________________
( ९५२ ) अभिधानराजेन्द्रः ।
सववाय
चुन्नसीतिसमज्जियाणं सव्वेसि अप्पाबहुगं जहा बकसपज्जि - या जाव वैमाणिया एवंर जिल्लाको चुलसीति एएसि नंते ! सिद्धाणं चुन्नसीति समाज्जयाणं गो चुलसीतिसमज्जियाणं चुलसीतिए य णो चुल्लसीतिए य समज्जि - याएं कयरे कयरे जाव विसेसाहिया वा ? गोयमा ! सव्वत्यो वा मिठा चुलसीतिय हो चुलसी तिय समज्जिया चुलसी तिय समज्जिया तगुणा को चुझसीतिय समज्जिया प्रणतगुणा सेवं जंते ! जंते ! त्ति जात्र विहरs || एवं द्वादशकसूत्राणि चतुरशीतिसूत्राणि चेति । असुरकुमाराः कतिविधाः ॥
केवइयाणं भंते! असुरकुमारा वाससयसहस्सा पत्ता ! गोयमा ! चोयट्टि असुरकुमारा वाससयसहस्सा पष्पत्ता, वे भदंत ! किं संखेज्ज वित्थडा असं खेज्ज वित्थडा ? गोयमा ! संखेज्ज वित्थड विसंखेज्जवित्थडा वि । चोयट्ठियाणं भंते ! असुरकुमारा वाससयसहस्सेसु संखेज्जावत्थडेसु असुरकुमारा वाससयसहस्सेसु एगसमएणं केबइया असुरकुमारा उदवज्जंति, केवइया तेउलेस्सा उववज्जंति, केवइया करहपक्खिया उववज्जंति एवं जहा रयणप्पभाए तब पुच्छा, तहेव वागरणं वरं दोहिं वेदेहिं उववज्जंति, पुंसगवेद्गा ण उववज्र्ज्जति सेसं तं चैव, उब्बतगा वि तहेब वरं असम उच्चइंति, अहिराणी हिदंसणी य ण उव्वद्वेति सेसं तं चैव, पत्ता एस तहेब वरं संखेज्जगा इत्थीवेदगा पत्ता, एवं पुरिसवेदनावि, पुंसगवेदगा णत्थि कोहकसायी सिय अथिसिय रात्थि, जइ श्रत्थि जहोणं एको वा दो वा तिथि वा उक्को सेणं संखेज्जा पत्ता, एवं मारण माया संखेज्जा लोभकसाई पत्ता, सेसं तं चेव, तिसु वि गमएस संखेज्जवित्थडेसु चत्तारि लेस्साचो भायिव्वाओ, एवं असंखेज्जवित्थडेसु वि, णवरं तिसुवि गमसु असंखेज्जा भाणियन्त्रा जाव असंखेज्जा अचरिमा पत्ता ! केवइयाणं भंते ! लागकुमारावासा एवं नाव थरिणयकुमारावासा खवरं जत्थ जत्तियाभवणा ।।
करवित्यादि ( संखेज्जवित्थडावि असंखेज वित्थडार्विसि) इह गाथा " जंबुद्दीवसमा खलु भवणा जे हुंति सव्वखुडागा । संखेज्जवित्थमा मज्झिमा उ सेसा श्रसंखेज शि" ॥१॥ ( दोहिं वि वेदेहिं उववजंतित्ति) द्वयोरपि स्त्रीवेदपुंवेदयोरुत्पद्यन्ते, तयोरेव तेषु भावात (असमी उब्वतित्ति) असुरादीनामेवावधिमतामुनेः । श्रहिनाणी हिदंसणी
न उब्वहंतिति ) असुराद्युद्वृत्तानां तीर्थकरादित्वाभावात्, तीर्थंकरादीशानान्तदेवानामसशिष्वपि पृथिव्यादिषूत्पादात् (पश्चताप तहेवत्ति ) प्रशप्तकेषु प्रज्ञप्तपदोपलक्षितगमाधीतेष्वसुरकुमारेषु तथैव यथा प्रथमोद्देशके “कोहकसाई इत्यादि" क्रोधमानमायाकपायोदयवन्तो देवेषु कादाचित्कत्वादत उक्रम् "सिय श्रत्थि इत्यादि " लोभकषायोदयवन्तस्तु सार्वदिका अत उक्तम् "संखेज्जा लोभकसाई पात्तति" "तिसुषि
Jain Education International
उबवाय
गमसु चत्तारि लेस्साश्रो भणिश्रव्वाश्रोप्ति " उववज्भंति उब्वनंति पश्नत्तेत्येवंलक्षणेषु त्रिष्वपि गमेषु चतस्रो लेश्यास्तेजोलेश्यान्ता भणितव्याः एता एव सुरादीनां भवन्तीति । ( तत्थ जन्तिया भवणात्त ) यत्र निकाये यावन्ति भवनलक्षाणि तत्र तावन्त्युच्चारणीयानि यथा-" चउसट्ठी असुराणं, नागकुमाराण होइ चुलसीई । वावन्तरि कणगाणं, वाउकुमाराण कुमाउई " ॥ १ ॥ दीवादिसा उदहोणं, विज्जुकुमारिदथणियमग्गेणं । जुयलाणं पत्तेयं छावत्तरिमो सयसहस्सन्ति |२| केवइयाणं भंते ! वाणमंतरा वाससयसहस्सा पात्ता ! गोयमा ! असंखेज्जा वाणमंतरा वाससययसहस्सा पछात्ता, तेां भंते! किं संखेज्जावित्थडा असंखेज्जवि - त्थढा ? गोयमा ! संखेज्जवित्थडा णो असंखेज्जवित्थडा । संखेज्जेसुगं भंते! वाणमंतरा वाससयसहस्सेसु एगसमरणं केवइया वाणमंतरा उववज्र्ज्जति ? एवं जहा असुरकुमाराणं संखेज्जवित्थडेसु तिमि गमगा तहेव नायिव्वा, वाणमंतराण वि तिमि गमगा |
व्यन्तरसूत्रे ( संखेज्ज वित्थडत्ति ) इह गाथा " जम्बुद्दीवसमा खलु, उक्कोलेणं हवंति ते नगरा । खुड्डा खेत्तसमा खलु, विदेहसमगाउ मज्झिमगत्ति ॥ ३ ॥
केवइयाणं जंते ! जोइसियत्रिमाला वासस्यसहस्सा पमाता ? गोयमा ! संखेज्जा विमाणा वाससयसहस्सा प छात्ता, ते भंते । किं संखेज्जवित्यमा एवं जहा वाणमंतराणं तहा जोइसियाण वि तिमि गमगा जाणियव्वा, एवरं एगा उस्सा उववज्जंतेसु पष्पत्तेसु य असी स्थि सेसं तं चैव ॥
ज्योतिष्कसूत्रे संख्यातविस्तृता विमानावासा एगसfoभाग काऊण जोयणमित्यादिना प्रन्थेन प्रमातव्याः नवरं (एगा तेउलेस्सत्ति) व्यन्तरेषु लेश्याचतुष्टयमुक्तमेतेषु तु तेजोलेश्यैवैका वाच्या, तथा उववज्जंतेसु पसलेसु य असी नत्थित्ति । व्यन्तरेष्वसंज्ञिन उत्पद्यन्त इत्युक्तम् इह तु तनिबेधः, प्रशप्तेष्वपीह तनिषेध उत्पादाभावादिति ॥
सोहम्मेणं जंते ! कप्पे केवइया विमाणावासस्य महस्सा पात्ता ? गोयमा ! बत्तीसं विमाणावाससय सहस्सा पत्ता, ते नंते ! किं संखेज्जवित्यमा असंखेज्ज वित्थमा : गोयमा ! संखेज्जावित्यमा वि असंखेज्जवित्थमावि । सोहम्मे जंते ! बत्तीस विमाणावाससयसहस्से संखेज्जवि - त्थडे विमाणे एगसमएणं केवझ्या सोहम्मगा देवा जववज्जंति, केवइया तेजलेस्सा उववज्जंति, एवं जहा जोइसियाणं तिपि गमगा तहेव तिथि गमगा जाणियव्वा, नवरं तिसु विसंखेज्जा जाणियन्वा, प्रोहिणाणी हिदंसणीय चया देयव्वा सेसं तं चैव । असंखेज्जवित्यमा वि एवं चित्र तिष्ठ गमगा य, णवरं तिसु वि गमएस असंखेज्जा जाणिव्वा, हिणी य हिदंसणी संखेज्जा चयंति सेसं तं चैव एवं जहा सोहम्मबत्तव्त्रया नजिया तहा ईसा बग्गमगा जाणियव्वा, सकुमारे वि एवं चैव वरं
For Private Personal Use Only
www.jainelibrary.org