________________
(१३) गोयरचरिया भभिधानराजेन्सः।
गोयरचरिया स नाव भिक्षुर्यत्पुनरशनादिकमाहारमेव नूतं जानीयात् । त. चयदि यः कश्चित् श्रमणब्राह्मणातिथिकृपणवनीपकादिरापत. पथा-अष्टम्यां पौषध उपवासादिकः अष्टमीपौषधः स विद्यते ति, तस्मै सर्वस्मै दीयत इति मन्यमानो पुरुषान्तर इति कृतायेषां ते अष्टमीपौषधिका नत्सवाः । तथा अर्द्धमासिकादयश्च, दिविशेषणविशिष्टमाहारादिकं न गृहीयात् । प्रथापि सर्वस्मै न ऋतुसंधिः ऋतोः पर्यवसानम,ऋतुपरिवर्तः त्वन्तरमित्या- दीयते, तथापि जनाकीर्ममिति मन्यमान पवंभूते संस्खमिधिशेष दिषु बहुन् श्रमणब्राह्मणातिथिकपणवनीपकानेक स्मारिपठरगाद न प्रविशेदिति । एतदेव सविशेषणं प्राह्यमाह-"अहेत्यादि" गृहीत्वा फरादिकं ( परिपसिजमाणे त्ति) तद्दीयमानादा- अथ पुनरभूतमाहारादिकं जानीयात् । यथा-दत्तं यत्तेच्या रेण नोज्यमानान् प्रेक्ष्य रष्ट्वा, एवं द्विकादिकादपि पिचरकादू श्रमणादिभ्यो दातव्यमथानन्तरं तत्र स्वत पर तान् गृहस्थान गृहीत्वेत्यायोजनीयमिति। पिठरक एव संकटमुखः कुम्भी (क- तुआनान् प्रेक्ष्य रा माहारार्थी तत्र यायात् तान् गृहस्थान् स्वसोवातितो)पच्छापिटकंवा तस्माद्धि.कस्मादिति, (संति) संनि. नामग्राहमाह । तद्यथा-गृहपतिभार्यादिकं हुञ्जानं पूर्वमेवाऽऽसोकधिौरसादेः सन्नित्यः तस्मावति (परिएसिज्जमाणं पेहार येत् पश्येत् प्रचुं प्रनुसंदिष्टं वा यात्। तद्यथा-आयुष्मनि!भगिति) पवंचूतं पिएमं दीयमानं दृष्ट्वा अपुरुषान्तरकृतादिविश- नीत्यादि दास्यसि मह्यमन्यतरद्भाजनजातमित्येचं बदते साधवे पणमप्रासुकमनपणीयमिति मन्यमानो साने सति न प्रतिगृह्णी- परोगृहस्थ आहुत्याऽशनादिकं दद्यात्। अत्र च जनसंकुलत्वात् सति पादिति । एतदेव सविशेषणं ग्राह्यमाह-"अहेत्यादि" अथ पुनः वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत, अयाचितो वा गृदसमिकुरेवंभूतं जानीयात्ततो गृहीयादिति संबन्धः। तद्यथा- | स्थो दद्यात् , तत्मासुकमेषणीयमिति मन्यमानो गृहीयादिति : पुरुषान्तरकृतमित्यादि।
प्राचा०२ श्रु०१ १०२ उ०। साम्प्रतं येषु कुलेषुभिक्षार्थ प्रवेएव्यं, तान्यधिकृत्याह- जे भिक्खू वा जिक्रवणी वा० जाव पविढे समाणे से निक्खू वा भिक्खुणी वा गाहावाकुलं पिंडवायपहि- | से जाई पुण कुलाई जाणेज्जा । तं जहा-नग्गकुलाणि याए अणुपचिढे समाणे से जं पुण जाणेज्जा-असणं वा वा भोगकुलाणि वा राइसकुलाणि वा खत्तियकुलाणि वा पाणं वा खाइमं वा साइमं वा समवाएसु वा पिंडणियरेसु | इक्खागकुलाणि वा हरिचंसकुलाणि वा पसियकुलाणि बा इंदमहेसु वा खंदमहेसु वा रुद्दमहेसु वा मुगुंदमहेसु वा वा वेसियकुलाणि वा गंमागकुनाणि वा कोहागकुलाणि नूतमहेसु वा जक्खमहेसु वा णागमहेसु वा थूभ- वा गामरक्खकुमाणि वा बोकसालियकुलाणि वा अमहेसु वा चेइयमहेसु वा रुक्खमहेसु वा गिरिमहसु वा | मयरसु वा तहप्पगारेषु कुलेषु अदुगुंबिएसु वा अगरहितेसु दरिमहेसु वा अगडमहेसु वा तमागमहेसु वा दहम- | वा असणं वा पाणं वा खाइमं वा साइमं वा फामुयं एसहेसु वा णदीमहेसु वा सरमहेसु वा सागरमहेसु वा णिज्जंग जाव पमिगाहेज्जा । प्रागरमहेसु वा अम्मतरेसु वा तहप्पगारेसु विरूवरू- "से भिक्खू " इत्यादि ! स निकुर्भिक्षार्थं प्रवेणुकामो यानि वेसु महामहेसु बट्टमाणेसु वहवे समणमाहणअतिथिकि-| पुनरेवंभूतानि जानीयात् , तेषु प्रविशेदिति संबन्धः । तद्यथावणवणीमएम् एगातो उक्खातो परिएसिज्जमाणे पेहाए |
उग्रा प्रारक्तिका भोगा राज्ञः पूज्यस्थानीय राजन्याः सखिसं.
स्थानीयाः क्षत्रिया राष्ट्रकूटादय इक्ष्वाकव ऋषभस्वामिवंदोहिं० जाव समिहिसप्पिचयातो वा परिएसिज्जमाणे पे
शिकाः हरिवंश्या हरिवंशजा अरिष्टनेमिवंशस्थानीयाः (पहाए तहप्पगारं असणं वा०४ अपुरिसंतरक वा जाव सिय त्ति] गोष्ठाः वैश्या वणिजः गएमकाः नापिताः, येहि यो पडिगाहेज्जा,अह पुण एवं जाणेज्जा-दिलं जंतेसिं दा- ग्रामे उद्घोषयन्ति, कोट्टागाः काष्ठतककाः, वर्ककिन इत्यर्थः । यव्वं,अह तत्थ भुंजमाएं पेहाए गाहावतिभारियं वा गाहा- वोकशानियाः तन्तुबायाः, कियन्तो या वक्ष्यन्ते ?, इत्युपसंहर. वतिजगिणिं वा गाहावतिपुत्तं वा गाहावतिधूयं वा मुएहं वा
ति-अन्यतरषु वा तथाप्रकारेवजुगुप्सितेषु कुलेषु नानादेश
विनयसुखप्रतिपत्यर्थ पर्यायान्तरेण दर्शयत्यगोषु, यदि वाधातिं वादासं वादासिं वा कम्मकरं वा कम्मकरिं वा से पु
जुगुप्सितानि चर्मकारकुलादीनि, गह्याणि दास्यादिकुवानि, वि. नामेव आलोएन्जा-आउसे त्ति वा नगिणि त्ति वा दाहि
पर्यभूतेषु कुलेषु लज्यमानमाहारादिकं प्रासुकमेषणीयमिति सि मे एत्तो अमायरं भोरणजायं, सेवं वदंतस्स परो असणं मन्यमानो गृहीयादिति । प्राचा०१ श्रु०११०२००। वा०४ाइटु दलएज्जा,तहप्पगार असणं वा०४ सर्यवाणं
(४०) इक्ष्वादिखण्डादिजाएज्जा, परो वा से देजा, फासयं० जाव पमिगाहेजा।।] से निक्खू वा निक्खुणीवा से जं पुण जाणेज्जा-अंतरुच्चुयं तथा “से भिक्खू" इत्यादि । स भिक्षुर्यत्पुनरेवंभूतमाहारादि- वा उच्चगमियं वा उच्बुचोयगंवा उच्सुमेरुगंवा उच्चुसालगं कं जानीयात तदपुरुषान्तरकृतादिविशेषणम् । अप्रासुकमनेष- वा उच्चमालगं वा संबलिं वा संवलियालगं वा अस्सि गीयमिति मन्यमानो न गृहीयादिति सम्बन्धः । तत्र समनायो
खनु पमिग्गहियसि अप्पे सिया भोयण जाए बदु उज्जिमेशकः संखच्छेदश्रेण्यादेः पिएमनिकरः पितृपिएक मृतकभक्तमित्यर्थः । इन्डोत्सवः प्रतीतः, स्कन्दः स्वामिकार्तिकेयस्तस्य
यधम्मिए तहप्पगारं अंतरुच्चुयं वा० जाव संवलियालगं महिमा पूजा विशिष्ट काले क्रियते । रुकादयः प्रतीताः, नवरं | वा अफासुयं० जाव णो पमिगाहेज्जा। मुकुन्दो बलदेवः, तदेवंजूतेषु नानाप्रकारेषु प्रकरणेषु सत्सु तेषु "से" इत्यादि । स भियत्पुनरेवंभूतमाहारजातं जा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org