________________
(९५१ ) उवधाय अनिधानराजेपः।
उववाय य णो छक्केण य समज्जिया संखेज्जगुणा । एवं जाव एक्केण वा दोहिं वा तिहिं वा उक्कोसणं एक्कारसएण थणियकुमारा एएसिणं भंते ! पुढविकाइयाणं छक्केहि य सम-| पवेसणएणं पविसंति तेणं पुढवीकाझ्या वारसएहि य णो ज्जियाणं छकेहि यणो छ केहि य समज्जियाणं कयरे कयरे वारसरण य समजिया से तेणटेणं जाव समज्जिया वि एवं भाव विसेसाहियावा? गोयमा सव्वत्थो वा पुढविकाश्या जाव वणस्सस्काइया । बेइंदिया जाव सिच्छा जहा णेरइया । छ केहि य समाजया छकेहि य णो छक्केण य समाज्जिया संखे
एएसिएं लेते ! रझ्याणं बारससमज्जियाणं सव्वेसिं उस गुणा एवं जाव वणस्सइकाइयाणं बेदियाणं जाव वेमा- |
अप्पाबहुगं जहा उक्कसमज्जियाणं णवरं बारसानिलावो। णियाणं । जहाणेरइयाणं। एएसिणं भंते सिद्धाणं छक्कस
सेसं तं चेव ॥ मजियाणं को छक्कसमज्जियाणं जाव छक्केहि य णो छक्के
(ए) चतुरशीतिसमर्जिताः॥
ऐरझ्याणं जंते ! किं चुलसीति समन्जिया गोचुलसीति हा य समज्जियाण य कयरे कयरे जाव विसेसाहिया? मोय
समज्जिया चुलसीतिए य णोचुलसीतिए य समज्जिया मा! सव्वत्थो वा सिद्धा छक्केहि य णो छक्केण य समज्जिया छक्केहि य समज्जिया संखेज्जगुणा छक्केण य
चनतीतिहि य समज्जिया चुन्नसीतिहि यो चुलसीतिए
य समज्जिया? गोयमा! णेरइया चुलसीति समउिजया वि। यो छक्केण य समज्जिया संखेज्जगुणा छक्कसमज्जिया
जाव चुनासीतिाहे य णो चुलसीतिहि य समज्जिया वि।से मंखेज्जगुणा णो छक्कसमज्जिया संखेज्जगुणा ॥
केण्डेणं ते! एवं उच्च जाव समज्जिया वि? गोयमा ! एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका प्रायाः षट्कस्थानस्यैकत्वात् द्वितीयास्तु संख्यातगुणाः नोषट्कस्थानानां
जेणं ऐरइया चलसीतिए णं पवेसणएणं पविसंति तेणं - बहुत्वात् एवं तृतीयचतुर्थपञ्चमेषु स्थानबाहुल्यात्सूत्रोक्तं बहु
रइया चनसीति समज्जिया, जणं णेरइया जहोणं एकेण त्वमवसेयभित्येके । अन्ये तु वस्तुस्वभावादित्याहुरिति ॥ वा दोहिं वा तिहिं वा उक्कोसेणं तेसीति पवेसणएणं पवि(८) द्वादश समजिताः ।
संति तणं गरझ्या णो चुलसीति समज्जिया, जेणं ऐरऐरइयाणं नंते किं वारससमजिया णो वारससज्जिया श्या चुलसीतिएणं अप्मेण य जहोणं एकेण वा दोहिं वारसरणं णो वारसरण य समज्जिया वारसएहि य सम- | वा तिहिं वा जाव उकोसेणं तेसीतिएणं पवेसणएणं पविज्जियाध बारसएहिय णो वारसरणय समज्जिया? गोयमा!
संति तेण ऐरइया चुझसीतिएण य णो चुलसीतिए य सपरश्या वारससमज्जिया विजाव वारसएहि यणो वारसरण मज्जिया। जेणं णेरड्या णेगेहिं चुलसीतिएहि य पवेसणगं य समज्जिया वि से कणढणं जाव समज्जिया वि | गायमा ! पविसंति तेणं ऐरझ्या चुलसीतिरहि य समज्जिया। जेणं णेजेणं णेरड्या वारसरणं पवेसणएणं पविसति तेणं णेरड्या रझ्या णगेहिं चुनसीतिएहि य अप्पेण य जहप्पणं एकेक वारससपज्जिया वि जेणं गरझ्या जहणणं एक्कण वा दोहिं वा जाव उक्कोसेणं तेसीतिएणं जाव पविसति तेणं णरइया या तिहिं वा नकोसेणं एक्कारसएणं पवेसणएणं पविसंति तेणं
चुलसीतिएहि य णो चुलसीतिएण य समज्जिया से तेणणेरड्या णो वारमसमज्जिया । जेणं णेरइया वारसरणं टेणं भाव समज्जिया वि । एवं जाव थणियकुमारा पुढभमेण य जहलोणं एक्केण वा दोहिं वा तिहि वा उक्कोसेणं | बीकाइया तहेव पच्चिसएहिं दोहिं णवरं अजिमावो चुएक्कारसएणं पवेसणएणं पविसंति तेणं णेरड्या वारसरणं
ससीति । एवं जाव वणस्सइकाइया वेइंदिया जाव समजिया । जेणं गरइया णेगेहिं वारसएहिं पवेसणएर्ण वैमाणिया जहा परश्या । सिकाणं पुच्छा, गोयमा ! सिका पवितंति तेणं गरइया वारसएहिं समज्जिया। जणं ऐरझ्या
चुलसीति समज्जिया वि णो चुलसीति समज्जिया वा चुलणेगेहि वारसएहिं आएणेण य जहएणणं एक्केण वा दोहिं सीति य णोचुलसीति यसमज्जिया विणो चुलसीतिहि यसवा तिहिं वा उक्कोसेणं एक्कारसएणं पवेसणएणं पविसंति मज्जिया को चुनसीतिहि य णो चुनासीति समज्जिया । से तेणं णेरइया वारसएहि य णो वारसरण य समज्जिया से
केणटेणं जाव समज्जिया? गोयमा ! जेणं सिम्फा चलसी. सेणतुणं जाव समज्जिया वि । एवं जाव थणियकुमारा ।
तिए पवेसणएणं परिसंति तेणं सिष्ठा चुलसीति समज्जिया पुढवीकाइयाणं पुच्छा गोयमा ! पुढवीकाझ्या णो वारसस
जेणं सिछा जहतोणं एकेण वा दोहि वा तिहिं वा उकोमज्जिया णो नो वारसएए य समज्जिया णो वारसए य को सेणं तेसीतिएण य पवेसणएणं पविसति तेणं सिफा णो वारतएण य समजिया वारसएहि समज्जिया वारसएहिय चुलसीति समज्जिया जेणं सिका चनसीइएणं अमेण य गो वारसएण य समज्जिया । से केणणं जाव समाजया |
जहमेणं एक्केण वा दोहिं वा तिहिं वा उकासेणं तेसीतिवि ? गोयमा! जेणं पुढवीकाइया णेगेहिं वारसएहि य पर्व | एणं पवेसणएणं पविसंति तेणं सिक्का चलसीति य एो सणगं पविसति तेणं पुढविकाइया वारसएहिं समज्जिया। जेणं चुनसीतिए य समज्जिया से तेणटेणं जाव समज्जिया । पुढव काझ्या ऐगोहिं वारसएहिं अएपण य जहएणणं एएसिणं ते गरझ्याण चुन्नसीीते समज्जियाणं हो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org