________________
उववाय
(९४९) अभिधानराजेन्ः |
कायस्थायामसंहित
या इति कृत्यासिव बात्यायुकम मागमायालोभकषायो पयुक्तानां मोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्त रावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानां च कादाचित्कत्वात्सिय कत्थीत्यादि वाच्यं शेषाणां तु बहुत्वात्संख्याता इति वाच्यमिति । अनन्तरं संख्यातविस्तृतनरकावासनारक वक्तव्यतोता । अथ तद्विपकल्पतमभिधातुमा "मी सेणमित्यादि" (तिथिग मति ) लघवति सव्बति पतन्ति । एते प्रयो गमाः श्रोहिणाणीदिदंसणीयसंखेज्जा ( उब्वट्टावेयव्वन्ति कथं ते हि तीर्थकरादय एव भवन्ति ते च स्तोकाः स्तोकत्वाश्च सख्याता एवेति नवरम् । (असली तिसुवि गमवसुण भारति) कस्माडच्यते । असंज्ञिनः प्रथमायामेवोत्पद्यन्ते । असी समु पढमंति वचनादिति "माणसं बेस्सासु, सेस्साओ जहा पदमपति" हाय पृथ्वीद्रयापेक्षया तृतीयादि पृथिवी नानात्वं लेश्यां भवति । ताच्च यथा प्रथमशते तथाऽ ध्येयास्तत्र च संग्रहगाथेयम् 'काल य दोसु तश्याए, मीसिया नीलिया चडत्थीए । पंचमियाएमीसा, कपड़ा तो परमकएहति " ॥ १ ॥ नवरस् " ओहि. नाणी आणि य न त " कस्मादुच्यते ते दि प्रास्तीकरा एव ते च चतुर्थ्या उत्ता नोत्पद्यन्त इति ॥ ( जाव अपत्तिट्ठाणेति ) इह यावत्करणात्-काले महाकलरोरुप महारोरुपत्ति दृश्यम् । इह च मध्यम एव सख्ययवि. स्तृत इति ॥ नवरम् । “तिसु नासु न उघबजंति न उब्बति चि ॥ सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात उनादेषु
66
हिदंसणी
-
ज्ञानेषु नोत्पद्यन्तेनापि चोदन्त इति ॥ ( पचतार तब अथिति ) एतेषु पञ्चसु नारकाचासेषु कियन्त आभ नियोधिज्ञानिनः ज्ञानिनोऽवधिज्ञान प्रक्षा इत्य तृतीयगमे तथैव प्रथमादिपृथिवीचिव सन्ति तत्रोत्पन्नानां सम्यग्दर्शनलामे आभिनियोधिकादिज्ञानत्रयभावादिति । अथ रत्न प्रजादिनाकपचम्यतामेव सम्यन्नृपचादीनाशित्याहमीसेणमित्यादि । ( नोसम्मामिच्छदिठी उववजंतिति ) ।
46
न सम्ममिच्छो कुरा कालमिति वचनात् " मिश्रदृष्टयो न ब्रियन्ते नापि तद्भचप्रत्ययं तेषामवधिवद्येन मिश्रदृष्टयः सउतरते उत्पद्येरन् । सम्मामिच्छुट्टिनेरहहि अविरहिय विरयियावति । कादाचित्कत्वेन तेषां विरहसम्भवादिति अथ नारक वक्तव्यतामेव भङ्गयन्तरेणाह से नूणमित्यादि । (साति) लेश्यामेदेषु ( संकिलिस्समारोशि ) अविशुद्धं गच्छत्सु ( करहलेस्सं परिणमति ) कृष्णलेश्यां याति ततञ्च ( कराहले सेत्यादि ) ( संकिलिस्समाणे सु वा विश्झमाणेसुचन्ति) प्रशस्तलेश्यास्थानेष्वऽविद्यु वि गच्छत्सु अप्रशस्तलेश्यास्थानेषु च विशुद्धिं गच्छत्सु मीललेश्यां परिणमतीति भावः भ० १३ श० १ उ० ॥ ( ५ ) नैरयिकादयः आत्मोपक्रमेण परोपक्रमेण वा श्रात्मर्ज्या परवा प्रयोगेण परप्रयोगेण वा उत्पद्यन्ते ।
रहाणं जंते किं कमेति परोपणमेणं ववज्जंति णिरुवकमेणं उववज्जाते ? गोयमा ! आलोकमेव उति परोचक्रमेण वि उपस्ि वक्रमेण वि ववज्जंति एवं जाव बेमाणियां णेरइयाणं जंते! किं प्रोमो जम्बति परोपतिरुव मेणं ब्वति ? गोयमा ! णो आतोवकमेणं उब्बति णो परोषकमेणं जब्बर्हति णिरुवक्रमेणं उच्चति । एवं जान पणि
Jain Education International
उववाय
यकमारा | पुढवीकाइया जाव मगुस्सा तिम्र उव्वति । सेसा जहा रश्या नवरं जोइसिया वैमाणिया चयंति । णेरइया णं जंते ! कि आयडीए उत्रवज्जति परिडीए नववज्जंति ? गोयमा ! आवडी उपज्जेति यो परिशीप उपवति । एवं जाव बेमाणिया । परश्या ते किं आइडी - व्वति परिठ्ठीए जन्बति ? गोयमा ! आइए उब्बति यो परिधी उच्चति एवं जान नेमाणिया नवरं जोइसिया बेमाणिया च अजिला परश्याणं ते! किं यकम्मणा नववज्जति परकम्मणा उववज्जति ? गोयमा ! कम्मा उपवनंति णो परकम्पना उपवनंति एवं जाव बेमाणिया । एवं उच्हणा दंमओ रयाणं जंते ! किं प्रयोगेणं ववज्जति परप्पोगेणं उववज्जंति ? गोयमा ! आयप्पओगेणं जववज्जति हो परप्पोगेणं नवबज्जति । एवं जाव वैमाशिया । एवं दंमच्य वि ।।
आत्मना स्वयमेव आयुष उपक्रमः श्रात्मोपक्रमस्तेन मृत्वा इति शेषः सत्पद्यन्ते नारकाः यया श्रेणिकः । परोपक्रमेण परकृतमरणेन यथा कूणिकः । निरुपक्रमेण उपक्रमणाभावेन यथा कालशोकरिका यतः सोपक्रमायुष्का इतरे च तत्रोत्पन् स्पादानाधिकारादिदमाह नेरहयेत्यादि (आइडीपत्ति ) ने
दमनार्थ आपणचि कृतकर्मणा ज्ञानावरणादिना (प्ययोगेति) जामन्यापारेण ॥ (६) कविताकतिसच्चितानामुपपादः रश्याणं नंते किं कतिसंचिया प्रकृतिसंचिया वcarसंचिया ? गोयमा ! णेरइया कतिसंचिया वि क - तिसंचिया वि अवतन्त्रगसंचिया वि, सेकेण्डेणं नंते ! जाव अवत्तव्यगसंथिया वि गोयमाणं या संसेजर
!
पवेसणं पविसंति, तेणं णेरइया कतिसंचिया । जेणं परश्या असंखग्ज पोसणणं पविसंति ते नेरइया प्रकतिसंचिया । जेण रइया एकणं पसणणं पविसंतिते रहया अवतव्यगसंचिया से तेषां गोषमा ? जान अवतव्यगसंचिया कि 1 एवं जान पणियकुमारा । पुढवीकाइयाणं पुच्छा, गोयमा ? पदवीकाध्या शो कतिसंचिया अतिसंीचया को अवत्तब्बनसांचेया । से केणणं जंते ! एवं पुच जाव णो प्रवत्तन्यगपि १ गोपमा पुडवीकाश्या असंखेज्जए णं पवेसणं पविति सेते जाव णो वत्तव्वगसंचिया एवं वणस्सइकाइया । बेदिया जाव बेमाणिया जहा होरया । सिकाणं पुच्छा है गोषमा ! सिका कविसंचिया को अतिसंचिया -
संचियादि से केशा जान प्रवतव्यगसंचियां वि ? गोयमा ! जेणं सिया संखेज्जएणं पवेसण एवं पत्रिसंति ते सिका कतिसंधिया, जेसिका एकएणं पवेसणपूर्ण पविसंति ते सिका अवशयगसंचिया विसे तेणणं गोषमा ! जान चव्यगर्स चिया चि ।।
For Private & Personal Use Only
www.jainelibrary.org