________________
नवलखि
दोपधिचा नात्र देदिनि दुःखकारणमस्ति सुखोपना दिति साकादन सुखबोविरोधः प्रतिषेण्यस्यभावेन तु दुःखकारणेन परंपरया । व्यापक विरुकोपलब्धिर्यथा न सनिकर्षादिः प्रमाणमज्ञानत्वादिति साकादत्र ज्ञानत्वा ज्ञानत्वयोविरोधः प्रतिषेध्यस्वभावेन तु ज्ञानत्वव्याप्येन प्रामाण्येन व्यवहितकारणापलन्धिया नासी रोमादिविशेषवान् समीपवर्तिधायक विशेषत्वादिति । अत्र पायकः सा शीतेन प्रतिषेभ्यस्वनावेन तु रोमहर्षादिना शीत कार्येण पारम्पर्येण ये तु नास्त्यस्य दिमजानितरोमहर्षादिविश घूमात् प्रतिषेधस्य हि रोमहर्षादिविशेषस्य कारणं हिमोनिस्तत्कार्य धूम इत्यादयः कारणविकायच रोपवेदास्ते ययासंभवं विश्वकार्योपान्त वनीयाः । र० ३ परि० ॥
उबलब्न- उपझज्य-अव्य० विज्ञायेत्यर्थे, “धम्मस्स सारमुव बकरे य मायं " ० २ अधि० ॥ ज्ञेये प्राप्ये च । वाच० । उवलभत्ता - देशी - तथेत्यर्थे, दे० ना० ॥
उन्नयमग्गा - देशी-वलये, दे० ना० ॥ वलय- देशी सुरते, दे० ना० ॥
( ९४६ ) अभिधानराजेन्द्रः ।
उवल लिय- उपलक्षित- न० उप-बब- भावे-क-क्री कितविशे. पे, ज्ञा० ए अ० ।
उपलाउ - उपलातुम्
ही तुमामि व्य०१४० लालिमाण उपायमान की मादिवासनया (का० १०) सम्पादनाद्वा क्रियमाणे उपभ श० ३३ उ० । “ उवगाइजमाणे जघनालिजमाणे " रा० ॥ उप (तु) उपसम्पत्र० घरमुखस्य तत्वधानकस्य च गोमयादिना र जञ्जति, ज्ञा० ७ ० ॥
उनि पनि त्रि० उप-लिए
१०
३ श्र० । गोमयादिना लिप्ते, झा० १ ० ॥ श्र० म० प्र०] दशा०] बी) उपलीन पी-प्रच्छ, "उन लीला मेहुणधम्मं विवत " आचा० २ ० ॥ उवबुत्रं - देशी - सलज्जे, दे० ना० ॥ उवलेव-नपक्षेप पुं० उप-लिप् घञ् । उपलिप्यतेऽनेनेत्युपलेपः कर्मबन्धे, औ० नावे घञ् । आश्लेषे, सूत्र ०१ श्रु० १ ०२ उ० । संश्लेषे, आचा० १० २ अ० २ ० । उनलेवा उपलेपन० उप-मिप्-न्युद-गोमयादिना सेपने,
-
ग० २ अधि० । “उपत्रेवश सम्मज्जणं करेइ” भ०११२०० उ० "नो उवलेवणादि काऊ णञ्चणं करेश” नि० चू०१ उ० औ०॥ उववज्जमाण - उपपद्यमान- त्रि० यथास्वमुत्पादस्यानेष्वन्यनगरस्योत्पद्यमाने, " चडाईं बायरकापार्ह नववजमाणेहिं लोगे फुगे"
स्था० ४ ग० ॥ उपवाद्यमान- त्रि० वादित्रे, कल्प० ॥
Jain Education International
काम उत्पतिकाम समुपासी " जो जीवो नववज्जिकामो" सूत्र० २ ० १ अ० । उववज्जित्ता - उपपद्य-अव्य० उप पद् ल्यप् । उत्पादकेत्रं गत्वेत्यर्थ भ० १७ श० ६४० ।
उबवण - उपवन न० नवनासन्नवने, ज्ञा० १ अ० । उपनाम-उपपन्न- शि० उप-प उत्पने, “उपयोमासम्मि लोगम्मि "उत० ० "दोच्चं पुढवीए नारगावना"
उववाय
मि० ० ११० । युक्त्या घटमानके, सूत्र० १ ० १ ० । सड़ते पंचा०वि० उप्रेतेि "उचो पावकम्मुण पापकर्मणा उदीर्णः प्रेरितः । उत्त० १०अ० । प्राप्ते, भावे कः । उपपाते, न० १४ श० १ ८० । पत्ता-पत्र उपपातकसरि "देषलोगे देवतार - तारो जवंति " औ० । स्था० ॥
उवात उपपारी श्री० उप-पपपाते, जन्ममि स्था० २ ० । संभवघटने, । विवाहितार्थसंभवव्यवस्थापने, विशे० युकी, "उपपत्तियां तद्भावग्रसाधिका सा स्वयम्यतिरेकादिति श्रममोपपति
का सम्पूर्ण विधित्रणम" अनु० सङ्गती देती, उपाये, प्राप्ती, सिकौ, वाचol विषये, "विसवत्ति वा संगति वा उबवत्तित्ति वा एगठा श्रा० चू० १ अ० ।
33
उववस्य - उपवस्त्र न० अङ्गप्रोक्कणसाधके धौतवस्त्रव्यतिरिक्के द्वितीयेवले सो श्रीमान्दारिताको य पत्रे न शक्नोति साम्बाम्बेन करोति किं या नेति १५७ प्रश्ने यदि सर्व्वथोपवस्त्रकरणशक्तिर्न स्यात्तदा चालेनापि करोतीति सेनप्र० ४ उला० ।
उववाय-उपपात - पुं० उप पत् घञ् हट्टादागतौ, फलोन्मुखत्वे, नाशे, उप समीपमुपपात विषयदे साचस्थाने "आसा सियरे गुरूणमुववायकारए” उत्त० १ ० । समीपे, “श्रारणा नववायवयणनिदेशकरे" व्य० द्वि० ४ ० । सेवायाम्, । "श्राणोववायवयण णिसे चिति" भ० ३ ०३३० । आज्ञायाम, "ठववातो णिद्देसो, आणाविणओ य होति एगट्टा" इति वचनात् " व्य० द्वि० ४ ० । उपपतनमुपपातः । देवनारकाणां जन्मनि, “एगे सववाए" उपपात एक यवनवत्। स्था०१ ठा०| कल्प० । अकामनिर्जरादिजनिते किल्विषादिदेवनवे, नारकन च । स्था० ३ वा० | दर्श० स० । आचा० । अणु० । प्राइजवे, प्रज्ञा० १६ पद । "दोराहं नववाए पत्ता तंजहा देवागं चैव रश्यामं चैव द्वयोजयस्थानयोरुपपतनमुपपातो वर्नसम्म लक्षणजन्मप्रकारद्वय विलक्षणो जन्मविशेषः । स्था० २ ० । स च भावि तथा क्षेत्रोपपातो भयोपपात तत्र क्षेत्रमाकाशो यत्र नारकादयो जन्तवः सिकाः पुरुला वा श्र पतिले भचकर्मसम्पर्क नैरधिकत्वादिकः पार्थः सम्भ पति कर्मर्तिनः प्राणिनोऽस्मिथिति भय इति व्युत्पत्तेः नो भवः प्रययतिरिक्त कर्मसम्पर्कसम्पायनेकित्वादि रहित इति जावकः । स च पुत्रः सिको वा उजयस्यापि यथोक्तलकण नवातीतत्वात् । प्रज्ञा० १६ पद । (१) उपपाते संग्रहः ।
(२) गतीनामुपपातविरहः । (३) सान्तरमिरन्तरोपपातः ।
-
( ४ ) एकसमये कियन्त उपपातास्तत्र नैरयिकाद्येकोनच स्वारिंशीयानामुपपातविचारः ।
(५) नैरविकादीनामात्मोपक्रमादिना उपपातचिन्तनम् । (६) कतिसञ्चिताकतिसञ्चितानामुपपातः एषामल्पबहुत्वविचारः ।
(७) पदकसमर्जितोत्पादस्तदल्पबहुत्वविचारा । ८ ) द्वादशसमर्जिताः ।
(९) चतुरशीतिसमर्जिताः । असुरकुमारादीनां भेदादिनिरूपं च ।
For Private & Personal Use Only
www.jainelibrary.org