________________
उववाय
(१०) नैरविका
नैरवित्पद्यमानानां स्थित्यादि च ।
(९४३)
उपस्थितिभयग्रहणादयः ।
अभिधानर जेन्द्रः ।
(११) कृतादिविशेषनिकेन्द्रियादीनामुपपातचिन्तनम् । तत्र प्रथमद्वितीयादिसमयकृतयुग्मविचारः । (१२) राशियुग्मक्षुद्रकयुग्मादिविशेषणेन नैरयिकादीनामुपपात विचारः ।
(१३) भव्यदेवादीनामुपपानचिन्तनम् ।
(१४) नैरयिकादीनां स्वतोऽस्वतो वा उपपातचिन्तनम् । (२५) रविका कति तनेरधिका कुत
उत्पद्यन्ते ।
मतिदेशथ।
(२३) नैरविण देशस्वर्वतो या उपपातः ।
Jain Education International
(१६) भव्यद्रव्यदेवादयः कुत उत्पद्यन्ते । (१७) महदेवानां द्विशरीरेषूपपादविचारा । (१८) नैरविकादयः कथमुत्यन्त इति चिन्तनम (११) समुधातविशेष केन्द्रियाणामुपपात चिन्तनम् । (२०) पृयादीनां समवहत्य देवलोकेषूपपातः । (२१) राधिकादिषूपपातनचिन्तनम् । - याचित्पत्ति चिन्तनम् । पृथ्वीकायिकेषु पालेश्याविषयविचारः ।
(२२) लेश्यावस्वेनोपपातश्चतुर्विंशतिदण्डकस्य शेषपदाना
(२४) गर्भगतस्य मृत्या देवलोकेपपातः । (२५) कुतो देवा देवलोकेषूपपद्यते। (२६) सोपोर कुमारयोः शोभनाशोभनयस्थम । (२७) नैरयिका नैरविकेषूपपचानां कचिदस्यतरो ऽपरो महाबेदतः ।
(२८) पूर्वोधि काहीनामा पुष्करसंवेदन | (२६) भाग सबै उपपन्नपूर्णः । (३०) अविवितथामस्यानां देवलोपपातः । (१) सत्वानामुपपातविरहादयश्चिन्त्यन्ते । तत्रादौ इयमधिकारसंग्रहणि गाथाबारसचवीसाई, संतरयं एगसमयको व । जब्बट्टणपरजविया - जयं द्वेव च आगरिसा ||
प्रथमं गतिषु सामान्यत उपपातविरहोद्वर्तनाविरहस्य च द्वादश मुर्ताः प्रमाणं समन्तरं नैरधिकादिषु पारि या विरस्य चतुवैिशति गतिषु प्रत्येकमादी वक्तव्याः । ततः ( संतरत्ति ) सान्तर नैरयिकादयः उत्पद्यन्ते निरन्तरं येतितरमेकसमयेन नरविकादयः प्रत्येक कति नृत्पद्यन्ते कति चोद्वर्तन्ते इति चिन्तनीयं ततः कुत उत्पद्यन्ते नारकादयः इति चिन्त्यते तत ( उव्वट्टण त्ति ) नैरयिका दय उत्ताः सन्तः कुत्रोत्पद्यन्ते इति वक्तव्यं तदनन्तरं कति ज्ञागावशेषेऽनुयमानायापि जीवाः पारमि कार्य तथा कतिभिरापर्यंत आचक इति वितायाम
फक्त एाः संग्रहणी गायासंक्षेपा (२) एतदेव क्रमेण विवरीषुर्गतीनामुपपातविरहमाहनिरयगणं ते केवरिया वाप ता गोयमा ! जहां एक समयं उक्कोसेणं वारसमुदुन । तिरियगणं जंते केवयं कालं विरहिया उपा पचता ? गोमाज एवं समयं पार समुना मयांका विराय जयवाण
!
!
देवगणं
उबवाय गोमा जनेणं एवं समयं उकासेणं भारसमुदुता व कार्य विरहिया उपवाणं पता ? गोयमा ! जहन्ने एवं समयं उकासेणं बारसमुदुत्ता । सिद्धिंग ई जंते! केवइयं का निरामिणा पहला १ गां माग्ने एवं समयं उसे उम्मामा निरयगईयां भ केवइयं कालं विरहिया उच्चट्टाए पत्ता ? गोयमा ! जहमें एगं समयं उकासेणं वारस मुहुत्ता मायगई नंते! केप का विरडिया उपट्टणाए पकता ? गोयमा ! जहन्नेर्ण एवं समयं उके मेणं बारममुदुत्ता एवं तिरिया देवगइए वि ।। निरयगतिर्नाम नरकगतिमा जीवस्य सौदयिको भावः स चैकः सप्तपृथिवीव्यापि नेति । एकवचनेन सप्तानाञ्च पृथिवीनां परिग्रहः णमिति वाक्याबङ्कारे नदन्तेति गुर्वामन्त्रण परम कल्याणयोगिन् ! (केवस्यति ) कियन्तं कालं विरहिता शु न्या प्रप्ता उपपातेन उपपतनमुपपातस्तदन्यगतिकानां सत्वानां नारकत्वेनात्पाद इतिज्ञावः तेन प्रज्ञप्ता प्ररूपिता जगवता श्रन्यैश्व ऋपनादिनिस्तीर्थकरैः एवं प्रश्ने कृते भगवानाह । गौतम ! जघन्यत एकं समयं यावत्कर्षतां दशमुहूर्तात्रय प्रेरक श्राह । नन्वेकस्यामपि पृथिव्यामग्रे द्वादशमुहूर्त्त प्रमाण उपपातविरहो न वक्ष्यते चतुर्विंशतिमुहूर्त्तादिप्रमाणस्य वक्ष्यमाणस्वात् ततः कयं सर्वपृथिवी समुदायेऽपि द्वादशमु प्रमाणम् । प्रत्येकमनाचे समुदायेऽनावादिति न्यायस्य श्रवणात् । तदयुक्तं वस्तुतत्वापरिज्ञानात् । यद्यपि हि नाम रत्नप्रनादिष्वेकैक निर्मा दिप्रमाण उपपात वरदो पहले तथापि या सप्तापि पृथिव्याः समुदिता उत्पपातविरहचिन्त्यते तदा स द्वादशहा एस अन्यतेादशमुहूर्तानन्तरमवश्यम न्यतरस्यां पृथिव्यामुत्पादसम्भवात्तथा केवल वेदसोपलब्धेः । यस्तु प्रत्येक समुदायावायास कारण कार्यधर्मानु गमचिन्तायां नान्यत्रेत्यदोषः । यथा नरकगतिद्वादशमह कर्पत उपपासेन विरदिता उक्ता एवं तिर्यमनुष्यदेवगत योऽपि । सिगतिस्तत्कर्पतः पएमा सानुपपातेन विरहिता एवमुझर्तनाऽपि नवरं सिद्धानोद्वर्त्तन्ते तेषां साद्यपर्यवसितकालतया शाश्व तत्वादिति सिद्धिरुद्वर्तनया विरहिता वक्तव्या। गतं प्रथमद्वारम् । दानीं चतुर्विशतिरिति द्वितीय द्वारमनिधित्सुराद(१) रयप्पना पुढविनेरइयाणं जंते ! केवइयं कालं विरहिया नववा पत्ता ? गोयमा ! जहनेणं एवं समयं नकोसे ची मुहुत्ता | सकरप्पनापुढविणेरइयाणं ते! केवइयं का विरहिया उच्चारणं छाता ? गोयमा ! जहने
व समर्थ होमे सतराईदियाणि वायुपनाए पुदवीए ऐऐइयाण जंते! केवश्यं कालं विरहिया नववारणं पत्ता गोया ! जम्नेणं एवं समयं उक्को अधमासं । पंकपजापुढविणेरड्याणं जंते ! केवइयं कालं विरहिया जनवाएं पम्प्रत्ता ? गोयमा ! जहमेणं एवं समयं उक्कोसे मासं । धूमप्पजापुढविणे रइयाणं जंते ! केवइयं काविरहिया बागां पाता गोयमा जमे समयं उक्कोसेणं दो मासा तमादविशेयानं केवश्यं कालं विराहिया नववाएं पत्ता ? गोयमा ! जहां
For Private & Personal Use Only
www.jainelibrary.org