________________
नववाय अभिधानराजेन्छः।
नक्वाय ज्जवित्यडेसु वि ओहिणाणी अोहिंदसणी संखेज्जा उवट्टा दिही णेरइया ण नववजांति मिच्छट्टिी परश्या व्ववज्जति वेयन्या सेसं तं चैत्र । सकरप्पभाएणं नंते ! पुढवीए केवइया | सम्मामिच्छद्दिही णरक्ष्या ण नववज्जति, एवं नव्वटुंति वि, णिरयावासा पुच्छा, गोयमा ! पणवीसं हिरयावाससयसह- अविरहिए जहेव रयणप्पनाए । एवं असंखेज वित्थ मेसु स्सा, ते णं ते ! किं मखेज्जवित्थमा असंखेज्जवित्थमा तिमि गमा सेणुणं जंते ! कएहस्से नीलसेस्से जाव सुकले.एवं जहा रयणप्पनाए, तहासकरप्पाए वि, वरं असमी
स्से नावत्ता काहलेस्सेसु णरइएसु नववजति? इंता गोयमा । तिमु वि गमएसु न जाति सेसं तं चेव । बाबुयप्पनाएणं कएहनस्से जाव उववज्जति । से केण टेणं नंते ! एवं बुच्चपुच्छा, गोयमा ! पहारसणिरयावाससयसहस्सा पत्ता, कएहलेस्से जाव उववजंति ? गोयमा! लस्सहाणेसु संकि सेसं जहा सकरप्पनाए, णाणत्तं बेस्सासु लेस्साओ जहा निस्समाणेसु सकिलिकिएहस्सं परिणमइ, कएहश्कएह पढमसए । पंकप्पनाएणं भंते! णिरयावाससयहस्सा पुच्छा मेस्सेसु णेरइएम उववजति । सेतणट्ठणे जाव नववज्जति। से गोयमा ! दस णिरयावाससयसहस्सा पप्पत्ता, एवं जहा णूणं ते! कएइलेस्से जाव मुक्कोस्से नवित्ता गोबसेमकरप्पनाए, एवरं ओहिणाणी ओहिदसणी ए उच्च- स्सेसु णरएसु नववज्जति ? हंता गोयमा ! जाव नवबइंति सेसं तं चेव । धूमप्पनाएणं पुछा, गोयमा ! तिमि ज्जति। से केपटेणं जाव उववज्जति? गोयमा! लेस्सट्टागिरयावाससयसहस्सा एवं जहा पंकप्पभाए । तमाएणं णेसु संकिलिस्समाणेसु विसुज्जमाणसु णीसलेस्सं परिणनेते ! पुढवं ए केवइयाणिस्यावासं पुच्छा, गोयमा ! एगे पं- महणीललेस्सा णीलोस्से मुणेरइएस नववज्जति से चूणे पिरयावाससयसहस्से पम्पत्ते, ससं जहा पंकप्पनाए तेणठणं गोपमा ! जाव नववज्जति ।। अहे सत्तमाएणं ते ! पुढवीए का अत्तरा महति महा
रत्नप्रनापृथिव्यां कापोतलेश्या एवोत्पद्यन्ते न कृष्णवेश्यादयझया महाणिरया पम्मत्ता? गोयमा ! पंच अणु० जाव अप्प
इति कापोतलेश्यानेवाश्रित्य प्रश्नः कृत इति । "केवतिया कपट
पक्खिएइत्यादि" एषां च बक्कणमिदम् । “जेसिमबहोपोग्गल, इहाणे । सेणं ते ! किं संखेज वित्थमा असंखेज्जवि
परियट्टो सेसो उ संसारो। ते सुक्कपक्खिया खलु, अहिगे पुण त्यमा ? गोयमा ! संखेज्जवित्यो य असंखेज्जवित्यो य काहपक्खियत्ति" ॥१॥ (चक्खुदंसणी न उववज्जतित्ति) अहे सत्तमाए णं नंते ! पुढवीए पंचसु अणुत्तरेसु महति
इन्धियत्यागेन तत्रोत्पत्सेरिति । तर्हि अचकुर्दर्शनिनः कथमुत्पद्यमहालया नाव महाणिरएसु संखेज्जविस्थ गरए एगसम
न्ते ? शन्डियानाश्रितस्य सामान्योपयोगमात्रस्याऽचकुर्दर्शनश
ब्दानिधेयस्योत्पादसमयेऽपि नावादचकुर्दशनिने उत्पद्यन्त श्त्यु एणं केवड्या एवं जहा पंकप्पनाए ण वरं तिसु णाणेसु ण
च्यत इति (शस्थिवेयगेत्यादि) स्त्रीपुरुषवेदा नोत्पद्यन्ते, भवउपवज्जति, ण उवदृति पाणत्ता एसु तहेव अस्थि । एवं
प्रत्ययानपुंसकवेदत्वात्तेषां ( सोतिदिनोवत्तेत्यादि ) श्रोत्राअसंखेज्बवित्यमेसु वि एवरं असंवैज्जा नाणियव्वा । धुपयुक्ता नोत्पद्यन्ते शन्द्रियाणां तदानीमभावात् (नो इंदियो इमी से णं भंते ! रयण पनाए पुढवीए तीसाए णिरयावा- धत्ता नववजंतित्ति) नोइन्द्रियं मनस्तत्र च यद्याप मनःपर्याममयसहस्सेसु संखेज्जवित्य मेसु णरएसु किं सम्मदिट्टी
प्त्यभावे एव्यम नो नास्ति तथापि नावमनसश्चैतन्यरूपस्य
सदा भावात्तेनोपयुक्तानामुत्पत्तेनोशन्छियोपयुक्ता उत्पद्यन्त श्त्यु परश्या नववज्जति, मिच्छट्टिी परश्या उववज्जति सम्मा
च्यत इति (मणजोगीत्यादि) मनोयोगिनो वाग्योगिनश्च नोत्प. मिच्छट्टिी गरइया नववज्जति ? गोयमा ! सम्पद्दिष्ट्ठीणे द्यन्ते नत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति ( कायरक्ष्या उववजंति, मिच्छविही गरझ्या नववज्जति, पोस- योगी नववजंतित्ति) सर्वसंसारिणां काययोगस्य सदैव जावाम्मामिच्छदिती रइया नववज्जति । इमीसे णं नंते !
दिति । अथ रत्नप्रभानारकाणामेवोद्वर्तनामनिधातुमाह । म। स्थापनाए पुढवीए तीसाए गिरयावाससयसहस्सेसु संखे
सेणमित्यादि (असमीन उवटुंतित्ति) उतना हि परभवप्रथ
मसमये स्यान्न च नारका असंहित्पद्यन्तेऽतस्ते असंझिनः सन्तो जविस्थ मेसु परइएमु कि सम्मादही गरइया जवटुंति एवं
नोद्वर्तन्त इत्युच्यते " एवं विनंगनाणी न नब्बति" इत्यपि चेव । इमी सेणं नंते ! रयणपनाए पुढवीए तीसाए णिर- भावनीयम् । शेषाणि तु पदान्युत्पादबयाख्येयानि नक्तंच च-- धावाससयसहस्सेसु संखेज्जवित्थमा किरया किं सम्मबिडी
एाम् “असक्षिणो य विनंगि-णो य उव्वट्टणाए वजेजा। दोसु हिपरइएहिं अविरहिया मिच्छट्ठिीहिं परएहिं अविर
वि य चक्खुदंसी, मणव तह इंदियाचत्ति"॥ १॥ अनन्तरं
रत्नप्रजानारकाणामुत्पादे उतर्सनायां च परिमाणमुक्तमथ तेषाहिया, सम्मामिच्छविट्ठीहि परइएहिं अविरहिया ? गोयमा!
मेवसत्तायां तदाह(श्मीसेणमित्यादि केवश्या अणंहरोवयमगसम्पदिष्ठीहि ऐरएहिं अविरहिया मिच्छविट्ठीहिं रइएहिं ति) कियन्तः प्रथमसमयोत्पन्नाश्त्यर्थः। (परंपरोचवाय गत्ति) अविरहिया, मम्मामिच्छद्दिट्ठीहिं रइएहिं अविरहिय वि- उत्पतिसमयापेक्वया व्यादिसमयेषुवर्तमाना(अणंतरोबगाढत्ति)
विवक्कितक्षेत्र प्रथमसमयावगाढाः (परंपरोगाढत्ति) विधविनरहिया वा। एवं अमखेज्जवित्यमेनु वि तिषिण गया जा- |
केत्रे द्वितीयादिकसमयोऽधगाढो येषां ते परम्परोवगाढाः (केवपियवा । एवं सकरप्पनाए वि । एवं जाव तमाए वि । अहे
झ्या चरिमात्ति) चरमो नारकभवेषु स पच नया येषां ते चरभा सनमाए नंते ! पुढवी पंचस अत्तरेस जाव संखेज्जवि
नारकनवस्य वा चरमसमये वर्तमानाश्चरमाः अचरमासिवतरे त्याए कि सम्मविट्ठी गरझ्या पुच्ग, गोयमा! सम्य | ( असपी सिय अस्थि सिय मस्थित्ति ) असंक्षिय उदृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org