________________
आगम
"
सेतु को नाम मानुमाननां मन्यते । यथा कस्यचिद्विस्त संकेतस्य कालान्तरे पनसशब्दश्रवणे, यः पनसशब्दः स आमूलफले प्रदिविगविषयाचका वधा दत्तकः - प्राक्तनस्तथा चायमपि देवदत्तोक्त इति । एवं च पचैकदेशे सिध्यसाध्यता, शब्दोऽनुमानमित्यत्र सकलवाचकानां प क्षीकृतानामेकदेशस्यानुमानरूपतया स्वीकृतत्वात् । यस्त्वागमरूपतया स्वीकृतः शब्दस्तत्राभ्यासदशापन्नत्वेन व्याप्तिप्रणय नास्ति । अन्यथा कुटाकूट का प्रत्यक्षण व्यभिचारापत्तेः तथा च देतोसद्धिः । एवं च ( शब्दत्वस्य व्याप्तिग्रहणानपेक्षत्वे सिद्धे ) विवादास्पदः शब्दो नानुमार्ग सामग्री का फूटा फूटापविवेकप्रत्यक्षवदिति सिद्धम् ।
किं च वाचामनुमानमानता मातम्यामो ऽसौ कथं पक्षधर्मसादिकमादयत् । चैत्रः ककुदावन गोशब्दाचारणा, अमिन इतीत्यमिति चेत्, सन्तो विवक्षामात्रस्यैव प्रतीतिः स्यात्, तथा च कथमर्थे प्रवृत्तिर्भसिद्धिरिति यत् मैयम् अस्वाद्यनि चारात् नाप्तानामन्यथापि तदुपलब्धः । अथ यथाप्रांताच्छम्हाराचाद्यावज्ञातोऽवार्थसिद्धिष्यतीति चेत् सः स्वम्। किं प्रतीपशब्द सत्यां प्रतीस्यन्तराव्यवहितस्यैवार्थस्य संवेदनात्, यथा लोचनव्यापारे यति रूपस्य अपि सवितारकस्वनामहापातकं क्रियतां नाम, यदि नान्या गतिः स्यात् श्रस्ति चेयं शब्दस्य स्वाभाविकावश्यक भाव संबन्धद्वारेवार्थप्रत्यायकत्वाप - पतेः स्वाभाविक सामर्थ्य समयान्यामि " स्यादिसूत्रे निर्देयते ।
66
( ७३ ) अभिधानराजेन्द्रः ।
3
उदाहरन्ति
समस्त्यत्र प्रदेशे रत्नांनधानं, सन्ति रसानुप्रभूतय इति ॥ ३ ॥
9
यस्मालीकिकजनकादिलो कोच रती करायपेक्षया क मेोदादरी। रा० ४ परि० ।
अत्राह मीमांसकः- “ शब्दज्ञानादसन्निकृष्टेर्ये बुद्धिः शाब्दम् " - ( १-१-५ । शाबरभा० ) इति वचनात् " शब्दादुदेति यद् ज्ञान-मप्रत्यक्षेऽपि वस्तुनि । शाब्दं तदिति मन्यन्ते, प्रमाणान्तरवादिनः ॥ १॥ इतिलक्षणलक्षितस्य प्रमाणान्तरस्य सद्भावात् कथं द्वे एव प्रमाणे ? । न चास्य प्रत्यक्ष प्रमाणता सविकल्पकत्वात् माध्यनुमानता विरूपलिङ्गाभवत्यात् अनुमानयोचराविषयत्वाच तदुक्रम्-"तस्मादनुमानत्वं शाब्द प्रत्यक्षयद्भवेत्। वैरूप्यरक्षितस्थन, तारविषयवर्जना स्" (लो० वा० शब्द० ६८ ) । तथाहि न शब्दस्य पक्षधर्मत्वं धर्मिणोऽयोगात् । नचार्थस्य धर्मित्वं तेन तस्य संबन्धासिसेः । तथैताशब्दस्य प्रतीतिः संभविनी प्रतीते चार्थेन तद्धर्मताप्रतिपत्तिः शब्दस्योपयोगिनी ताममारेप्यर्थस्य प्रागेव प्रतीतेः अन्यथा तस्य तद्धर्मतया प्रतीस्पयोगात् । भवतु पार्थो धर्म तथापि किं तत्र साध्यमिति चक्लव्यं ?, सामान्यमितिचेत्, नः तस्य धर्मिपरिच्छेदकाल एव सिद्धत्वात् । तदपरिच्छेदे धर्मिपरिच्छेदायोगाद् "नागृ
:
१६
Jain Education International
आगम
1
पिता विशेष्य बुद्धिः" इति न्यायात् न च सामान्य धर्मि अविशेषस्तत्र साध्यो धर्मः उपाननिकमा । विशेषस्य चान्या अ-शत्रो धर्मी अर्थवानिति साध्य धर्मः शब्द एव च हेतुः, नः प्रतिज्ञार्थैकदेशत्वप्राप्तः । श्रथ शब्दत्वं इतुरिति न प्रतिज्ञायैकदेशत्वं दोषः नः शब्दत्वस्यागमकत्वात् गोशब्दत्वस्य च निषेत्स्यमानत्वेनासिद्धत्वात् । अत एवानुमानयिताऽपि न शाब्द संभवति तदु
लम्
" सामान्यविषयत्वं द्दि, पदस्य स्थापयिष्यते । धर्म धर्मविधि, लिङ्गीयतच साधितम् ॥ न तावदनुमानं हि यावत्तद्विषयं न तत् । अथ शब्दो ऽर्थवस्वन, पक्षः कस्मान कल्प्यते । दिहेतुस्तत्र प्रसज्यते ।
"
"
पछे धूमविशेषे हि सामान्यं हेतुरिष्यते। शब्दत्वं गमकं नाथ गावं निषेत्स्यते । गोशब्दत्वं व्यक्तिरेव विशेष्याऽतो, तोश्चैका प्रसज्यते " इति । (लो० बा० शब्द० ५५-५६, ६२, ६४ ।) शब्दस्य चार्थेन संबभावतो बथान पक्षधर्मत्वं तथाऽन्योऽपि प्रमेये व्या पाराभावतोऽसङ्गत एव । तदुक्तम्
अन्ययो न च शब्दस्य प्रयेण निरूप्यते । व्यापारेण हि सर्वेषा-मन्येतृत्वं प्रतीयेते । यत्र भूमीऽस्ति तत्राने रस्तित्वेनान्वयः स्फुटः । नये पत्र शब्दोऽस्ति तत्राऽस्तीति निश्रयः । वात् यत्र देशेऽसी व तत्कालेऽवगते । भवेत्यविभुयात् सर्वाप्यपि तत्समम् । ते पतिरेकस्य चागतः । सर्वदेशेषार्थप्रतिपत्तिः प्रसज्यत" (० पा० शब्द० ६५-६६ ) अन्वयाभाव व्यतिरेकस्याप्यभावः, उक्क्रं च "अविनायक कथं भवेत्-" इति संयमनुमानलक्षणाभावात् शाब्दं प्रमाणान्तरमेव । सम्म० २ काएड १ गाथाटी० ।
**
"
अत्र प्रतिविधीयते यत्तावत् शाब्दस्य त्रैरूप्यरहितत्वेन वादविषयाभावाचानुमानानन्तयप्रतिपाद्मध्यधायि तद् युवानुमान युक्तः कुतः पुनः रा ब्दाद्भवस्य ज्ञानस्याप्रामाण्यं ?, शब्दस्यार्थप्रतिबन्धाभावात् । न हि शब्दोऽर्थस्य स्वभावः अत्यन्त मेदात् नापि कार्ये तेन विनाऽपि भावात् । न च तादात्म्यतदुत्पत्तिव्यतिरिक्तः संबन्धी गमकत्वनिवन्ति न च तयाद्वावप्रतिपक्रियक्रियकानां प्रपानामिवार्थप्रकाशकत्वं संपति न च व्यवस्थितैवार्थप्रतिपादनयोग्यता संकेतेन शब्दस्याभिव्यज्यत इति पुरुषाशादन्यत्रार्थे शस्य समया
वृश्यिते च पुरुषाशास्यापि विषये शब्दानां प्रवृत्तिः न च पुरुषच्छावृत्तिः समयद्धः तदभावेऽपि तस्य प्रवृत्तः । न च संकेतमन्तरेण शब्दस्य वस्तुप्रत्यायकत्वं संकेताभावप्रसक्के प्रीतशब्दानां पुनरथांव्यभिचारे उप्पातीतस्थानियवान पुनराप्तस्यैवासंभवात् । तदसंभवबाधकप्रमाणानावात् । तत बाह्य विषये शब्दानां प्रतिबन्धाभावतः प्रमाण्यमंत्र न संभवति
For Private & Personal Use Only
www.jainelibrary.org