पुण विदी. जाप पायरियगिलाणयासवुलपादेसमादिया. केचित्पुनरेवं भणन्ति । यत-समर्थस्याप्याचार्यस्य प्रायोणं उहिय, पत्तेयगहियं वा दिसं, ससं मणसिं रातिणिश्रो सु. ग्यग्रहणं कर्तव्यम् ॥ ११४॥ जिग्निदब्वाधिरोहेण, करंबे तु मंमलीए भुजति, पवं सब्वे.
यदुत पते गुणा भवन्तिसिं समता भवति, एवं पुव्वुत्ता दोसा परिहार्रिया नवंति।। सुत्तत्थाथरीकरणं, विणो गुरुपयणं बहूमाणे। कारण परिवेजा
भवइ य सहावुही, वुही बलवणं चेव ।। ११५॥ वितियपदें दोम्मि वि वहू, मीसे व विगिचणारिहे होज्जा।
प्राचार्यस्य प्रायोग्यग्रहणेन सूत्रार्थयोः स्थिरीकरणं भवति, यतो अविगिंचणारिहे वा, जवणिज गिनाणमायरिए॥३३॥
मनोझाहारेण मूत्रार्थयोः सुखनैव चिन्तयति, वाचाऽसक्तस्य अत
आचार्यस्य प्रायोग्यग्रहणं कर्तव्यम् । तथा विनयश्चानेन प्रकारेख पूर्ववत् कं।
प्रदर्शितो भवति , गुरुपूजा कृता भवति, सेहस्य च आचार्यजंहोज अभोजं जं, चणेसियं तं विगिचणरिहं तु । कृते बहुमानःप्रदर्शितो भवतीति; अन्यथाऽसौ सेंहनं चिन्तयविसकय मंतकयं वा, दयविरुई कतं वा वि ॥ ३३१।। ति-यदुत न कश्चिदत्र गुरुर्नाऽपि लघुरिति, अतो विपरिणापूर्ववत् ॥ ३३१ ॥ नि० च्० २ २०॥
मो भवति । तथा प्रायोग्यदानतश्च श्रद्धावृद्धिर्भवति , तथा
बुद्धेबलस्य च वर्द्धनं कृतं भवति, तत्र महती निर्जरा भवती(५२) अनगन्धः
ति ॥ ११५॥ सेनिक्खू वा भिक्खुणी वाजाव पविसमाणे से आगं- एएहि कारणेहिँ उ, केइ सहुस्स वि श्यंति अणुकंपा। सारसु वा आरामागारेसु वा गाहावतिकुलेसु वा परि
गुरुअणुकंपाए पुण, गच्छे तित्थे य अणुकंपा ।। ११६ ।। यावसहेसु वा अमरांधाणि वा पाणगंधाणि वा सुर
एभिः पूर्वोक्तकारणैः कश्चित्समर्थस्यापि प्राचार्यस्यानुकम्पा
कर्तव्या इत्येवं वदन्ति । यतः गुरोरनुकम्पया गच्छे तीर्थे चानुभिगधाणि वा अग्याय से तत्य अासायवमियाए मुछिए
कम्पा कृता भवति, यतश्चवमतः प्रायोग्यग्रहणं गुरोः कर्तव्यगिके गढिए अज्झोपवले अहो गंधो अहोगंधोको गं- मिति ॥१६॥ धमाघाएज्जा ॥
कीदृशं पुनराचार्यप्रायोग्यं ग्राह्यमिति ?, अत आह"से भिक्खू वा" इत्यादि। (प्रागंतारेसु बेति) पत्तनाद बहिर्ग
सइ लाभे पुण दन्वे, खेत्ते काळे य भावो चेत्र । देषु तेषु यागत्यागत्य पथिकादयस्तिष्ठन्तीति, तथा रामगृहे
गहणं तिमु उक्कासं, भावे जं जस्स अणुकुलं ।।११७|| धु था, पर्यावसथेविति भिक्षुकादिमठेषु चेत्येवमादिष्यन्नपान
सति विद्यमाने लाभे द्रव्यतः केत्रतः कालतो नावतश्च सत्कृष्ट गन्धान सुरभीनानाय स निकुस्तेयास्वादनप्रतिज्ञया मूलि
प्राह्यम् । इदानीं नियुक्तिकारो व्याख्यानयन्नाह-(गहणं तिसु तोऽयुपपन्नः सन्नहो गन्धः, अहो गन्ध इत्येवमादरवान्न ग.
उक्कोसं)ग्रहणं त्रिषु यत्रकालेषु उत्कृष्टं कर्तव्यम, भावे यग्धं जिवृक्षेविति । प्राचा०२ श्रु० १०८००।
द्वस्तु यस्यानुकूलं तत् गृह्यते । [५३) प्राचार्याद्यर्थ तु
इदानी भाष्यबयाख्यानयति-तत्र द्रव्योत्कृष्टता
प्रदर्शयन्नाहभायरिए य गिलाणे, पाहुणए उल्लहे सहसदाणे। । कलमोयणे तु पयसा, उक्कोसो हाणि कोदवसो तु । एवं होइ अजाया, श्मा न गहणे विही हो ॥११३॥। तत्थ वि मिउ तुप्पयर, जत्थ व जं अच्चियं दोसु ॥१२॥
२४१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org