________________
गोयरचरिया
अवसंविया न चिट्टिज्जा, गोयरग्गगो मुणी ॥ एए ॥ अर्गलं गोपादादिसंबन्धिनं, परिघं नगरद्वारादि संबन्धिनं द्वारं शाखामयम, कपाटं धारयन्त्रं वाऽपि संयतः, अवलम्ब्य न तित धनादोषात गोव निकाि मुनिः संयत इति पर्यायी पदेशाधिकारादावेवेति सूत्रार्थः । उक्ता द्रव्ययतना ॥ ६ ॥
भावयतनामाह
सममा वाचि किविणं वा बीम
संकर्म भराडा, पाणट्ठा एवं संजय ।। १० ॥
अमयं निर्वग्यादिरूपं ब्रह्म विवापि कृपया प एमोलकं, वनीप, पञ्चानामप्यन्यतमम् उपसंकामन्तं सामीप्येन गच्छन्तं गतं वा भक्तार्थ पानार्थ वा संयतः साधुरिति पार्थः ॥ १० ॥
सममित न पविसे न वि पि चलुगोरे । एंगतमवकमित्ता, तत्थ चिट्टिज्ज संजए ॥। ११ ॥
(1/50) अभिधानराजेन्द्रः ।
तं श्रमणादिमतिक्रम्यलय न प्रविशेत, दीयमाने च समुदाने तेभ्यो न तिष्ठेच्चकुर्गोचरे । कस्तत्र विधिरिति ?, श्रादएकान्तमवक्रम्य तत्र तिष्ठेत संयत इति सूत्रार्थः ॥ ११ ॥ अभ्यथैते दोषा इत्याद
वणीमगस्स वा तस्स दायगम्सुजयस्स वा । अप्पत्तियं सिया होज्जा, लदुषं पत्रस्वा ॥ १२ ॥ नीपकस्येत्येतच्मणाद्युपलकणं, दातुर्वा, उभयोर्वा अप्रीतिः कदाचित्यात्मकतेतेषामिति लघुत्वं वनस्प का उत्तरायदोषखेति सूत्रार्थः ॥ १२ ॥
तस्मान्नैवं कुर्यात, किंतुपमिसेहिए दिने वा, तो तम्मि नियत्तिए । नवसंकामज्ज जन्तट्ठा, पाथद्वार व संजय ॥ १३ ॥
प्रतिषिद्धे वा दत्ते वा ततः स्थानान्तस्मिन्वनोपकादौ निवचिंते सति उपसंकामेकार्थ पानार्थ वाऽपि संवत इति सूत्रार्थः ॥ १३ ॥ दश० ५ ० २८० । (२६) श्रगार्या सह न तिष्ठेत्
वासावासं पज्जोसवियाणं निग्र्गयस्स गाहावइकुलं पिंमबायपमियाए० जान जागति, तत्य नो कप्पड़ एगस्स निथस एगार गारीए एगो चिट्ठित्तए, एवं जंगी, अत्थि इस्व के पंचमे येरे वा थेरिया वा असि वा संलए सपमिदुवारे, एवं से कप्पर एगय चित्तिए, एवं चैव निग्गंथीए अगारस्स य भाणि - यव्यं ॥ ३५ ॥
चतुमर्कस्थितस्य साधोः खनियाव पागन्तुं तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकाया एकत्र स्थातुम, एवं चत्वारो भङ्गाः, यदि स्यात् श्रत्र कोऽपि पञ्चमः स्थविरः स्थविरा वा साक्षीभवति, तदा स्थातुं क पते मन्येषां वा दृष्टिविषयः, बहुद्वारसहितं वा स्थानम एवं कल्पते एकत्र स्थातुम, पवमेव साध्याः गृहस्थस्य च चतुङ्गी बाच्या, तथा एकाकित्वं च साधोः साङ्घाटिक उपोषिते असु
Jain Education International
गोयरवरिया खिते वा कारणाद्भयति, अन्यथा हि उत्सर्गतस्तु साधुरात्मना द्वितीयः साध्यस्तु ज्यादयो विहरन्ति ॥ ३६ ॥ कल्प० कण (एलुको देहली, तस्मात्परतो न प्रवेष्टव्यमिति 'सुग' शब्देऽस्मिन्नेव भागे ४ पृष्ठे उक्तम् )
ज्जा,
(२७) मानादिकं प्रविशेसेनिक्खू वा भिक्खुणी वा० जाव समाणे सेज्जं पुष जायेज्जा-समर्थ वा माइ वा मामपिमोलगं वा प्रतिि वा पुचि पेहाएको तेर्सि संझोए सपाकेवल या आयाणमेतं पुरा पेहाए तम डाए परो वूया - असणं वा पाया वाइमं वा साइमं वा आदरूपज्जा, ग्रह भिक्खू णं पुण्त्रोत्रादिट्ठाए सपतिठाए सहेउए सकारणं एसो जंणो ते में संलोए सपमिवारे चिट्ठेज्जा, से माता का प्रवकम्म अणावामसंलोए चिट्ठेजा 2, से परो अणावायमसंलए चिट्ठेमाणस्स असणं बा० ४ दलजा, सेवं पदेना आउथे ! समया इमे मे असणं वा० ४
1
सितं जह चां परिचाए चां समालि पभिगाचा तुतिलामो उवेज्जा, अवियाई एवं मममेव सिया, एवं माइट्ठासंकासे, जो एवं करेजा से तमाताएं कस्य गच्छेजा, से पुम्पामेव आलोपना आउदो समया इमे ने असणे त्रा० ४ सव्वजणाए सिट्टा, तं अंजह चां, परिजाएह च णं, सेवं वदतं परो वदेज्जा आउसंतो ! समा ! तुमं चेत्र णं परिजाएहि, से तत्थ परिजाएमाणे णो प्रपण २२ मई २ रसिये २ दिं २ लुक्खं २, से तत्थ अमुच्चिए अगि गढिए अथक्कोचनये बहु सममेव परिजाएजा से परिजाएमाणं परो वदेज्जा आउसंतो ! ममला ! माणं तुझं परिनाहि, सन्धे वेगतिया जोक्खामो वा, पेड़ामो वा, से तत्व हुंनमाणो यो अप्पो ख ख० जान क्ले से तत् मुछिए ४ पटु सममेव मुंजे पा पीएज्ज वा ॥
9
२
-
णं
[ से भिक्खू वेत्यादि ] स भिक्षुग्रमादौ भिक्कार्थी प्रविष्ट यदि पुनरेवं विजानीयात् गृहे श्रमणादि पूर्वप्रत्रिष्टं प्रेया दातृप्रतिग्राहिकासमाधानान्तरायभयान्न तदा लोके भिद्वारं प्रतिमाह का समाधाना
नाव किन्तु तं भ्रमणादिकं मिार्थमुपसंस्थि समादायान्कामकामे अकस्य चान्येषां चामापा विजने असंलोके च संतिष्ठेत । तत्र च तिष्ठतः स गृहस्थः (से) शस्य निर्वाहारमात्या प्र
"
यथा यूर्व बहवो भिकार्यमुपस्थिताः व्याक हारं विभजयितुमक्षम, अतो हे आयुष्मन् ! श्रमणाय श्राहारश्च तुर्विधेऽपि ते युष्मभ्यं सर्वजनार्थे मया निसृष्टो दत्तः, तत्सास्तं स्वयच्या तमादारमेण वा भुवं परिवाद
For Private & Personal Use Only
www.jainelibrary.org