________________
(ए ) गोयरचरिया अनिधानराजन्यः।
गोयरचरिया दानश्राहकः, अभिगमनधारूकः, यस्मिन् कारणे श्रापन्ने प्रवि- दानयेत्पाननोजनं,गृहीति गम्यते । तत्रायं विधिः-अकल्पिक मनेशन्ति तत्कुलम, सम्यक्त्वधरकुलं, मिथ्यात्वकुझं. मामक:-"मा | षणीयं न गृह्णीयात, प्रतिगृह्णीयात् कल्पिकमेषणीयम,एतश्चार्थामम समणा घरं आयंतु" तत्कुलं ( अवियत्तं ) अदानकुलम- पन्नमपि कल्पिकग्रहणं द्रव्यतः शोजनमोभनमप्येतदविशेशीलकुदम् । एतानि कुलानि, ते वास्तव्याः, साधोस्तस्य यत- षेण ग्राह्यमिति दर्शनार्थ सातामुक्तमिति सूत्रार्थः ॥२७॥ नया दर्शयन्ति ॥ ६७॥
आरती सिया तत्थ, परिमामिज भोयणं । तथा चैतानि कुलानि दर्शयन्ति
दितिय पमियाक्खे, न मे कप्पर तारिसं ॥ २० ॥ सागारि वणिम सुणए, गोणे पुरमे दुगंजियकुलाई। हिंसागं मामागं, सव्वपयत्वेण बज्नेज्जा ।। ६७ ॥
प्राहरन्ती आनयन्ती निकाम् अगारीति गम्यते, स्यात् कदाचि
तत्र देशे परिशादयेत् इतश्चेतश्च विक्विपेत् नोजनं वा पानं वा । सागारिकः शय्यातरः, तद्गृहं दर्शयन्ति, तथा "वणिमत्रो"
ततः किमित्याह-ददतीं प्रत्याचक्षीत प्रतिषेधयेत्तामगारीम् । दरिद्रः, तस्य गृहं च दर्शयन्ति, तत्र हि एतदर्थ न गृह्यते- सयव प्रायो नितांददातीति स्त्रीग्रहणम् । कथं प्रत्याचक्षीत?,इत्यत स हि दरिद्रः असति जक्ते लज्जां करोति, यद्वा-यत्किञ्चि- श्राह-न मम कल्पते तादृशं परिशाटनावत,समयोक्तदोषप्रसङ्गात्। दस्ति तहत्वा पुनरात्मार्थ रम्धनं करोति, तथा-श्वा यत्र पुष्टो
दोषांश्च भावं च ज्ञात्वा कथयेत् मधुविन्ददादरणादिनति गृहे तश्च, गौर्वा यत्र पुष्टः तच, (पुमे त्ति) पुण्यार्थ यत्र बहु
सूत्राथः ॥२८॥ रन्धयित्वा श्रमणादीनां दीयते । अथवा-पूर्णयन् गृहस्थैबहुभि
किचस्तश्च प्रदर्शयन्ति,जुगुप्सितं च लिम्पकादि,तच्च, हिंसाकं सौ
संमद्दमाणी पाणाणि, वीयाणि हरियाणि य । करिकादिगृहं,तच, 'मामगं' चोक्तम् । एतानि प्रदर्शितानि सर्वप्रयत्नेन परिहर्तव्यानि ॥ ६८ ॥ श्रोघ । प्राचा० । सार्द्धचतु.
प्रसंजमकरि नच्चा, तारिसिं परिवज्जए ।।२।। मासकमध्ये साचगव्यूतद्वयप्रमाणां नदीमुत्तीर्य भिक्का गृह्यते । संमदेयन्ती पद्भ्यां समानामन्ती, कानित्याह-प्राणिनो द्वीही०४ प्रका० । (परचक्रेणोपरोधे भिक्षा 'उपरोध'शब्दे न्द्रियादीन्. बीजानि शाल्यादीनि, हरितानि दुर्वादीनि, असंयद्वितीयभागे १०७ पृष्ठे अष्टव्या । समवसरणे भिक्षाद्वारं च मकरी साधनिमित्तमसंयमकरणशीहां, शात्वा तारशीं परिवतत्रैव ए१० पृष्ठे निरूपितम् । केत्रमतिलेखकानां मार्गे जयेत् ददती प्रत्याचकीतेति सूत्रार्थः ॥ २० ॥ लिकाटनं ' मासकप्पविहार ' वक्तव्यतायाम् । श्राचार्यो हि
तथारिमतुं न याति शति 'अइसेस' शब्दे प्रथमभागे १७ पृष्ठे साहहु निक्खियित्ता णं, सचित्तं घट्टियाणि य । उक्तम् ) तीर्थकृत उत्पन्न केवलज्ञानदर्शना भिक्षार्थ न पर्य
तहेव समणहाए, उदगं संपादिया ।। ३०॥ टन्ति, यतस्तस्यामवस्थायां भिक्काटनेन प्रवचनलाघवसंभपात् । उक्तं च-"देविंद चक्कवट्टी, ममनिया ईसरा तसवरा य ।
संहृत्यान्यस्मिन् भाजने ददाति, "तं फासुगमवि वज्जए, तत्थ अगिच्छंति जिणिदे, गोयरचरियं न सो अमर" ॥१॥ प्रा०
फासुए फासुयं साहरड, फासुए अफासु साहर, अफासुए म०वि०।
फासुथ साहर, अफासुए अफासुग्रं साहर, तत्थ जं (३०) आहारे कुछ गोचराटनम
फासुग्रं फासुए साहरश, तत्थ वि थेवे थेवं साहर, थेवे सेज्जा निसीहियाए, समावन्नो अगोयरे ।
चहुयं साहर, बहुए थेवं साहरइ, बहुए बहुअं साहर,"
पवमादि यथा पिएमनियुक्तौ तथा निक्तिप्य भाजनगतमदेयं अजावगट्ठा भोचाणं, जइ तेणं न संथरे ॥२॥
षट्सु जीवनिकायेषु ददाति, सचित्तमलातपुष्पादि घट्टयित्वा शुयायां वसतौ, नेषेधिक्यां स्वाध्यायभूमो. शय्यैव वाऽसम- संचाल्य च ददाति, तथैव श्रमणार्थ प्रवजितनिमित्तम, उदकं जसनिषेधान्नषेधिकी, तस्यां समापन्नो वा गोचरे कपकादि- संप्रणुद्य भाजनस्थं प्रेर्य ददाति । इति सूत्रार्थः ॥ ३० ॥ गत्रमवादी, अयाचदर्थ शुक्त्वा , न यावदर्थम्, अपरिसमाप्त
आगहश्त्ता चमत्ता, आहारे पाणलोयणं । मित्यर्थः । 'ण' इति वाक्यालङ्कारे, यदि तेन भुक्तेन न संस्तरेतू न यापयितुं समर्थः, कपको विषमवेलापत्तनस्थो सानो
दितियं पमिश्राइक्खे, न मे कप्पइ तारिसं ॥ ३१ ॥ वेति सूत्रार्थः ॥२॥
तथा चावगाह्य उदकमेवात्माभिमुखमाकृष्य ददाति, वर्षासु
गृहागणादिनिहितं जलं स्वाभिमुखं कृत्वा दत्ते। तथा चालयित्वा तमो कारणमुप्पन्ने, जत्तपाणं गवेसए।
उदकमेव ददाति । उदके नियमादनन्तवनस्पतिरिति प्राधान्य. विहिणा पुवाउनेणं, श्मेणं उत्तरेण य॥३॥
ख्यापनार्थ 'सचित्तं घट्टयित्वेत्युक्तेऽपि' भेदेनोपदानम् । अस्ति ततः कारणे वेदनादावुत्पन्ने पुष्टालम्बनः सन् भक्तपानं गवे. चायं न्यायो यदुत “सामान्यग्रहणेऽपि प्राधान्यख्यापनार्थ जेदेषयेत् अन्वियेत् । अन्यथा सकृद्भुक्तमेव यतीनामिति, विधिना नोपादानम" यथा-ब्राह्मण आयातः,वसिष्ठोऽप्यायात इति । ततपूर्वोक्तेन प्राप्ते भिकाकाले इत्यादिना अनेन च वक्ष्यमाणवक्त- श्वोदकं चालयित्वा श्राहरेदानीय दद्यादित्यर्थः। कि तदित्याहणेनोत्तरेण चेति गाथार्थः ॥ ३ ॥ दश०५ अ०२ उ० । पानभोजनमोदनारनालादि। तदित्थंनूतांददतीं प्रत्याचकीत नि. (३१) अथ ग्रहणविधिमाह
राकुर्यात,न मम कल्पते तारामिति पूर्ववदेवेति सूत्रार्थः ॥३१॥ तत्थ से चिट्ठमाणस्स, आहरे पाणभोयणं ।
दश०५०१ उ०पं०व०। अकप्पियं न गेपिहज्जा, पमिगाहेज्ज कप्पियं ।। २७॥ (३२) याच्यं वस्तु दृष्टा याचेत, नाऽन्यथातत्र कुलोचितभूमौ, (से) तस्य साधोस्तिष्ठतः सत आहरे।
वासावासं पजामवियाणं अत्थेगइयाणं एवं वृत्तपुवं २४८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org