________________
गोयरचरिया अभिधानराजेन्द्रः।
गोयरचरिया थीण वा अपरिन्नएणं अपरिन्नयस्स अट्ठाए असणं वा जवन्ति । तेषां च भरकानां मध्ये यस्मिन् भड़के कालो नपपाणं वा खाइयं वा साइमं वाग्जाव पमिगाहित्तए॥१०॥से |
र्याप्यते, तस्मिन् वर्तित पव शेषेषु चतुर्भङ्गकेषु भजनां विक
ल्पनां करोति ॥७६८॥ किमाह भंते !?। इच्ला परो अपरिन्नए भुजिज्जा, इच्छा परो
इदानी भजनां दर्शयन्नाहन तुजिज्जा ॥४१॥ "वासावासं" इत्यादितः "न जिज्जे ति"यावत्सूत्रद्वयम्।तत्र
अन्न व बए गाम, अयं भाणं च गेएह सइ काले । "अपरिमएण" इत्यादि । त्वं मम योग्यमशनम् आनयः' इति
पढमे विइए छप्पं-चए य भएँ सेसऍ नियते ॥७६ए। अपरिझोन अज्ञापितेन साधुना 'अहं तव योग्यम अशनादि
अन्य ग्राम वा व्रजति काले पर्याप्यमाणे, अन्यश्च भाजनं प्रानेष्ये' इत्यपरिज्ञप्तस्य अज्ञापितस्य साधोः (अट्ठाए त्ति)
गृह्णाति पर्याप्यमाणे काले सति, एवं प्रथमभङ्गके, द्वितीयेच, अर्थाय कृते अशनादि परियहीतुं न कल्पते ॥ ४० ॥ अत्र शिष्यः
षष्ठे पश्चमे भङ्गके च भजनां सेवनां करोति काले सति, येषु पृच्ाति-( से किमाहु भंते त्ति) तत्कुतो भदन्त ! ?। गुरुराह
भङ्गकेषु कालो न पर्याप्यते तेषु नियन्येत, तेषु न गन्तव्यं नि. "इच्छेत्यादि।" इच्छा चेदस्ति तदा परो यदर्थमानीतं स भु
काया इत्यर्थः । स च पर्याप्यमाणकासो द्विविधः-जघन्यः, जीत, इच्छा न चेत्तदान भुञ्जीत, प्रत्युतैवं वदनि-केनोक्तमा. उत्कृष्टश्च ॥ ७६५ ॥ सीत् यत्त्वया पानीतम ?। किंच-अनिच्या दातिएयतवेद
तत्र जघन्यप्रतिपादनायाऽऽहतुते तदा अजीर्णादिना बाधा स्यात्, परिष्ठापने च वर्षासु बोसिच्च मागयाणं, वसु धाविऍ मत्तए च नृमितिए । स्थगिमलदौर्लभ्याघोषः स्यात, तस्मात्पृष्ठा आनेयम् ॥ ४१ ॥ पमिलेह भएथमिए, सेसऽत्यमिए जहन्नो न॥७७०॥ कल्प०६क्षण।
संज्ञा व्युत्सृज्य भागतानां, मात्रकं च, यस्मिंस्तोयं गृहीत्वा गत जग्गम उप्पायगए-सणाएँ वायाल होति अवराहा।। प्रासीपनार्थ, तस्मिन् उकापितशोषिते सति, भूमित्रिके सोहे समुदाएं, पमिवसे वच्चम् वसहिं ।। ७६५ ॥ च-कायिकरमौ द्वादश स्थरिकलानि, संज्ञानूमौ द्वादश स्थ. एवं साधोरुकमोत्पादनैषणाभिर्विचत्वारिंशदपराधा भव- रिडलानि, कानूमौ त्राणि स्थरिमलानि, एवमस्मिन् मित्रिस्ति । तैः समुदान मिकां शोधयित्वा विविख्य ते ततः 'पडि-| तये प्रत्युपेक्तिते सनि, यदाऽनस्तमनं भवति अस्मिन् प्रदेशे,(से. घराणे' लब्धे सति भक्तादौ वसति प्रयान्ति ।। ७६५ ॥
सअत्थमिते त्ति) शेषोपधिम अस्तमिते श्रादित्ये प्रत्युपेक्षिते, इदानी तद्भक्तं गृहीतं सत् शोधयित्वा वसतिं प्रवि-- यदा अयमित्यनूतः काल इति स जघन्य इति ॥ ७० ॥ शति, केषु स्थानेष्वत श्राह
इदानीमुत्कृष्टकानप्रतिपादनायाऽऽहअन्नघर देउले वा, असइ य ओवस्तगस वा दारे । नुत्ते वियारनूमि, गयाऽऽगयाणं तु जह य जग्गाहे। संसत्तकंटगाई, सोहेउमुवस्सगं पविसे ॥ ७६६ ॥ चरिमाएँ पोरिसीए, नकोसो सेसे मज्मिो ॥७२॥ गृहीत्वा भक्तमुपाश्रयाभिमुखो वजस्तदम्यगृहे तत्जक्तं प्रत्युपेक्ष्य भुक्ते सति विचारनूमि संज्ञाभूमि गत्वा आगतानां यथा उग्रततो वसति प्रविशति,तदभावे देवकुले वा, तदसति-यदि गृहा-| हे आगच्छति चरमपौरुषी चतुर्थप्रहरः, अथ चा-चरमपौरुषी दीनामनावस्तदोपाश्रयद्वारे संसक्तं सः, कण्टकैर्वा यद् व्याप्तं, पादोनचतुर्थप्रहरो यथा आगच्छति, यस्यां वेलायाम, अयमतत् शोधयित्वा प्रोदय संसक्तादिनक्तं, तत उपाश्रयं प्रविशा | स्कृष्टः कालः, शेषस्त्वन्यो मध्यमकान इति ॥ ७७१ ॥ ति ॥ ७६६॥
तेन च भिकामटित्वा विनिवृत्त्य प्रविशताकिं कर्तव्यमत माहएवं तस्य प्रत्युपेक्षतः कदाचित् संसक्तं भवति, तत्र किं करोतीत्यत आह
पायपमजण निस्सी-हीया तिन्नि उकरे पवसाम्म । संसत्तं तनोच्चिय, परिदृवित्ता पुणोदगं गेएहे।
अंजलि गणविसोही, दमग उवहिस्स निक्खयो ।।७७॥
बहिरेव यसतेः पादौ प्रमाजयति, निषेधिकात्रितयं करोति कारणे मत्तगगहियं, नम्गाहिऍउड पविसणया ।।७६७।।
प्रविशन्, पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति "नमो यदि तत्रसंसक्तं पानकनवेत, ततोऽस्मादेव स्थानात् प्रतिष्ठाप्य बमासमणमिति " तथा प्रविष्टश्च स्थानं विशोधयति, तत्र पुनरप्यन्यद्भवं गृगहाति, तथा ग्लानादिकारणेन च मात्रके यद | दएमकस्यापधेश्च निक्के करोति ॥ ७७॥ गृहीतमासीत्तत् पतद्ग्रहे प्रक्किप्य प्रविशति । ततस्तस्य साधु
इदानी मेनामेव गाथां भाष्यकारो व्याख्यानयनाहजिराण्यातम्-यदुत ग्लानस्यान्यद् लब्धिमतो निष्कारणं मात्रकोपयोग परिहर, निष्कारणमात्रकोपयोगे च प्रमादा
एवं पच्चुप्पो, पविसउतिन्नि य निसीहिया होति । भवन्ति , एवमसौ परिशुद्धे सति भक्त प्रविशति नपाश्र
अग्गद्दारे मज्के, पवेसे पाए असागरिए ॥७७३॥ यम् ॥ ७६७॥
एवं प्रत्युत्पन्ने खब्धे सति भक्ते प्रविशतस्तिस्रो निषेधिकाअथाशुरू भवति, ततः परिष्ठाप्य किं करोति?,इत्यत आह- भवन्ति। क?, अग्रद्वारे प्रथमा, तथा द्वितीया मध्यमदेशे धमतः, गामे य काले जाणे, पहुप्पमाणे हवंति भंगट्ठा ।
प्रवेशे च मूलद्वारस्य तृतीयां निषेधिकां करोति , पादौ च
प्रमाजयति, यदि कश्चित्सागारिको न भवति । अथ तत्र सागाकाले अपहुप्पति त-त्य वट्टिए सेसए जयणा ।।७६०॥ रिको भवनि, ततः वरण्डकाभ्यन्तरे प्रमार्जनं करोति । अथ यदा ग्रामं पर्याप्यते, काश्च पर्याप्यते, नाजनं च पर्याप्यते, मध्यमे ऽपि जबति-द्वितीयनिषीधिकास्थानेऽपि जति सागा. एवमस्मिनये पर्याप्यमाणे सति, पदत्रयनिष्पना अष्टो भाका रिकः ततः मध्ये प्रविश्य प्रमाजयति पादौ, अनेन कारणेन प.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org