________________
(ए ) गोयरचरिया अनिधानराजेन्षः।
गोयरचरिया सुत्ते जहा निबंधो, वग्यारिऍ भत्तपाणमग्गहणं । जाणेजा, रससिणो बहवे पाणा गासेसिणाए संथमे संणिवनाणट्टि तबस्सी अण-हियासि वग्धारिए गहणं ॥एन्॥ तिए पेहाए। तं जहा-कुक्कुमजातियं वा सूयरजातियं वा अ"णो कम्पति रिणग्गंधाणं वा णिग्गीणं वा वग्धारियट्टिकायसि ग्गमिंसि वा वायसा संथमा संमिवडिया पहाए सह पाहावतिकुलं वा भत्ताए वा पाणाप वा णिक्खमित्तएवा, पवि
परक्कमे संजयामेव परिक्कमेज्जा, णो उज्जयं गच्छेज्जा। सित्तए वा॥" बग्घारियं णाम तिमि-वासंपमति, जत्थ वा णिश्चं बासकप्पो वा गलति, जत्थ वा वासकप्पं नेत्तणं भंतो काव्य
स भिक्षुनिकाथै प्रविष्टः सन् यदि पुनरेवं विजानीयात् । त. बखेति,पयं घग्घारियवासं बरिसे ण कम्पति भत्तपाणं घेत्तुं,सुने
यथा-बहवः प्राणाःप्राणिनो रस्यत आस्वाद्यत इति रसा, तमेष्टुं जहा णिवंधो, तहान कल्पतीत्यर्थः । अबग्घारिप पुण फप्पति
शीनमेषां ते रसैषिणः,रसान्वेषिण इत्यर्थः। ते तदथिनः सन्त: प्रत्तपाणग्गहणं कालं, "कप्पति से अप्पट्टिकायंसि संतरुत्तर
पश्चात् प्रासार्थ क्वचिसादौ संनिपतिताः, तांश्चाहारार्थ संस्कसि" संतरमिति अंतरकप्पो,उत्तरमिति वासाकप्पकंवली, इमेहि
तान् घनान् प्रेक्ष्य ततस्तदभिमुखं न गच्छेदिति संबन्धः, तांब कारखेदि वितियपदे पग्धारियवुष्ट्रिकार वि अत्तपाणग्गहणं
प्राणिनः स्वनामग्राहमाह-कुकुटजातिकं वेत्यनेन च पक्विजातिकज्जति-(णाणही पच्छक) —णाणिहित्ति, 'जदा कोपि साहू
रुद्दिष्टा, शूकरजातिकमित्यनेन चतुष्पदजातिरिति । अप्रपिण्डे अज्झयणं, सुतं,खधं, अंग वा अहिजति,बग्घारिययास पडति,
वा काकपिएड्यां वा बहिकिप्तायां वायमाः संनिपतिता भवे. साहे सो बग्धारिए विहिमति। अहवा-वृहाबू अपहियासोव
युः,ताँश्च एप्रितस्ततः सति पराक्रमेऽन्यस्मिन्मार्गान्तरे संयतः पारि हिंडह,पते तिष्ठि बग्धारिते संतरुत्तरा हिमंति, संतरुत्त
सम्यगुपयुक्तः, संयतामन्त्रणं वा, ऋजु तदनिमुखं न गच्छेत् । रस्य व्याख्या पूर्ववत् । अहवा-श्ह संतरं जहासत्तीय चरस्थ.
यतः तत्र गच्छतोऽन्तरायं भवति, तेषां चान्यत्र संनिपतितानां माद। करैति, उत्तरमिति बालसुत्तादिएण अमेति च ।
वधोऽपि स्यादिति । प्राचा० २ १० १०६ उ०। संजमखेत्तचुयाणं, णाणहि तवस्सि अणहियासी य ।
(२४) साम्प्रतं गृहपतिकुलं प्रविष्टस्य साधोविधिमाह
गां मुह्यमानां दृष्ट्वा न गच्छेत्भासज्ज भिक्खकानं, उसूरकरणेण जतियव्वं निचू०१०००
से निक्खू वा निक्खुणी वा गाहावइ० जाव पविसितु(२१) प्रवेशः
कामे सेजं पुण जाणेजा-खीरािणिश्राओ गावीश्रो मामि न गच्छेना, गोयरग्गगओ मुणी ।
खीरिज्जमाणीओ पहाए असणं वा पाणं वा खाइमं वा कुलस्स नूमि जाणित्ता, मियं नूमि परकमे ॥॥
साइम वा उवखडिज्जमाणं पहाए पुरा अप्पजूहिए सेवं भतिमि न गच्छेत् अननुज्ञातां गृहस्थैः, यत्र अन्ये निकाचरा, णचा णो गाहावश्कुलं पिमवायपमियाए णिक्खमेज्ज बा, नयान्तीत्यर्थः । गोचराप्रगतो मुनिः। अनेनान्यदा तम्मनासं. प्रवमाह-किता , कुलस्य नूमिमुत्तमादिरूपामवस्थां ज्ञात्वा
पविसेज्जवा। मिता मि तैरनुकातां पराक्रमेत् , यत्रैषामप्रीतिर्नोपजायत इति
स भिक्षुहपतिकुलं प्रवेष्टुकामः सन्नथ पुनरेवं विजानीयात् । सूत्रार्थः ॥ २४॥
यथा-कीरिपयो गावोऽत्र दुह्यन्ते,ताश्च उधमानाःप्रेक्ष्य,तथाsविधिशेषमाह--
शनादिकं चतुर्विधमप्याहारमुपसंस्क्रियमाणं प्रेक्ष्य, तथा (म.
प्पजूहिए त्ति ) सिकेऽप्योदनादिके पुरा पूर्वमन्येषामदत्ते स. तत्थेव पडिहिज्जा, मिनागं वियक्खणो।
ति प्रवर्तनाधिकरणापेक्षी पूर्वत्र च प्रकृतिभद्रकादिः कश्चिद्यसिणाणस्स य वच्चस्त, संलोगं परिवजए ।। २५ ।। ति रमा श्रद्धावान् बहुतरं दुग्धं ददामीति वत्सकपीमां कुर्यात्, तत्रैव तस्यामेव मितायां भूमौ प्रत्युपेकेत सूत्रोक्तेन विधिना
असेयुर्वा दुह्यमाना गावः,तत्र संयमात्मविराधना, अर्द्धपकीदने भूमिजागमुचितं भूमिदेशं विचकणो विद्वान् । अनेन केवला.
पाकाथै त्वरयाऽधिकं यत्नं कुर्यात, ततः संयमविराधना इति, गीतार्थस्य भिक्षाटनप्रतिषेधमाह-तत्र च तिष्ठन् स्नानस्य,
तदेव शात्वा स निगृहपतिकुलं पिरमपातप्रतिक्रया न प्रवितथा वर्चसः विष्ठायाः संलोकं परिवर्जयेत् । एतदुक्तं प्रवति
शेन्नापि निष्कामेदिति।। स्नानमूमिकायिकादिभूमिसंदर्शनं परिहरेत् प्रवचनमाधवप्रस
यच कुर्यात्तदंशयितुमाहभाव, अप्रावृतस्त्रीदर्शनाच रागादिभावादिति सूत्रार्थः ॥ २५ ॥
सेतमायाए एगंतमत्रक्कमित्ताश्मणावायमसंलोए चिटेजा। किच
प्रह पुण एवं जाणेज्जा-खीरिणीयो गावीश्रो खीरिदगमट्टियायाणे, बीयाणि हरियाणि य । याओ पेहाए असणं वा पाणं वा खाइमं वा साइमं वा परिवज्जतो चिट्ठजा, सब्बिंदिसमाहिए ॥ २६ ॥ ।
उवक्खडियं पेहाए पराए जूहिते,स एवं णचा तो संसदकमृत्तिकादानम्, आदीयतेऽनेनेत्यादानो मार्गः । उदकमृ. त्तिकानयनमार्गमित्यर्थः। वीजानि शाठ्यादीनिच,हरितानिर्वा
जतामेव गाहावतिकुलं पिमवायपमियाए पविसेज्ज बा, दीनि, चशब्दादन्यानि च सचेतनानि, परिवर्जयस्तिष्ठेदनन्तरो
निक्खमेज्ज वा, निक्खागाणामेगे एवमासु समाणे वा व. दिते देशे सर्वेछियसमाहितः शब्दादिजिरनाक्किप्तचित्त इति
समाणे वा गामाणुगामं दूइज्जमाणे-खुडाए खलु अयं गासूत्रार्थः! दश०५१०१3०।
मे समिरुकाए णो महालए,से हंता ! जयंतारो बाहिरगा(२३) काकादीन् संनिपतितान् प्रेक्ष्य न गच्छेत् । णि गामाणि जिक्खायरियाए यह, सति तत्येगतियस्स से निक्खू वा निक्खुणी वा० जाव समाणे सेज पण भिक्खुस्स पुरे संथुया वा पच्छा संयुया वा परिवसति, तं
२४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org