________________
( ६) गोयरचरिया अनिधानराजेन्द्रः।
गोयरचरिया जहा-गाहावती वा गाहावणीनो वा गाहावतिपत्ता वा ज्य सचावचेभ्यः सामुदानिक भिकापिण्डमषणीयमुझमा
दिदोषरहितं वैषिकं केवलवेषावाप्तं धात्रीदतनिमित्तादिपिगाहावइधूयानो वा गाहावइसुहाओ वा धाईतो वा |
एडदोषरहितं पिएपातं जैक्षं प्रतिगृह्य प्राघूर्णकादिनिः सह दासा वा दासीओ वा कम्मकरा वा कम्मकरीत्रो वा तह
प्रासैषणादिदोषरहितमाहारमाहारयत्, तत्तस्य निकोःसामध्यं प्पगाराई कुलाई पुरे संयुयाणि वा पच्छा संथुयाणि वा संपूर्णो निकुनाव इति। आचा०२ श्रु० १ ०४०। पुन्वमेव जिक्खायरियाए अणुप्पविसिस्सामि, अवि य इत्य
[२५] गृहावयवानालम्व्य न तिष्ठेत् , नवाऽङ्गत्यादि लभिस्सामि पिमं वा लोयं वा खीरं वा दधिं वा नवणी
दर्शयत्यं वा घयं वा गुलं वा तेवं वा महु वा मज वा मेसं वा। से भिक्खू वा भिक्खुणी वा जाव पविछे समाणे णो संकुलिं वा फाणियं वा पूयं वा सिहरिणि वा, तं पुव्वा- गाहावति कुलस्स मुवारसाहं अवलंबिय अवलंबिय चिढेमेव नुच्चा पेचा पमिग्गहं संलिहिय संपमन्जिय तो पच्छा जा, णो गाहावतिकुलस्स दगडणमत्तए चिडेज्जा, णो भिक्खुहिं मकिं गाहावइकुलं पिमपायपडियाए पविसि- गाहावतिकुलस्स बंदणिनदयं पविढेजा, णो गाहावतिकुस्सामि वा,निक्खमिस्सामि वा,माझ्हाणं सफास,ना एव करे- सस्स सिणाणस्स वा बच्चस्स वा संलोए सपमिदुवारे चिट्टेबजा, से तत्थ भिक्खूाहिं सकि कालेण भणुपविसित्ता ज्जा, णो गाहावतिकुलस्स आलोयं वा थिग्गलं वा संधि तस्थितरेयरेहिं कुलेहिं समुदाणियं एसियं वसियं पिंमवायं वा दगभवणं वाहाउ पगज्जिय पगज्जिय अंगुलियाए वा पमिगाहेत्ता आहारं पाहारेज्जा, एयं खलु तस्स भिक्खुस्स
उद्दिसिय नदिसिय डामिय उपसमिय णिज्झाएज्जा, यो रा जिक्रतुणीए वा सामग्गियं ॥
गाहावंति अंगुलियाए उद्दिसिय उद्दिसिय जाएज्जा,णो [से तमादायेत्यादि] स भिक्षुस्तमर्थ गोदोहनादिकमादाय
गाहावति अंगुझियाए चानिय चालिय जाएज्जा,णो गाहागृहीत्वाऽवगम्येत्यर्थः । तत एकान्तमपक्रम्य च गृहस्थानामना
वति अंगुलियाए तज्जिए तज्जिए जाएज्जा, पो गाहावर्ति पाते असंलोके च तिष्ठत्,तत्र तिष्ठन्नथ पुनरेवं जानीयाद् । यथा- अंगुलियाए उग्सपिय उखुडंपिय जाएज्जा, णो गाहावई कीरिपयो गावो दुग्ध इत्यादि पूर्ववद् व्यत्ययेनालापका नेपा बंदिय बंदिय जाएज्जा, णो वयणं फरुसं वदेज्जा ।। बावन्निष्कामेत्प्रविशेद्वति। पिण्डाधिकार पवेदमाह-"भिक्खागेत्यादि" भिक्षणशीमा भिक्कुका नामैके साधवः केचन एवमुक्तव.
“से मिक्ख वेत्यादि।" स भित्रिकाथै गृहपतिकुलं प्रविष्टः
सम्झैतत् कुर्यात् । तद्यथा-नो गृहपतिकुलस्य द्वारशाखामवलम्तः किंभूतास्ते इति ,प्राह-समाना ति जलाधलकीणतयैकस्मिन्नेव के तिष्ठन्तः, तथा बसमाना मासकल्पविहारिणः, त
म्याऽवलम्ब्य पौनःपुन्येन नृशं वा अवलम्य च तिष्ठत् । यतःसा पवंभूताःप्राघूर्णकान् समायातान प्रामानुग्रामं दूयमानान् गच्छ
जीर्णत्वात्पतेत,दुप्रतिष्ठितत्वाद्वा चत,ततमसंयमात्मविराधत एवमूचुः । यथा-कुल्लकोऽयं प्रामोऽल्पगृहभिक्षादौ वा, तथा
नेति। तोदकप्रतिष्ठापनमात्रके सपकरणधावनोदकप्रक्षेपस्थासंनिरुद्धः सूतकादिना, नो महामिति पुनर्वचनमादरल्यापनार्थ
ने प्रवचनजुगुप्सानयान तिष्ठत् । तथा (बंदणिउदयं ति) पाचम, मतिशयेन कुल्लक इत्यर्थः। ततो "हन्ता!" इत्यामन्त्रणं यूयं
मनोदकप्रवाहनूमौ न तिष्ठेत । दोषः पूर्वोक्त एव । तथा स्नानवजवन्तः पूज्याः बहिग्रामेषु निक्काचर्यार्थ बजतेत्येवं कुर्यात् । यदि
बःसंसोके,तत्प्रतिद्वारं वान तिष्ठताएतदुक्तं भवति-यत्र स्थितः
स्नानघर्चःक्रिये कुर्वन् गृहस्थः समवाक्यते,तत्रन तिष्ठेदिति। वा तत्रैतस्य वास्तव्यस्य भिक्कोःपुरः संस्तुताः प्रातृव्यादयः पश्चात् संस्तुताः श्वशुरकुलसंबकाः परिवसन्ति,तान् स्वनाम
दोषश्चात्र दर्शनाऽऽशङ्कया निःशङ्कतक्रियाया अन्जावेन निरोधप्रोग्राहमाद । तद्यथा-गृहपतिर्वेत्यादि सुगमस, यावत्तयाप्रकाराणि
पसंभव इति । तथा नैव गृहपतिकुलस्याऊलोकस्थानं गवाका. कुलानि पुरः पश्चात्संस्तुतानि पूर्वमेव जिक्षाकालादहं तेषुनिक्षार्थ
दिकम (थिम्गलं ति) प्रदेशपतितसंस्कृतम, तथा (संधिति) प्रवेच्यामि, अपि चैतेषु स्वजनादिकुरवाभिप्रेतं लाभ लप्स्ये,तदेव
चौरस्नातं नित्तिसन्धि घा, तथोदकभवनमुदकगृह, सर्वाएपप्ये. दर्शयति-पिण्डं शाल्योदनादिक,(लोयमिति) इन्द्रियानुकलर
तानि शुजं परिगृह्य पौनःपुन्येन प्रसार्य,तथा अङ्गाल्योदिश्य,तथा साधुपेतमुच्यते, तथा कीरं वेत्यादि सुगम, यावत "सिहरिणी
कायमवनम्योत्रम्य च,ननिध्यापयेन्न प्रलोकयेत नाप्यन्यस्मै प्रदबेति' नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये। अथवा-क
शयेत् । सर्वत्र द्विवचनमादरस्यापनार्थम् । तथाहि-तत्रहित. श्चिदतिप्रमादावष्टब्धोत्पन्नगृध्नुतया मधुमासाद्यप्यनीयादतस्त
नष्टादौ शङ्कोत्पद्यतेति । अपि च-"नो गाहावईत्यादि "।स सुपादानम् । (फाणिय त्ति) सदकेन द्राकृतो गुरुः कथितो वा,
निकुडपतिकुल प्रविष्टः सन्नैव गृहपतिमहल्याऽन्यार्थमुद्दिश्य शिस्त्ररिण। मार्जिता, तम्बम्धं पूर्वमेव भुक्त्वा , पेयं च पीत्वा
तथा चालयित्वा, तथा तर्जयित्वा जयमुपदर्य, तथा कण्डयन पनग्रहं संलिह्य निरवयवं कृत्वा,समृज्य च वस्त्रादिनाऽऽता
कृत्वा, तथा गृहपति वन्दित्वा वाग्भिः स्तुत्वा प्रशंस्य,नो याचेमपनीय, तनः पश्चापागते भिक्षाकाले विकृतवदनः प्राघूर्ण
ताप्रदत्ते च नैव तद्गृहपति परुषं वदेत्। यथा-यकस्त्वं परगृहं कनिकुभिः साई गृहपतिकुलं पिण्डपातप्रतिझया प्रवेक्ष्यामि,
रक्कसि.कतस्ते दानवातव,जद्रका जवतोन पुनग्नुष्ठानम,अपिच निष्कामध्यामि घेन्यभिसन्धिना मातृस्थानं संम्पृशेदसावि
मकरद्वयमेतरि-नास्ति नास्ति यदुच्यते, तदिदं देहि दद्दीति त्यतः प्रतिषिध्यते, नैवं कुर्यादिति । कथं च कुर्यादित्याह-(से
विपरीतं भविष्यति । प्राचा०२ श्रु.१०६ 101
अन्यच्चतत्यत्यादि ) स भिस्तत्र प्रामादौ प्राघूर्णकनिक्षुभिः साई काजेन मिकाऽचसरेण प्राप्तेन गृहपतिकुलमनुप्राविश्य तत्रेतरे
अम्गन फनिहं दारं, कवाम वा वि संजए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org