________________
(ए ) गोयरचरिया अभिधानराजेन्द्रः ।
गोयरचरिया अयमाश्आगरा खलु, जत्तियमित्ता य आहिया सुत्ते । । तहव्वे अम्मदव्वे वा कया, सा अत्थेजा, तहव्वं जं चेव घरातो तेसू असणादीणं, गिएहताऽणाश्णो दोसा ।। ११०॥
णीतं, आमदब्व-जं अडवीए कंदचुराणादि सप्पज्जति ।
पत्थयणं दानं श्मं करेतिमंगले अमंगले वा, पवत्तणणिवत्तणे य थिरमाथिरे।
कम्मं कीतं पामि-च्चियं च अच्छेअऽगहणे विगिच्छं । दोसा णिव्विसमाणे, इमे य दोसा णिविट्ठम्मि ॥११॥
कंदादीण व घातं, करेंति पंचिंदियाणं च ॥३२॥ पुढवि ससरक्ख हरिते, सञ्चित्ते मीसए हिए मका ।
अप्पणो कम्मं ति अम्मं करेंति,अप्पणो वा क्रीणाति, पामिश्चंति सयमेव कोइ गिएहति, तमीसाए अहव अम्मो ॥११२|| उचिएह गेराहति, अएणेति वा अच्चिदंति, अह ण गेएहति पणवगणिवेसे असत्यावहतां सचित्ता पुढवी, अहवा धान
स्थयणं, तो विगिच्छति छुहाए, जं अणागादादि परिताविज्जमहिताखतिताए हत्था खरंटित्ता ससरक्खेण वा इत्येण दे
ति। अहवा-नुक्खितो कंदादि गेएहति, तत्थ परित्ताणतनिष्फम्म, ज, णवगणिवेसे वा हारियसंजवो सचित्तमीसस्स, तस्थs
अहवा-भुक्खितो जं झावगतित्तिरादि घातिस्सति,परितावणामेण सुवमातिते हरिते साहू संकिजति । अहवा कोइ संजतो
दिणिप्फमं, तिमु चरिमं । बारमातो णिगच्छमाणाए जो गएहति लुको तसिक्वमि उकामो सयमेव गेराहति । अहवा-साहुणि
तस्स श्मे दोसा
गाढ़ास्साते अप्लो कोइ गेएहति, तत्थ प्रासंकाए गेरहणकणातिया दोसा, जम्हा पते दोसा तम्हा गवगणिवेससु णो
चुपण खउरादि दाउं, कप्पटग देह कोव जह गोणे । गेएहेज्ज।
वट्टण प्रमाणयणे, खउरादि वऽसंखडे भोई ॥३२६॥ कारणे गेरहेजा वि
चुएणो बदरादियाण, गोरखदिरमादियाण सनरो, जत्तसेसं
वा साधूणं दाउं कप्पद्विपहिं पुतणनुभत्तिजगादिपहिं असिवे प्रोमोगरिए, रायडुढे नए व गलप्ले ।
अमेहि य तदासाए अत्थमाणेहिं आतिजमाणो जे वणे अद्धाणरोहए वा, जतणा गहणं तु गीयत्ये ।। ११३॥ कंदे मूले चाणख उरभत्तसेसं वा । ते भणंति-दिया पूर्ववत् ॥ नि० चू०५ उ०।।
मेहि साधूणं, एवं भणते ते परमा रुराणं करेंताणि, ताणि (३८) श्रारण्यकादीनाम
दट्ठणं पदोसं गच्छेज्ज, जहा गावो पिंमणिज्जुत्तीप, तेसु वा जे निक्खू प्रारमयाणं वणट्ठयाणं अस्वीजत्ताए पहि
बढ़तेसु अमवीनो अयं वा आणेति, खउगदिनोत्ति भारियाणं असणं वा पाणं वा खाइमं वा साइमं वा पमि
यातिए सह असंखडं नवति, अंतरायदोसा य, जम्हा एव
मादि दोसा, तम्हा वणं पविसंताणं णेताण वाण घेत्तव्वं भवे । गाहेइ, पमिगाहंतं वा साइज ॥१३ ।।
___ कारणे तु" जे पारमाणं वणदाणं अमविजत्ताए पयहिणं इ-| भसिवे प्रोमोयरिए, रायढे नए व गेलो। त्यादि"अरगणं गच्छंतीति आरएणगा, वणं ठावंतीति वण
अद्धाणरोहए वा, जयणा गहणं तु गीयत्थे ॥ ३२७ ॥ ट्ठा, पारण्या बनार्थाय धावन्तीत्यर्थः । तेसिं जत्तापहियाणं जो
(जयण ति) पणगपरिहाणीए जाए चउसई पत्तो तादे सावअसणाती गेएहति,जत्तापर्मिणियत्ताणं असणादिसेसं,खउरादि
सेसं गेपदति । नि००१६ उ०। वा, जो गेपहति, तस्स आणादी दोसा, चउरहुं च पच्चित्तं ।
[३६] उत्सवेषु अमासिकादिषुतणकट्ठाऽऽहारगादी, प्रारमं वणं च कान विहोया।
जे भिक्खू वा जिक्रवुणी वा गाहावइकुलं पिकवायपडिअमर्षि पविसंताणं, णियत्तमाणाण तत्तोय ।। ३१॥ |
याए अाणपविढे समाणे से जं पुण जाणेज्जा-असणं वा आदिसहातो पुप्फफलमूलकंदादीणि, तेसिं वाणं अडविं| विसंताणं जं संबलं कतं, तो णियत्ताणं जं किंचि चु
पाणं वा खाइमं वा साश्मं वा अमिपोसहिएमु वा अएणादी, सेसं कं।
कमासिएमु वा मासिएमु वा दोमासिएसु वा तेमासिएमु वा तणकट्ठपुप्फफलमू-लकंदपत्तादिहारका चेव ।
चाउम्मासिएसु वा पंचमासिएसु वा छम्मासिएसु वा नकसु पत्थयणं वच्चंता, करेंति पविसंत सेसं च ॥ ३२॥
वा उऊसंधीसु वा उऊपरियट्टेसु वा वहवे समणमाहणतणादिहारगा अमवि पविसंता अप्पणो पत्थयणं करेंति, तिाहाकवणवणामग एगाता उक्त
तिहिकिवणवणीमगे एगातो उक्खातो परिएसिज्जमाणे सेसं वरियं ।
पेहाए दोहिं नक्खाहिं परिएसिज्जमाणे पेहाए तिहिं अडविं पविसंताणं, अहवा पत्ते य पमिणियत्ताणं । । उक्खाहिं परिएसिज्जमाणे पेहाए चनहिं उक्खाहिं पजे निक्खू असणादी, पमिच्छते आणमादीणि ।।३२३॥ | रिएसिज्जमाणे पेहाए कुंमीमुहातो वा कसोवातितो वा इमो लो
समिहिसमिचयाओ वा परिएसिज्जमाणे पेहाए तहप्पगारं पच्छाकम्ममतीते, णियट्टमाणे य बंधवा तेसिं।
असणं वा पाणं वा खाइमं वा साइमं वा अपुरिसंतरकर्म अत्थिज्जा तदा सा, तद्दब्वे अमदब्बे य ।।३२४॥ । जाव अणासेवितं अफासुयं अणेसणिज्जंग जाव णो पअमवि पविसंतणं ज संबलं कयं, तं साधूणं दातुं पच्चा अ
झिगाहेज्जा, अह पुण एवं जाणेज्जा-पुरिसंतरकर जाव प्पणो अरणं करेति, सणियट्टणे विण घेत्तव्वं, तेसि बंध वा, । प्रासेवितं फासुयं० जाव पमिगाहेज्जा । For Private & Personal Use Only
www.jainelibrary.org
Jain Education International