________________
नववाय अभिधानराजेन्डः।
रवाय इत्यावेदगाण नबज्जति, तेसु पसत्तेसु य ग जाति, अ- रविमाणे एगसमएणं जहमेणं एको वा दो वा तिथि वा समी तिमु वि गमिएसु ण नपति सेसं तं चैव । एवं उकासेणं संखज्जा अणुत्तरोववाइया उववज्जति, एवं जहा नाव सहस्सारो गाणात्तं विमाणेसु लेस्सासु य सेसंतं चेव ॥ गविज्जगविमाणेसु संखेज्जवित्थमेसु एवरं काहपक्खिया सौधर्मसूत्रे भोहिणाणीत्यादि ततश्च्युता यतस्तीर्थकरादयो अभवसिफिया तिमु अप्लाणेमु एएण उववज्जति, ण चजवन्त्यतो अवधिज्ञानादयश्चावयितव्याः। श्रोहिनाणी श्रोहिदं
यंति, ण वि पत्तएसु नाणियव्वा । अचरिमावि खोमिसणी य संखेज्जा ( चयंतित्ति) संख्यातानामेव तीर्थकरादित्वे
जंति, जाव संखज्जा चरिमा पामत्ता, सेसं तं चेव असंखेमोत्पादादिति (उम्गमगत्ति) उत्पादादयस्त्रयः संख्यातविस्तृतानाश्रित्य पत एव च त्रयोऽसंख्यातविस्तृतानाधित्यैवं षङ्गमाः।
ज्जवित्थमेसु वि एएण जयंति, अचरिमा अस्थि सेसं जहा नवरं स्थिवेयगेत्यादि । स्त्रियः सनत्कुमारादिषु नोत्पद्यन्ते, नच गेवेज्जएसु असंखेजवित्यमेसु जाव असंखेना अचरिमा सन्ति उत्तौ तु स्युः (असमी तिसु विगमपसुन भम्पत्ति) पम्पत्ता॥ सनत्कुमारादिदेवानां संझिन्य एवोत्पादेन च्युतानां च संझिम्वे- (पंच अणुत्तरोबवाश्यति) तत्र मध्यम संख्यातविस्तृतं जोव गमनेन गमत्रयेऽप्यसंज्ञित्वस्यानाधादिति (पवं जाय सह- जनलकप्रमाणत्वादिति । नवरं कण्डपक्खियेत्यादि । इह सम्यस्सारोत्ति) सहस्रायन्तेषु तिरश्चामुत्पादनासख्यातानां त्रिवपि
ग्दृष्टीनामेवोत्पादात् कृष्णपाक्तिकादिपदानां गमत्रयेऽपि निषेधः गमेषु नाचादिति (नाणाविमाणेसु बेस्सासुयत्ति)तत्र विमा
(चरिमावि कामिज्जतित्ति) वेषां चरमो ऽनुत्तरदेवभवः स मेषु नानात्वं वत्तीस अट्ठावीसेत्यादिना ग्रन्थेन समवसेयम्
एव ते चरमास्तदितरे त्वचरमास्ते च निषेधनीया यतश्वरमा सेश्यासु पुनरिद " तेठ १ तेक २ तह तेचपम्ह ३ पलाय ।
एव मध्यमे विमाने उत्पद्यत इति । असंखजवित्थडेसुवि (पए पलसुका य ५।सुक्काय ६ परमसुक्काऽसुक्क विमाणवासीयंति"
न भमंतित्ति) श्हेत इति कृश्नपाक्षिकादयः। नवरं (अचरिमा ॥ १॥ इह च सर्वेष्वपि शुक्रादिदेवस्थानेषु परमाळेति ॥
अस्थित्ति ) यतो बाह्यविमानेषु पुनरुत्पद्यन्त इति ॥ श्राणयपाणएसुणं ते! कप्पेसु केवड्या विमाणावाससया
चोयट्ठीए णं ते! असुरकुमारावाससयसहस्सेसु संखज्जपमत्ता चचारि विमाणावाससया पध्मत्ता । तेणं ते! किं
वित्यमेसु असुरकुमारावासेस किं सम्मद्दिट्ठी असुरकुमारा संखेज्जा पुच्छा, गोयमा ! संखेजवित्थमा वि असंखेज्जवि- उववज्जति, मिच्छदिही एवं जहा रयणप्पनाए तिमि श्रा स्थमा वि, एवं संखेजवित्थ मेसु तिमि गमगा जहा सह
मावगा नणिया तहा असंखेज्जवित्थ मेमु वि तिमि गमगा, स्मारे, असंखेज्जवित्थमेसु जववज्जति तेसु य चयं तेसु य
एवं जाव गेवेज्जविमाणे अत्तरविमाणेसु एवं चेव, णवरं एवं चेव संखेजा जाणियच्चा, पमत्तेमु असंखेज्जा, एवरं
तिसुवि पालावएमु मिच्छदिछी सम्मामिच्छादिही य णं णो इंदियओवउत्ता अम्तरोववामगा आणंतरोवगाढा अणं
जपत्ति सेसंत चेव । सेणुणं ते काहस्से गीललेस्मे तराहारगा अणंतरपज्जत्तगा य एएसिं जहमेणं एको वा
जाव मुक्कनस्से नवित्ता कएहलेस्सेसु देवेसु उज्जति ? दो वा तिमि वा नक्कोसेणं संखेजा पमत्तेसु असंश्लेज्जा
हंता गोयमा! एवं जहेव गरएस पढमे उद्देसे तहेव जाजाणियव्वा । आरणच्चुएसु एवं चेव जहा आणयपाणएम
णियव्वं, णीनलेस्साए वि जहेव णेरइयाणं, जहा पीलसाणात्तं विमाणेसु, एवं गेवेज्जगावि ।।
लेस्साए एवं जाव पम्हलेस्सेसु सुकलेस्सेसु एवं चेव, णवरं अनतादिसूत्रे। संखज्जवित्थोसु इत्यादि। उत्पादे अवस्थाने व्यव
लेस्सागणेसु विसुज्माणेसु विसुकमाणेसु सुक्कलेस्सा नेन च संख्यातविस्तृतत्वाद्विमानानां संख्याता पव भवन्तीति भावः । असंख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः संख्याता एव,
परिणमइ, परिणमश्त्ता सुकमेस्सेस देवेसु उववज्जति से यतो गर्नजमनुष्येज्य एव प्रानतादिपूत्पद्यन्ते, न ते च संख्या
तेष्टेणं जाव उववज्जति । सेवं नंते ! भंतेत्ति ॥ ता एव । तया श्रानतादिन्यच्युता गर्नजमनुष्येज्य एवोत्पद्यन्ते ( तिमि आलावगत्ति ) सम्यग्दृष्टिमिथ्यारष्टिमिश्ररष्टिमतः समयेन संख्यातानामेवोत्पादच्यवनसम्नवोऽवस्थितिस्त्व- विषया इति । नवरं तिसु वि मालवगेसु इत्यादि, उप्पत्तिए संख्यातानामपि स्यादसंख्यातजीवितत्वेनकदैव जीवितकाले चवणे पश्चात्ता लावए य । मिथ्याष्टिः सम्यग्मिथ्याष्टिश्च असंख्यातानामुत्पादादिति । पमत्तेसु असंवेज्जा नवरं नो ई- न वाच्योऽनुत्तरसुरेषु तस्यासम्भवादिति।भ०१३ श० उ०२। दिओचनुत्तेत्यादि । प्राप्तगमके असंख्यया वाच्याः केषनं नो |
(१०) नैरयिकादयः कुत उत्पद्यन्ते । इन्द्रियोपयुक्तादिषु पञ्चसु पदेसु संख्याता एव तेषामुत्पादाव- नेरइयाणं जंते कोहिंतो उववज्जति किं रइएहितो उसर पव नावातुत्पत्तिश्च संख्यातानामेति दर्शिते प्रागिति॥ |
ववज्जात तिरिक्खजोणिएहिंतो उववज्जति मणुस्सेहितो - कह णं जंत ! अणुत्तरविमाणा पमत्ता ? गोयमा ! पंच
ववज्जति देवेहिंतो उववज्जति ? गोयमा ! नेरइया नो नेर अणुत्तरविमाणा पायचा, तेणं ते! किं संखेज्मवित्थमा
एहिंतो उववज्जति तिरिक्खजोणिएहिंतो उववजति मअसंखज्जवित्यमा ? गोयमा! संखेज्जवित्थमा य असंज्ज
णुस्सेहितो नववज्जति नो देवेहिंतो नववज्जति जदि तिवित्थमा य । पंचसु णं जंते! अणुत्तरविमाणेमु संखेज्जवि- रिक्खजोणिएहिंतो उववज्जति किं एगिदियतिरिसखजोत्यो विमाणे एगसमए केवइया अशुत्तरोववाश्या नव- पिएहिंतो उववज्जति बेइंदियतिरिक्खजोणिएहिंतो उवव. वनंति, केवइया सुकनेस्सा नववज्जति पुच्छा तहेव, गो- जति तेदियतिरिक्खजोणिएहितो उववज्जति चलरिदियमा । पंचसु णं अयुत्तरविमाणेसु संखेज्जावित्यो अनुच- यतिरिक्खजोणिएहिंतो उववज्जति पंचिंदियतिरिक्खजोणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org