________________
(ए.) गोयरचरिया अभिधानराजेन्द्रः।
गोयरचरिया नवइ-अट्ठो नंते ! गिलाणस्सीसे अवएज्जा-अट्ठो। से| एवमन्नेसमाणस्स, सामन्नमणुचिट्टइ ॥३०॥
पुच्छिन्वे-केवइए णं अहो ?। से वएज्जा-एवइए णं अहो। यो न वन्दते कश्चिद गृहस्थादिः न तस्मै कुप्यत्,तथा वन्दितः गिन्माणस्स, जं से पमाणं वयइ, से य पमाणो पित्तव्बे, ।
केनचित् नृपादिना न समुत्कर्षेत् । एवमुक्तेन प्रकारणान्वेषमाण
स्य भगवदाझामनुपालयतः श्रामण्यमनुतिष्ठत्यस्खएडमिति सूसे अविनवेजा। से अविनवेमाणे लभेजा, से अपमा
प्रार्थः ॥ ३०॥ णपने होउ अलाहि इय वत्तव्वं सिया । से किमागु नंते ! ।
स्वपक्षस्तेयप्रतिषेधमाहएवइएणं अट्ठो गिलाणस्स । सिया णं एवं वयंतं परो वर
सिया एगइओ लर्बु, लोनेण विणिगृहइ । जा-पमिगाहेहि अजो!, पच्चा तुमं भक्खसि वा,पाहिसि
मा मेयं दाश्यं संतं, दणं सयमायए ॥ ३१ ॥ वा,एवं से कप्पइ पभिगाहित्तए,नो से कप्पा गिलाणनीसाए |
स्यात्कदाचिदेकः कश्चिदत्यन्तजघन्यो लन्धोत्कृष्टमाहारं लो. पमिगाहित्तए॥१॥ वासावासं पज्जोसवियाणं अस्थि णं थे | भेनाभिवगेण विनिगूहते, 'महमेव भोये' इत्यन्त प्रान्ताविना राणं तहप्पगाराइं कुलाई कडाई, पत्तियाई, थिज्जाई, वेसा-| छादयति । किमित्यत आह-मा ममेदं भोजनजातं दर्शितं सत् सियाई, संमयाई, बहुमयाई, अणुमयाई जवंति, तत्य से नो
रष्ट्वा प्राचार्यादिः स्वयमादद्यादात्मनैव गृहीयादिति सूत्रार्थः३१॥ कप्पा अदक्षु वस्त्तए-"अत्यि ते आजसो ! इमं वा" । से
अस्य दोषमादकिमाहु नंते !?,सही गिही गिएहड़ वा,तेणियं पिकुज्जा।१६।
अत्तगुरुप्रो बुद्धो, बहुं पावं पकुव्वइ । " वासावासं" इत्यादितः "कुज्जे ति" यावत् । तत्र
मुत्तासमो असे होइ, निव्वाणं च न गच्छह ॥ ३॥ (अस्थि त्ति) अस्त्येतत् ‘णमिति' प्राम्वन् (थेराणं ति)।
मात्मार्थ एव जघन्यो गुरुः पापप्रधानो यस्य स आत्मार्थस्थविराणाम् (तहप्पगारा ति)तथाप्रकाराणि अजुगुप्सितानि,
गुरुः सुब्धः सन् इंद्रभोजने बहु प्रभूतं पापं करोति, मायया कुलानि गृहाणि । किंविशिष्टानि ?, (कमाईति) तैरन्यैर्वा श्रा
दारिद्रं कर्मेत्यर्थः । अयं परसोकदोषः । इहलोकदोषमाहवकीकृतानि (पत्तियाई ति) प्रीतिकराणि (थिज्जा ति) पुस्तोषश्च नवति, येन केनचिदादारेणास्य क्षुद्रसस्वस्य तुष्टिः प्रीतौ दाने वा स्थैर्यवन्ति (वेसासियाई ति) निश्चितमत्र
कर्तुं न शक्यते, अत एव निर्वाणं च न गच्छति, इहलोक एव लपस्येऽदमिति विश्वासो येषु तानि वैश्वासिकानि, ( स.
धृति न लभते । अनन्तप्तंसारिकत्वाद्वा मोक्षं न गच्छतीति सूत्राम्मयाति) येषां यतिप्रवेशः संमतो जवति तानि सम्मतानि
थैः ॥ ३२॥ दश.५ अ०२ उ०। (बहूमयाईति) बहवोऽपि साधवः समता येषाम, अथवा
(३४) आनाद् याचनमबहूनां गृहमनुष्याणां साधवः संमता येषां तानि बहुमतानि । अह तत्थ कंचि नुंजमाणं पेहाए । तं जहा-गाहावड़यं (भणुमताई ति) अनुमतानि दातुमझातानि, अथवा अणुरपि क्षुल्लकोऽपि मतो येषु सर्वसाधुसाधारणत्वात्, न तु मुखं रष्ट्वा
वाजाव कम्मकरिं वा, से पुन्नामेव आलाएज्जा। पाउसो! तिलकं कुर्वन्तीति अनुमतानि अणुमतानि वा जवन्ति । “त
त्ति वा मणि त्ति वा दाहिसि मे एतो अपयरंभोयणजास्थ से इत्यादि " तत्र तेषु गृहेषु (से) तस्य साधोः (अदक्खु
यं, से सेवं वंदतस्स परो हत्यं वा मत्तं वा दचि वाभायणं ति) याच्यं वस्तु अरचा इति वक्तुं न कल्पते । यथा-हे प्रायु- वा सीतोदकवियडेण वा नसिणोदगवियडेण वा उच्चगेलेज मन् ! इदं २ वा वस्तु अस्ति, इत्यदृष्टं वस्तु प्रधुं न कल्पते इत्यर्थः। (से किमाहुमतेत्ति) तत् कुतो भगवन् ! इति शिष्य
वा, पधोएज्ज वा, से पुवामेव आनोएज्जा । आउसो ! त्ति प्रभे, गुरुराह-यतयस्तथाविधाः। (सकृित्ति) श्रद्धावान् गृही
वाजगिणि!त्ति वा मा एतं तुम हत्थं वादवि वा भायणं वा मूल्येन गृहीत, यदि च मूख्येनापि न प्राप्नोति तदा स श्रमाति
सीतोदगवियदणे वा उसिणोदगवियडेण वा उच्चगेलेहि वा, शयन ( तेणियं पित्ति)चौर्यमपि कुर्यात् । कृपणगृहे तु अरष्टा पधोएहि वा, अभिकंखसि मे दातुं, एमेव दलयाह, से सेंव पि याचने न दोषः ॥ १६ ॥ कल्प०९ कण ।
वदंतस्स परो हत्यं वा०४ सीओदगवियडेण वा उसिणो(३३) वन्दमानं न याचेत
दगवियडेण वा उच्छोसेत्ता पयोश्त्ता पाहव दाएज्जा, इत्थियं पुरिसं वा वि, डहरं वा महबगं ।
तहप्पगारेणं पुरे कम्मकरेणं हत्येण वा०४असणं वा पाणं वंदमाणं न जाज्जा, नो अणं फरुसं वए ॥ २५ ॥
वा खाइमं वा साइमं वा अफासुयं भणेसणिज्जं. जाव णो खियं घा पुरुषं वाऽपि, अपिशब्दात्तथाविधं नपुंसकं वा, 'महर' तरुणं, महलकं वा वृद्धं वा, वाशब्दान्मभ्यमं वा, वन्द
पडिगाइजा॥ मानं सन्तं भड़कोऽयमिति न याचेत, विपरिणामदोषात् । -
(अह तत्थेत्यादि ) अथ भिक्षुस्तत्र गृहपतिकुवे प्रविष्टः सन् म्नाद्यनावेन याचितादाने न चैनं परुषं ब्रूयात-वृथा ते बन्द.
कञ्चन गृहपत्यादिकं नुजानं प्रेक्ष्य भिक्तः पूर्वमेवालोचयत्नमित्यादि । पाठान्तरं वा-बन्दमानो न यावेत, ललिव्याकरणे
यथाऽयं गृढपतिः तद्भार्या वा,यावत्कर्मकरी वा भुते। पर्यालोन, शेषं पूर्ववदिति सूत्रार्थः ।। २६॥
व्य च सनामग्राहमाह । तद्यथा-(पाउसो सि) अमुक इति
गृहपतेर्भगिनीत्यामन्ध्य 'दास्यसि मे भस्मादाहारजातादन्यतथा।
तरजोजनजातम्' इत्येवं याचेत, तच्च न वर्तते, एवं कर्नु जे न बंदे न से कुप्पे, वंदिनो न समुक्कसे ।
कारणे वा सत्येवं वदेत-मथ (से) तस्य त्रिकोरेवं बदतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org