________________
(ए ) गोयरचरिया अभिधानराजेन्द्रः।
गोयरचरिया याचमानस्य परो गृहस्थः कदाचिस्तं मात्रं दर्वीभाजनं पा नवेत्. तथाकुर्वाणं च दृष्ट्वैतद्वदेत । तद्यथा-अमुक इति वा नगिशीतोदकविकटेन अपकायेन उष्णोदकविकटेनोष्णोदकेनाप्रा- तीति चेत्यामन्त्र्य मैवं कृथा यद्यभिकाङ्कसि मे दातुम,तत एवं सुकेन त्रिदण्डोद्धतेन पश्चाद्वा सचित्तीभूतेन ( उच्छोलेज त्ति) स्थितमेव ददस्व, अथ पुनः स परो गृहस्थः (से) तस्य भिक्कोसककुदकेन प्रकालनं कुर्यात् [ पहोएज्ज त्ति ] प्रकर्षेण वाह- रेवं वदतोऽपि सूपेण च यावन्मुखेन वा वीजित्वा पाहत्य तथास्तादेावनं कुर्यात, स भिकुर्हस्तादिकं पूर्वमेव प्रकाल्यमान- प्रकारमशनादिकं दद्यात, स च साधुरनेषणीयमिति मत्वान मालोचयेत, दत्तावधानो भवेदित्यर्थः। तच्च प्रकाल्यमानमा- परिगृह्णीयादिति । आचा०२ श्रु० १०७ २० । नि००। लोच्य 'अमुक' इत्येवं स्वनामग्राहं निवारयेत, यथा-मैवं कृथास्त्वमिति । यदि पुनरसौ गृहस्थः हस्तादिकं सचित्तोदकेन
[३६] अाधाकर्मिकादिविचार:प्रकाल्य दद्यात, तदप्रासुकमिति ज्ञात्वा न प्रतिगृतीयादिति ।
इह खल पाईणं वा पडीणं वा दाहिणं वा उदीणं वा माचा०२ शु०१भ०६००।
संतेगतिया सहा भवंति गाहावी वा० जाव कम्मकरी किञ्च
वा, तेसिं च णं एवं वुत्तपुव्वं जवति-जे इमे भवंति मदोण्हं तु मुंजमाणाणं, एगो तत्थ निमंतए।
मणा जगवंतो सीलमंता वयमंता गुणमंता संजया संचुदा दिज्जमाणं न इच्छेजा, बंद से पडिलेहए ॥३७॥ बंजचारिणो उवरया मेहुणाओ धम्माओ, णो खलु एतेसिं
यो जतोः पालनां कुर्वतोरेकस्य वस्तुनः स्वामिनोरित्यर्थः । पकस्तत्र निमन्त्रयेत् तहानं प्रत्यामन्त्रयेत,तदीयमानं नेच्छेमुत्स.
कप्पति आधाकम्मिए असणे वा०४ भोत्तए वा, पायत्तए वा. गतः, अपितु छन्दमाभिप्रायम् (से) तस्य द्वितीयस्य, प्रत्युपेक्केत
सेज्जं पुण इमं अम्हं अप्पणो सअटाए णिहितं । तं जहानेत्रवक्त्रादिविकारैः, किमस्येदामिष्टं दीयमानं, नवेति?, श्ष्टं चेद्, असणं वा०४ सव्वमेयं समणाणं णिसिरामो, अवियाई वयं गृह्णीयात, न चेन्नैवेति । एवं भुजानयोरभ्यवहाराद्यतयोरपि
पच्या वि अप्पणो सअट्ठाए असणं वा०४ वेतेस्सामो, एयोजनीयम, यतो ' जिः'पालने उभ्यवहारे च वर्तत इति सत्रार्थः ॥ ३७॥
यप्पगारंणिग्योसं सोचा णिसम्म तहप्पगारं असणं वा०४ ततः
अफासुयं अणेसणिज्जंजाव लाभे संते णोपमिगाहेज्जा ॥ दोएहं तु खंजमाणाणं, दो वि तत्थ निमंतए ।
[इहेत्यादि ] इहेति वाक्योपन्यासे, प्रज्ञापककेत्रे वा । खलुशदिज्जमाणं पडिच्चेज्जा, जंतत्थेसणियं नवे ॥३०॥ दो वाक्यालङ्कारे, प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति विद्वयोस्तु पूर्ववव तुजतो तुजानयोर्वाद्वावपि तत्रातिप्रसादेन 'धन्ते पुरुषाः, तेषु च केचन श्रद्धालवो भवेयुः,ते च श्रावकाः प्र. निमन्त्रयेयाताम्। तत्रायं विधिः-दीयमानं प्रतीच्छेत् गृह्णीयात् |
कृतिनद्रका वा, ते चामी गृहपतिर्थावत्कर्मकर) वेति, तेषां यत्तषणीयं भवेत्तदन्यदोषरहितमिति सूत्रार्थः ॥ ३८ ॥ चेदमुक्तपूर्व भवत्-णमिति वाक्यालङ्कार, य श्मे श्रमणाः सादश०५०१ उ०।
धवो जगवन्तः शीलवन्तोऽष्टादशशीलासहस्रधारिणो प्रतव. (३५) ग्राह्यवस्तूनामत्युष्णग्रहणे विधिः
तो रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणो गुणवन्तः पिसे जिक्खू वा जिक्खुणी वाजाव पविढे समाणे से जे पुण | एमविशुद्ध्यायुत्तरगुणोपेताः संयता इन्जियनोइन्द्रियसंयमवन्तः जाणेज्जा-असणं वा पाणं वा खाइमंवा साइमं वा अच्चुसिणं
संव्रता पिहिताश्रवद्वारा ब्रह्मचारिणो नवविधब्रह्मगुप्तिगुप्ताः वा अस्संजए भिक्खुपमियाए सूत्रेण वा विदुरणेण वा ता
उपरता मैथुनधात् अष्टादशविकल्पब्रह्मोपेताः, एतेषां च
न कल्पते आधाकम्भिकमशनादि भोक्तं, पातुं वा, अतो लियंटेण वा पत्तेण वा साहाए वा साहाभंगेण वा पेहुणेण
यदारमार्थमस्माकं निष्ठितं सिद्धमशनादि०४, तत्सर्वमेतत्यः वा पेहुणहत्येण वा चेोण वा चेलकमेण वा इत्येण वा मु-| श्रमणेभ्यो [णिसिरामो ति] प्रयच्छाम । अपि च-वयं पश्चादाहेण वा मेज्ज वा, वीएज्ज वा, से पुच्चामेव आलोएन्जा। स्मार्थमशनाद्यन्यत् वेतयिष्यामः संकल्पयिष्यामो निवर्तयिप्रानसो!त्ति वा नगिणि! त्ति वा माएतं तुमं असणं वा पाणं
प्याम इति यावत्, तदेवं साधुरेवं निघाफ ध्वनि स्वत एय वा खाइमं वा साइमं वा अच्चुसिणं मुप्पेण वाण्जाव फूमाहि
श्रुत्वाऽन्यतो वा कुताश्चनिशम्य झात्वा तथाप्रकारमशनादि
पश्चात्कर्मभयादप्रासुकमनेषणीयं मत्वा लाभे सति न प्रतिवा, वीयाहि चा, अभिकंखसि मे दातुं, एमेव दनयाहिसे सेवं | गृहीयादिति । आचा०२ श्रु० १ अाएउ । वदंतस्स परो मुप्पेण वा० जाव वीयित्ता आहह दलएज्जा,
(३७) आकरखन्यादौतहप्पगारं असणं वा० अफासुयं०जाव णो पनिगाहेजा।।
जे जिक्ख णवगनिवेसे अयागरंसि वा तवागरंसि सन्नितुहपतिकुलं प्रविष्टः सन् यदि पुनरेवं विजानीयात्। यथा
वा तनागरांसि वासीसागरंसि वा रयणागरांसि वा भत्युष्णमोदनादिकम असंयतो नितुप्रतिझया शातीकरणार्थ सूपेण वा, बोजनेन वा, तालवृन्तेन वा,मयूरपिच्छकृतव्यजनेनेत्यर्थः।
बहरागरंसि वा अणुप्पविसित्ता असणं वा पाणं वा खातथा-पत्रेण वा,शाखया,शावाजलेन,पल्लवेनेत्यर्थः। तथा बण,व
इमं वा साइमं वा पमिगाहेड, पमिगाहंतं वा साइज्ज॥३७॥ इंकलापेन वा,तथा वस्त्रेण वा वस्त्रकर्णेन वा मुस्खेन वा तथाप्रका- अयं लोह, तं जत्थ उपपज्जति, सो प्रयागारो, तवं, सीसगं, रेणान्यन वा कनचित् (फमेज वेति) मनवायना शीतीकर्यात हिरमं रुप्पयं सुबमां, बहरं रत्नावशेषः पाषाणक, तत्थ जा ग. इस्तादिनिर्बा वीजयत,स जितुः पूर्वमेवालोचयत् दत्तोपयोगो। एहति, तस्स मासलहु, माणादिया य दोसा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org