________________
(LEE) अभिधानराजेन्द्रः |
गोयरचरिया
चित्परो गृहस्थः ( श्रभिट्ट तो हति) अन्तः प्रविश्य, पतद्भहे काष्ठपट्टकादौ ग्लानाद्यर्थे खएमादि याचमाने सति विमंत्रा लवणं खनिविशेषोत्पन्नमुनिजं वा लवणमाकराद्युत्पन्नं (परिभा एत ति) दातव्यं विज्ञाव्य, दातव्यद्रव्यात् कश्चिदशं गृहीत्वेत्यर्थः । ततो निःसृत्य दद्यात्तथाप्रकारं परहस्तादिगतमेत्र प्रतिषेधः येत्, तच्च (ग्राहच्चेति) सहसा प्रतिगृहीतं जवेत, तं च दातारमदूरगतं ज्ञात्वा स भिक्षुतवणादिकमादाय तत्समीपं गच्छेद्, गत्वा च पूर्वमेव तलवणादिकमालोकये दर्शयेत् एतच्च ब्रूयात्-अमुक! इति वा, अगिनि ! हात या, एतच्च लवणादिकं त्वया जानता दत्तमुनाऽजानता?। एवमुक्तः सन् पर एवं वदेत् । यथा- पूर्व मया अजानता दक्षं साम्प्रतं तु यदि भवता तेन प्रयोजनं, ततो दत्तमेतत् परिभोगं कुरुध्वं तदेवं परैः समनुज्ञातं समनुसृष्टं सत्प्रासुकं, कारणवशात् श्रप्रासुकं वा भुञ्जीत, पिवेद्वा । यच्च न शक्नोति भोक्तुं पातुं वा तत् साधर्मिकादिज्यो दद्यात्, तदनावे बहुपपन्नविधि प्राक्तनवत् विदध्यात् एतस्य भिक्षोः सामग्रयमिति । श्राचा० २ ० १ ० १० च० । दश० ।
( ४६ ) वनस्पतिप्रतिष्ठितम्
सेभिक्खू वा जिक्खुणी वा० जात्र समाणे से जं पुरा माज्जा- असणं वा पाणं वा खाइमं वा साइमं वा बसका पतिट्ठियं तप्पगारं असणं वा० ४ वणस्सइकाय पतिर्द्वियं फासूयं प्रसणिज्जं लाने संते यो पार्कगाजा, एवं सकाए वि ॥
' से भिक्खू वा' इत्यादि । स निकुगृहपतिकुत्रं प्रविष्टः सन् यत्पुनरेवं जानीयाद्वनस्पतिकायप्रतिष्ठितं तं चतुर्विधमप्याहारं
गृह्णीयादिति । एवं सकायसूत्रमपि नेयमिति । अत्र च वनस्पतिकाय प्रतिष्ठितमित्यादिना निक्षिप्तास्य पादोषोऽनेिहितः, एवमन्येऽप्येषणादोषा यथासंभवं सूत्रेष्वेवायोज्याः । चाचा० २ श्रु० १ श्र० ७ ० । ( वनीपकपिएकोऽपि स्वस्थाने )
(५०) बह्नन्नग्रहणे तत्परिष्ठापनम् -
से जिक्र वा भिक्खुणी वा बहुपरिया जोयणजायं गाता हवे साहम्मिया तत्य वसंति संजोइया सममा अपरिहारिया दूरगया, तेसिं अणालोइया अणामंतिया परिधत्रेति, माइकाणं संफासे, यो एवं करेज्जा, से समादाय तत्थ गच्छेज्जा, से पुन्त्रामेत्र आलोएज्जा - श्राउसंतो! समणा ! इमे मे असणे वा पाणे वा खाइमे वा साइमे बा बहुपरियावणे, तं जुंजह च णं, से सेवं वदतं परो वदेज्जा
संतो ! समणा! आहारमेयं असणं वा पाणं वा खाइम साइमं वा जावतियं २ परिसट, तावतियं २ भोक्खामो वा, पेहामो वा, सव्त्रमेयं परिसढाइ, सव्वमेयं भोक्खामो वा, पेहामो वा !!
'से' इत्यादि । स भिकुर्बह्ननादिपर्यापनं लब्धं परिगृह्य बहुमिर्वा प्रकारैराचार्यग्ज्ञानप्राघू काद्यर्थे फुले भडव्यादिभिः पर्यापनमाहारजातं परिगृह्य तद्वहुत्वानोक्तुमसमर्थः । तत्र च साधमिंकाः सांभोगिकाः समनोशा अपरिहारिका एकार्थश्वासापकाः ।
Jain Education International
For Private
गोयरचरिया
इत्येतेषु सत्सु श्रदूरगतेषु वा ताननः पृच्छद्य प्रमादितयः परिष्ठाप येत् परित्यजेत, एवं च मातृस्थानं संस्पृशेत्, नैवं कुर्यात्, यश्च कुर्या तदर्शयति स भिनुस्तदधिकमाहारजातं परिगृह्य तत्समीपं ग च्छेद, गत्वा च पूर्वमेवालोकयेद्दर्शयेदेवं श्रूयात्-आयुष्मन् ! भ्रमण ! ममैतदशनादि बहु पर्यापन्नं, नाहं जोक्तुमक्षमतो यूयं किं भुवमः । तस्य चैवं वदनः स परो ब्रूयात् यावन्मात्रं जोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे, पास्यामो वा, सर्वे वा परिशटत्युपयुज्यते तत्सपूर्व जोदयामहे पास्याम इति । आचा० २ ० १ ० ६३० । ('संथ' शब्दे संस्तव वक्तव्यता संसक्तव्याच्या 'संसस' शब्दे )
(५१) सुरनिं गृह्णाति असुरभि परिष्ठापयति
से जिक्खू वा जिक्खुणी वा० जाव समाणे अयरं भो
जायं पनिगाहेता सुभि सुजि जोच्चा दुभि दुनि परिवेति माइकाणं संफासे, णो एवं करेजा, सुन्भिं वा वा सव्वं भुंजे. छह एज्जा से जिक्खू वा भिक्खुणी वा० जाव ममाणे यरं वा पाणगजायं पनिगाहेत्ता पुष्कं वित्ता कसायं परिद्ववेति, माइकाणं संफासे, णो एवं करज्जा, पुष्पं पुष्फेति वा कसायं कसायेति वा सन्चमेयं भुंज्जा, णो किंचि वि परिवेज्जा | "से" इत्यादि । स भिकुरन्यतरजोजनजातं परिगृह्य सुरामेर म कल, दुर्गन्धं दुर्गन्धं वा परित्यजेद् वीप्सायां द्वर्वचनम मा तृस्थानं चैवं संस्पृशेत्, तच्च न कुर्यात् । यथा च कुर्यात्तद्दर्शयतिसुरभि वा दुर्गन्धं वा सर्व जीत, न परित्यजेदिति ॥ एवं पानकसूत्रमपि, नवरं वर्षगन्धोपेतं पुष्पं तद्विपरीतं कषायं वीप्सायां द्विर्वचनम् । दोषश्चानन्तरसूत्रयोरादारगाड्यांत् सूत्रार्थहानिः, कर्मबन्धश्चेति । श्राचा० २ ० १ ० १ ३० ॥
जे भिक्खू परं पाणगजायं पडिगाहिता पुप्फं २ आइयंति, कसाइयं परिछाव, परिट्ठावंतं वा साइज ४२ ॥ अन्यतरग्रहणात् श्रनेके पानकाः प्रदर्शिता भवन्ति । खरामकपानगुल सक्करादालिम मुद्दिनाचिचादिपाने, जातग्रहणात् प्रा सुकं, पडीत्युपसर्गे, ग्रह श्रादाने, विधिपूर्वकं गृहीत्वा पुष्कं णाम
रफ सहि पधाणं, कसायं स्पर्शादिप्रतिलोममप्रधानं, कषायं बहुलं कसुत्रमित्यर्थः । स्वसमय संज्ञाप्रतिबद्धमिदं सूत्रम् । एवं करैतस्स मासलडुं । एस सुत्तस्था । अदुणा णिज्जु सिगाढा
जं गंधरसोवेतं, अच्छे व दवं तु तं जत्रे पुष्कं ।
दुभिगंधर, कलुवा तं जवे कलु || ३१४|| कंठा ।
गाहा
धिसूदमित्रि दवे, पत्तेयं अव एकतो चेव । जे पुप्फमादिशत्ता, कुज्ज कसाए विचिणयं ।। ३१५ ॥ दोसि वि-पुप्फ, कसायं च, एगम्मि वा भाषणे, पत्तेयेसु वा प्राय पुष्फमाता, कसाए परिद्ववणं करेज, तस्स मासबहूं, इमे य दोसे पावेज |
गाहा
सो आणण अणवत्थं, मिच्छत्तविराधणं तदा दुविधं । पावति जम्दा तेणं, पुत्र कसाए-तरं पच्छा ।। ३१६ ॥
Personal Use Only
www.jainelibrary.org