________________
उववाय
(९५० ) अनिधानराजेन्ऊ: 1
उत्पादाधिकारादिदमाह नेरइयेत्यादि ( करसंचियत्ति ) कति इति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिता एकसमये संपादन] पिडिताः कतिचिताः एवं अकइसंचियन्ति ) | नवरं । ( श्रकतित्ति ) संख्यानिषेधोऽसंयावत्यमनन्तत्वं चेति ( अन्यगसंचिपति यादिः संख्या व्यवहारतः शीर्षप्रहेलिकायाः परतोऽसंख्या यश्च संख्यात्वेनासंख्यात्वेन च वक्तुं न शक्यते श्रसाववकव्यः स च एककनायकव्येन एककेन एकस्योत्पादेन सचिता -
सचितास्तत्र नारकावयत्रिविधा अपि एकसमयेन से पामेकादीनां संख्यातानामुत्पादात् पृथिवीकाधिकादयस्तु अकतिसञ्चिता एव तेषां समवेनासंख्यातानामेव प्रवेशावनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथापि प्रवेशनकं विजानीवेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितमसंख्याता एव
विजातीयेभ्य उत्तास्तयोत्पद्यन्त इति सूत्रे उतम्। ( एवं जाव वणस्सइकाइयत्ति ) सिद्धा नो अकतिसंचिता अन तानामनां वा तेषां समयेनासंभवादिति । एषामेवाल्पबहुत्वं चिन्तयन्नाह ॥
एएसि जंते ! ऐरश्याणं कसं चियाएं अकइरांचियाणं अव सव्वगसंचियाण य कयरे २ वज्जां विसेसाहिया वा ? गोयमा ! सव्ययो वा परश्या अवतव्यगसंचिया कति संचिया संखेनगुणा अतिसंचिया असंखेज्जा एवं एदि जावमाणियाणं अपावनं पर्गिदियाणं एत्थि अप्पा बहुगं एए सिणं जंते ! सिद्धाणं कतिसंचियाणं अव्यम्यगसंघियाण व कयरे २ जाव पिसेसाहिया वा गोयमा ! सम्बस्यो वा सिका कतिसंथिया अवचि या संखेज्जगुणा ||
( एसीत्यादि ) अवक्तव्यकसंचिताः स्तोकाः। अवक्तव्यकस्थामस्यैकत्वात् कतिसंचिताः संख्यातगुणाः संख्यायात्संख्यातस्थानकानाम कति सञ्चितास्त्वसंख्यातगुणाः असंख्यातस्थानकानामसंख्यातत्वादित्येके । अम्ये त्या वस्तुस्वभावोऽत्र कार णं न तु स्थानकाल्पत्वादि कथमन्यथा सिद्धाः कतिसंचिता: स्थानकच दुःखं स्तोकाः । अवकव्यास्तु स्थानस्यैकोऽपि संख्यातगुणाः । द्वयादित्वेन केवलमल्यानामायुः समामेरियं [च] लोकस्वनावादेवेति ॥
(७) पर्कसमति नारकासुत्पादविशेषणीतसंख्याधिकारादिदमाह ।
रव्याणं भंते! किं उक्कसमज्जिया णो कसमज्जिया केश पो उकेश यसमा केहि य समज्जिया के यो य समाजया ? गोयमा ! ऐरव्या समजा विणो ममजिपा के वो २ The समज्जिया ३ बकेहि य समज्जिया वि ४ केहियो चक्रेण व समज्जिया विए से केलणं भंते! एवं बुच्चइ - ऐरइया छकसमज्जिया वि जाव णो केहि यो उय सम्मज्जियावि गोयमा ! जे रइया उफ एणं पवेसणणं पविसंति तेणं णेरड्या बक्कसमज्जिया । जेणं रइया जहोणं एक्केण वा दोहिं वा तिहिं वा उकासे पंच पर्वणणं पविसंति तेणं ऐरइया को ब-
Jain Education International
सुचवाय
ण य जह
कसमज्जिया २ जेल ऐरइया कारणं एना दोहिं वा तर्हि या
पर्व
एवं पविति तेणं परश्या उकेण य णो उकेश यस. मज्जिया ३ जेणं ऐरश्या गेहिं बकेहि पसल एवं पविसंति णं णेरइया उकेहिय समज्जिया ४ जेणं णेरया अहिं केहिं स य जहणं एक्केण वादोहिं या निद्धिं या उकोणं पंचपणं पणवणं पविसंति ते ऐरया केपि यो केश व समज्जिया ।। ए से तेद्वेणं तं चैव समज्जिया वि एवं जाप पलियकुमारा पुढवीकाश्वाणं पुच्छा, गोपमा ! पुर्वी काया को कसम जिया कां णो जिया को उन यो उणय सम ज्जिया ३ उफेरि यसमा विकेपि यो फेल प समज्जिया वि से केद्वेणं जाव समज्जिया वि गोयमा
पंच
ढकाइया गहिं बक्केहिं पवेसण गं पविसंति ते पुढया हिं समज्जिया, जेणं पुढवी काइया ऐ गेहिं बकए हिं यह एक वा दोहिया तिर्हि वा ठो पंचणं पवेसणं पविसेति तेणं पुढवीकाइया बकेहि य णो के य समज्जिया से तेण्डेणं जाव समज्जिया वि एवं जान बकाया बेदिया जाय वैमाशिया एए सिवा जहा ऐरश्या ॥
रणमित्यादि (समपिति ) प परिमारामस्येति पट्कं वृन्दं तेन समर्जिताः पिश्मिता षट्कसमर्जिताः । श्रयमर्थः एकत्र समय ये समुत्पद्यन्ते तेषां यो राशिः स षट्प्रमाणो यदि स्यात्तदा ते षट्कमर्जिता उच्यन्ते ॥ १ ॥ (नो छक्कसमज्जियत्ति ) नो षट्कः षट्काभावस्ते व एकादयः पञ्चान्तास्तेन नो षट्केन एकाद्युत्पादन ये समर्जितास्तेन तथा । २ । तथा (छक्केय नो छक्केण य समाज्जयत्ति ) एकत्र समये येषां षट्कमुत्पन्नमेकाद्यधिकं से पदकेम गोषट्केन च समजता उता ॥ ३ ॥ ( छकेहि य समजियत्ति ) एकत्र समये येषां बहूनि षट्कानि उत्पन्नानि ते षट्कैः समर्जिताः उक्ताः । ४ । तथा ( छक्केहि य नोछक्केण य समजियत्ति ) एकत्र समये येषां बहूनि षट्कानि एकाद्यधिकानि ते षट्कैः नो षट्केन च समज्जिता एते पञ्चविकल्पाः । इह च नारकादीनां पञ्चापि विकल्पाः सम्भवन्धादीनामख्यातानां तेषां समयेोत्पत्तेरसंख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति एकेन्द्रियाणां त्वसंख्यातानामेय प्रवेशनात्पदकः समज्जिताः । तथा पदपदकेन च समजिता इति विकल्पद्वयस्यैव सम्भव इति श्रतएवाह पुढविकाइयाणामित्यादि ॥ पटुकसमजितोत्पादे अपत्यम् ।
एएसिणं भंते! शेरइयाणं बक्कसमज्जिवाणं णो चक्क समज्जियाणं छक्केण व सोचकेण य समन्नियाकेहिय समज्जिया छत्र केहि य णो छक्केण य समज्जिया
For Private & Personal Use Only
य कयरे कयरे जाव विसेसाहिया वा ? - गोयमा ! सव्वत्यो वा शेरइया लक्कसमज्जिया णो कसमज्जिया संजगुणा के यो वर्कणय समज्जिया संखेज्जगुणा छक्केहि य समज्जिया असंखेज्जगुणा छक्के हि
www.jainelibrary.org