________________
( c) गोयरचरिया अभिधानराजेन्छः।
गोयरचरिया "वोच्छिन्नमम " पदं व्याख्याति
धोः (पुवागमणणं ति ) आगमनात्पूर्वकालं पूर्वायुक्तस्तन्दुलोपुच्छिन्नम्मि मर्मवे, सहसरुगप्पायनवसमनिमित्तं ।
दनः कल्पते, पश्चादायुक्तः (जिलिंगसूत्ति) मिलिङ्गसूपो मसूरदिद्वत्याई तंचिय, गिएहती तिविह जेसज्ज।
दालिसषदालिः, सस्नेहसूपो वा न कल्पते । अयमर्थः-तत्र यः
पूर्वायुक्तः साध्वागमारपूर्वमेव स्वार्थ गृहस्थैः पक्तमारब्धः, स व्यवच्छिन्ने ममम्बे वर्तमानानां सहसा शूनविशूचिकादिका |
कल्पते,दोषानावात् । साध्वागमनानन्तरं च यः पक्तमारब्धःस रुगुत्पयेत,तस्योपशमनिमित्तं रष्टार्थो गीतार्थः,प्रादिशब्दात् सं. पश्चादायुक्तःसन्न कल्पते,उस्मादिदोषसंजवात् । एवं शेषालाविग्नादिगुणयुक्तास्ते अनागतमेव तदेव व्यं गृहन्ति, येनोप
पकद्वयमपि भाव्यम् । ३३ । (३४)। (३५) कल्प. क्षण। शमो भवति, तश्च भेषजं व्यं त्रिविघ-बातपित्तश्लेष्मभेषजमे.
(पानकवक्तव्यता 'पानक' शब्दे । मांमशन्दे मांसविचारः) दात त्रिप्रकार केयम् । वृ०५ उ०। ने भिक्खू पारियासिया पिप्पकिंवा पिप्परिचुछ वा सिं
(४८) लवणग्रहणम्गवेरचमं वा जाव पारियासियं विनंवा गोणं. उब्जिय से भिक्खू वा भिक्खणी वा० जाव समाणे से जं पण बालोणं आहारे, आहारतं वा साइज्जइ ।। १०॥
जाणेज्जा-विसं वा लोणं उभियं वा लोणं अस्मंजए भिपारियासियं णाम-रातो पज्जुसियं, भभिमा पिप्पली, सापव
क्वपडियाए चित्तमंताए सिलाए० जाव संताणाए भिंदिसहुमा भेदकता चुन्ना, एवं मिरीयसिंगवेराणं पि, सिंगवेरं सुं.
सुवा,भिदंति वा, निदिस्संति वा, रुचिंसु वा,रुचिंति वा, जी,जत्थ विसर लोणं णस्थितत्थ न सो उपञ्चति, तं बिललोणं रुचिस्संति वा, वलिंस वा लोणं उम्नियं वा लोणं अफाभन्नति. उभियं पुण सयंसहं,जहा सामु सिंघवं वा, एव. मुयं० जाव णो पमिगाहेज्जा। मादि परिवासितं आहारतस्स आणादी दोसा, चउगुरुं च । नि.चू० ११ उ०।
"से भिक्खू बेत्यादि।" स भिकर्यदि पुनरेवं विजानीयात्। तत
यथा-(विलं इति) खनिविशेषोत्पन्नं लवणम,भस्य चोपलकणा(४६ ) बदिनिहतम्
र्थत्वात् सैन्धवसौवर्चलादिकमपि अव्यम। तथोद्भिजमितिसे निरखू वा जिक्खुणी वा से जं पुण जाणेज्जा-असणं | समुद्रोपकर क्वारोदकसंपर्कात् यदुद्भिद्यते लवणम,अस्याप्युवा पाणं वा खाइमं वा सामं वा परं समुहिस्स व
पसरणार्थत्वात् कारोदकसेकात् यद् भवति रुमकादिकं तहिया णीहडंतं परेहिं असमणुमायं अणिसिटुं अफा
दपि ग्राह्यम, तदेवंनूतं लवणं पूर्वोक्तविशेषणविशिष्टायां शिक्षामुयं जाव णो पनिगाहेज्जा, तं परेहिं समणम्पायंस
यामत्सुः कणिकाकारं कुर्युः,तथा साध्वर्थमेव निन्दन्ति, भेत्स्य
न्ति था, तथा श्लणतरार्थ। रुचिंसु वत्ति) पिष्टवन्तः, पिषमणिसिटुं फासुयं लाने संतेजाव पमिगाहेजा, एवं खल।
ति, पेक्ष्यन्ति था, तदपि लवणमेवं प्रकारं ज्ञात्वा नो. गृहीतस्स निक्खुस्स का जिक्खुणीए वा सामग्गियं ॥ यात् । आचा०२ श्रु०१ १०६ उ० । स पुनर्यदेवभूतमादारजातं जानीयात् । तद्यथा-परं चारजटादि- से भिक्ख वा भिक्खुणीवा जाव समाणे सियासे परो अकमुद्दिश्य गृहानिष्क्रान्तं यश्च परैयदि भवान् कस्मैचिद्ददाति सदा ददात्वित्येवमननुज्ञातं,न तु दातुर्वा स्वामित्वेनानिसृष्टं वा,
जिहह अंतो पमिग्गइंते विसं वा लोणं उभियं वा लोणं पसदहुदोषदुत्वादनासुकमनेषणीयमिति मत्वा न प्रतिगृह्णीयात्, रिभाएत्ताए णीहडु दलएज्जा,तहप्पगारं पडिग्गहगं परहत्यविपरीतं तु प्रतिगृह्णीयादित्येतत्तस्य भिकोः सामध्यमिति । सि वा परपायंसि वा अफासुयं णो पडिग्गाहेज्जा, से आहच्च भाचा०२ श्रु०१०६अ
पडिगाहिते सिया,तं च णातिदूरगए जाणेज्जा, से तमायाए (४७) भिसिङ्गसूपो न प्राय:
तत्य गच्छेज्जा २, पुम्बामेव आलोएज्जा-आउसो! तिवा तत्य से पुब्बागमणेणं पुधाउत्ते चाउलोदणे पच्छानते | जणीति वा इमं ते किं जाणता दिगं,उदादु अजाणया। से मिलिंगसूचे कप्पइसे चाउरोदणे पमिगाहित्तए,नो से कप्पइ य भणेज्जा-णो खयु मे जाणया दिम, अजाणया भिलिंगस्वे पमिगाहित्तए । ३३ ।। तत्य से पुव्वागमणेणं काम खलु । आउसो !इदाणिं णिसिरामि, तं जहा-भुंजह पुचानत्ते भिलिंगसूचे पच्छाउत्ते चाउलोदणे, कप्पा से | चणं, परिजाएह च णं । तं परेहिं समणुमायं समणुसह मिलिंगसूबे पझिगाहित्तए, नो कप्पइ चानलोदणे पमिगा-1 ततो संजयामेव तुंजेज वा, पीएज वा, जं च णो संचाएहित्तए ॥३॥ तत्य से पुवागमणेणं दो वि पच्छा नुत्ताई, ति, जोत्तए वा पायए वा साहाम्पिया, तत्थ वसंति संनोझ्या एवं नो से कप्पति दो वि पमिगाहित्तए, जे से तत्य पु- समणुएणा अपरिहारिगा अग्गया, तेसिं अणुप्पदायव्वं वागमणेणं पुयाउत्ते से कप्पड पडिगाहित्तए, जे से तत्थ सिया,णोजत्य साहम्मिया जहेव बहुपरियावो कीरति तहर पुवागमणेणं पच्छाउत्ते से नो कप्पड़ पडिगाहित्तए ॥३५॥ कायव्वं सिया,एवं खलु तस्स भिक्खुस्स वा जिक्खुणीए वा "तत्थ" इत्यादितः "पमिगाहित्तपत्ति" यावत् सूत्रत्रयं सुगमम्।
सामाग्गियं ।। मवरम (तत्थे ति) तत्र विकटगृहे वृकमलादीस्थितस्य सा- "से"त्यादि । स निवहादी प्रविष्टः, तस्य च स्यात्कदा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org