________________
(७४) भागम भभिधानराजेन्द्रः।
श्रागम पक्षधर्मवाद्यसंभवादनुमानत्वाभावप्रतिपादनं युक्तमेवेति बुद्धिरुत्पद्यते तस्मा-द्भिन्ना साऽप्यक्षबुद्धिवत् ॥" स्थितम् । यत्र तु वक्त्रभिप्रायसूचने प्रामाण्यमस्य तत्रानुमा- (श्लो० वा. शब्द प० श्लो०१०१)तथानलक्षणयुक्तस्यैव नान्याग्भूतस्यति न प्रमाणान्तरत्वम् ।। "वाक्येष्वदृष्टाप सार्थकषु. सम्म०२ काण्ड १ गाथाटी।
पदार्थचिन्मात्रतया प्रतीतिम् । (६) आगममधिकृत्योक्नम्
दृष्टानुमानव्यतिरकभीताः । तस्य च जीवाऽजीवादिलक्षण दृष्टविषये वस्तुतत्वे सर्वदा
क्रिष्टाः पदाभेदविचारणायाम् ।” अविसंवादात् अरएविषयेऽप्येकवाक्यतया प्रवर्तमानस्य च
(श्लो० वा० शब्दप० श्लो० १११) इति । प्रामाण्यं प्रतिपत्तव्यम् । न च धक्त्रधीनत्वात् तस्य
असदतत् ; एवं कल्पनायां पदार्थानामपि वाक्यार्थप्रतिपअप्रामाण्यं वक्त्रधीनत्यप्रमाणत्वयोर्विरोधाभावाद्वक्त्रधी
तिहेतुस्वासंभवात् । तथा हि-'घटः पटः कुम्भः' इत्यादिपनस्यापि प्रत्यक्षस्य प्रामाण्यापलब्धेः न चाक्षजस्वाद्वस्तुप्रति
दभ्यो यथाऽन्योन्याननुपलस्वतन्त्र सामाभ्यात्मकार्थप्रतिपत्तिबद्धत्वेन तत्र प्रामाण्यं न शाब्दस्य विपर्ययादिति बक्तव्य
स्तथासंबजपदसमूहश्रवणादपि किंन सथाभूतसामान्यप्रशाब्दस्य अत एव प्रमाणान्तरत्वोपपत्तेः अन्यथा अनुमाना
तिपत्तिर्भवेत् ? नहि ततः सामान्यमात्राऽधिगमे तत्परित्यादविशेषप्रसङ्गात् । तथाहि-गुणवद्वक्तप्रयुक्तशब्दप्रभयत्वा- गतो विशिष्टार्थप्रतिपत्तौ निमित्तमस्ति न वापेक्षा-सन्त्रिदेव शाब्दम् अनुमानशानाद्विशिष्यते अन्यथा बाह्यार्थ
धानादिकं पदार्थानां तत्प्रतिपत्ती निमित्तं पदार्थस्य पदाप्रतिबन्धस्यात्रापि सद्भावात् नानुमानादस्य विशेषः स्यात्। र्थान्तरं प्रत्युत्पत्तौ प्रतिपत्तौ वाऽपेक्षादेरयोगात् तस्य सायदा च पराक्षऽपि विषयेऽस्य प्रामाण्यमुकन्यायात् तदा मान्यात्मकत्वेनोत्पत्तरसंभवात् स्वपदेभ्य एव प्रतिपत्तेस्तगुणवक्तृपयुक्तत्वनास्य प्रामाण्यम् अतश्च गुणवद्वक्तृप्र- प्राणि पदार्थान्तरापेक्षाद्यनुपपत्तेः । अर्थशक्ति एव ततो युक्तत्वमितीतरेतराश्रयदोषोऽपि नाऽत्राबकाशं लभते
विशेषप्रतिपत्तिरितिचेत् तर्हि पदार्थानामेकार्थसंभवा प्रयथोकसंवादादस्य प्रामाण्यनिश्चये । कुतोऽयमस्यात्र सं. तिपत्तिर्यस्य तस्यापि ततस्तत्प्रतिपत्तिर्भवेत् । न च साबादः इत्यपेक्षायाम् आप्तप्रणीतत्वादित्यवगमो न पुनः
माम्यत्यागे किंचिनिबन्धनं बाधकाभावात् सत्यथित्वे उप्रथममेव तत्प्रणीतत्वनिश्चयादस्यार्थप्रतिपादकत्वं प्रतिबन्ध- भयप्रतिपत्ति-प्रवृत्ती स्याताम् । न च वाक्यार्थप्रत्यय एव निश्चयादनुमानस्येव नापि दृष्टविषयाविसंवादिवाक्यैक- बाधकस्तेन तस्य विरोधाभावात् सामान्यविशेषयोः साहवाक्यतां विरहय्य अदृष्टार्थवाक्यैकदेशस्यान्यतः कुतश्चि- चर्यात् सामान्यप्रत्ययस्य च विशेषप्रतिपत्ति प्रति निमित्तप्राक् संवादित्वनिबन्धनस्य प्रामाण्यस्य निश्चयोऽभ्यासाव
त्वाभ्युपगमात् निमित्तस्य च निमित्तिना अबाध्यत्वाद् अस्थायां तु आप्तप्रणीतत्वनिश्चयात् प्रवृत्तिरदृष्टार्थवाक्यान्न न्यथा तस्य तन्निमित्तत्वायोगाद् । अथ प्रागप्येवमयं व्युवार्यत इति कुत इतरतराऽऽश्रयाऽवकाशः,
त्पादितः-यत्र पदार्थानामकद्रव्यसंभवस्तत्र पदार्थसामान्य(एकान्तिकं वाच्यखरूपं निरसितुं लडादेरर्थविचारपक्षाः)- त्यागाद्विशेषः प्रतिपत्तव्यो यथा नीलोत्पलादी, नन्वेवं सर्वएकान्तवादिवाक्याच दृष्टार्थेऽपि विसंवादिनः सर्वथा वाक्यान्यस्य व्युत्पादितान्येव भवन्ति । तथाहि-यः कश्वित् अप्रवृत्तिरेव निश्चितविसंवादाङ्गल्यग्रहस्तियूथशतप्रतिपा- संभवदेकद्रव्यार्थनिवेशः पदसमूहः स संकेतसमयावगतदकवाक्यादिवत् नाकान्तवादिवचनानां वाच्यं संभत्युि- सामान्यात्मकावयवार्थपरित्यागतस्तेषामेव विशेषणविशेकम् । यतः सामान्य वा तद्वाच्यं भवेत् , विशेषो वा.उभयम् , ध्यभायेन विशिष्टाऽर्थगोचरः प्रतिपत्तव्यो, यथा 'नीलोत्पलं अनुभयं वेति विकल्पाः । न तावत्सामान्यं तस्येतरव्यावृ- पश्य ' इत्यादिपदसंघातः, तथा चायमपूर्ववाक्यात्मकः पसप्रतिनियतैकवस्तुरूपत्वायोगात् । शब्दवाच्यत्वे घटाया- वसमुदाय इति संकेतमनुसृत्य यदा ततस्तथाभूतमर्थ प्रनयनाय प्रेरितः सर्वत्र प्रवर्तेत न वा क्वचिद् भेदनिबन्धन- त्येति तदा कथं न विशिष्टार्थवाचकं वाक्यम् ? अनेनैव च त्वात् प्रवृत्तः सामान्यस्य अनक्रियाकारितया च प्रवृ- क्रमेण शब्दविदा समयव्यवहार उपलभ्यते । यथा-' धात्तिनिवन्धनवायोगात् । अथापि म्याद्यदाऽयं प्रतिपत्ता स्वादिः क्रियादिवचनः, कीदिवचनश्च लडादिः' इति सवाक्यमश्रुतपूर्व शृणोति तदा पदानां संकेतकालानुभूताना- मयपूर्वकं प्रकृति-प्रत्ययौ प्रत्ययार्थ सह ब्रूत' इति व्युत्पादिमथै सामान्यलक्षणमेव प्रतिपद्यते या तु वाक्यार्थप्रतिपत्तिः तोऽनक्रियाकारित्वेन सामान्यमात्रस्य विशेषनिरपेतस्य सा अपेक्षासन्निधानाभ्यां विशेषणविशेष्यभावात्पदार्थप्रति- प्रतिपादयितुमनिष्टेः तत्परित्यागन व्यवहारकाले विशेषपत्तिनिवन्धना न पुनस्तता वाक्यात तथाविधस्य तस्य मवगच्छति ब्यवहारी । न व प्रकृतिप्रत्ययार्थावेवात्र पदार्थ स्वार्थेन सह संबन्धापतिपत्तेः वाक्यमेव च प्रवृत्तिनिवृ- प्रतिपादयतो न पदमिति मन्तव्यम् । तिव्यवहारक्षम न पदं तस्यानक्रियाकारिसामान्यप्रति- "अशाब्दे वाऽपि वाक्याथें, न पदार्थेष्वशाब्दता। पादकत्वेनाऽप्रवृत्त्यङ्गत्वाद् । अत एव न विवक्षापूतिभा- वाक्यार्थस्येव नैतेषां, निमित्तान्तरसंभवः ॥" (श्लो० वा. सनमप्यर्थ प्रतिपादयन्तः शब्दा अनुमानतामासादयन्ति वाक्याधि० श्लो० २३०) इत्यस्य विरोधप्रसक्नेः । न च अगृहीतप्रतिबन्धादपि वाक्यविशेषात् यथोक्लन्यायतो वा- वाक्यस्य वाक्यार्थे संकेतकरणेऽनुमानात् शाब्दस्याऽविक्यार्थप्रतिपत्तेः । अनेनैवाभिप्रायेण सौगता वाक्यगतां शेषप्रतिपत्तिः, विशेषस्य प्राक् प्रतिपादितत्वात् । केवलस्य चिन्तामनाहत्य पदमेवानुमाने अन्तर्भावितवन्तः । उक्नंच च पदस्य प्रयोगानहत्वाद्वाक्यस्य तु प्रयोगाईस्य सामामीमांसकैः
न्यानभिधायकत्वात् कथं सामान्य शब्दार्थ: स्यात् ।। "वाक्यार्थे तु पदार्थेभ्यः, संबन्धानुगमाढते ।
यस्तु पूर्वपदाऽनुरञ्जितं पदमेव वाक्यं पदार्थ एव पदार्था
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org