________________
( ९४१ ) अभिधानराजेन्द्रः ।
बसाई
नागतं भुवावीणादिकमरिहं सांघातिक प्रतिवे पारपराङ्मुखमिति कथं तत्तत्र कारणत्वमवलम्बेत निर्व्यापारस्यापि तत्कल्पने सर्व सर्वस्य कारणं स्यात् । श्दमेव भावयन्ति ॥ स्वव्यापारापेकिणो हि कार्ये प्रति पदार्थस्य कारणत्वव्यवस्था कु
स्वप्रतीति श्रन्ययम्यतिरेकायसेयो हि सर्वत्र कार्यकारमानावस्ती व कार्यस्य कारणव्यापारसज्यपेावेव युज्येते कुम्नस्य कुम्भकारव्यापारसज्य पेज्ञाविति । ननु चातिकान्ताना गोषत्वेऽपि व्यापारः कथं न स्यादित्यारेकमधरयन्ति
व्ययतयोस्तयोर्व्यापार परिकल्पनं न्याय्यमतिप्रसरिति । सयोरविकान्तानागतयोग्रह शाखंवेदनमरणयोः प्रतिप्रसकि मेव नावयन्ति । परंपराव्यवहितानां परेषामपि तत्कल्पनस्य निवारयितुमशक्यत्वादिति परेषामपि रा
दीनां तत्कल्पनस्य व्यापारकल्पनस्य । अथान्वयव्यतिरेकसमधिगम्यः कार्यकारणभावस्ततो व्यवधानाविशेषेऽपि यस्यैव कार्य मन्वयभ्यतिरेकावनुकरोति तदेव तत्कारणमन्यथा व्यवधानाविशेपेऽपि किन कृशानुपत्र स्थित एच शर्कराणनिकरोऽपि धूमकारणं स्वाततो नातिप्रसति नन्दन्ययस्तद्भावे भा. यः स चात्रायारूपेच जसा वेदनमरणयोरभाव एयस बेदा तत्कार्योत्पादन अथवा तोरेव तयोस्तत्कार्यो पत्तेरन्वयः कर्ष न स्यादिति साईडशोऽयं रावणादिभिर यस्यास्य सत्यमस्त्येव व्यतिरेकतरिक्त इति कोऽयं म्यतिरेको नाम तदभावेऽभाव इति जमदारना कथं स्यात्तदभाव एव सर्वदा प्रबोधादेर्भावात् स्वकाले स्वभावतस्य नास्त्येवेति कथं व्यतिरेकः सिद्धिमधिवसेदिति न व्यवहि. शयोः कार्यकारणभावः संजयति सहचरहेतोरपि स्वनायकार्यका रणेषु नान्तर्भाव इति दर्शयन्ति । सहचारिणोः परस्परस्वरूपपरियानाम्यानुपपत्तेः सहोत्पादेन तत्पतिविप सहचर हेतोरपि प्रोक्तेषु नानुप्रवेश शर्त । यदि हि सहसंचरणशीलयोस्तुनोस्तादात्म्यं स्थात्तदा परस्परपरिहारेण स्वरुपा रोपनो न भवेदच तदुत्पत्तिस्तदा पौर्वापर्येोपादासहोत्पादो न स्यात् नचैवं ततो नास्य प्राप्तेषु स्वनावकार्यकार इदमन्दमन्युत्पत्तिनिमित्तं साध पाल्पाविरुकोपब्धिमुदाहरन्ति ध्वनिः परिण तिमान् प्रयत्नानन्तरीयकत्वाद्यः प्रयत्नानन्तरीयकः स परिणतिमान्यथा स्तम्नः यो वा न परिणतिमान् स न प्रयत्नानन्तरीयको यथा वान्ध्येयः प्रयत्नानन्तरीयकञ्च ध्वनिस्तस्मात्परिणतिमानिति व्याप्यस्य साध्येनाविन्दस्वेपािधयैण चेति । अत्र ध्वनिः परिणतिमानिति साध्यधर्म्मविशिष्टधनिधानरूपा प्रति प्रयत्नानन्तरीयकत्वादिति हेतु यः प्रय स्नानन्तरीयक इत्यादि तु व्याप्तिप्रदर्शन साधय स्तम्भयेीष्टान्ती प्रयत्नानन्तरीयका व्यनिरित्युपनयस्तस्मात्परिणतिमानिति निगमनम् । यद्यपि व्याप्यत्वं कार्यादिदेनामप्यस्ति साध्येन व्याप्यत्यन्तयापि तथेह विहितं कि तु साम्येन सदात्मीतस्वकार्यादिरूपस्य प्रयत्नानन्तरीयकस्यादे स्वरूपमित्यदोषः ॥ अथ कार्याविरुकोपलभ्यादनुदाहरन्ति अस्य गिरिनिकुजे धनजयो धूमसमुपलम्नादिति कार्यस्येति । साम्येनाविरुद्धस्योपलब्धिरिति पूर्वसूत्रादिदोसर धानुवर्त्त जीयम् भविष्यति वर्षे तपाविधचारिचायिलोकनादिति कारण स्येति तथाविधेति सातिशयोन्नतत्वादिधर्मोपेतत्वं गृह्यते । उदेयति मुहम् तिष्यतारका पुनर्वयदर्शनादिति पूर्वपर स्पेसि तिष्यतारकेति पुनद्पूर्वपूर्व फागुनीनामुपलब्धेरित्युत्तरचरस्येति । अस्ती सद्
Jain Education International
उपलबि
कारफलरूप विशेषः समास्वाद्यमानरसविशेषादिति सहचरस्येति साहात्योढा विरुद्धका परंपरा पुनः से भवन्तीयमचान्तर्भावनीया तथा कार्यकार्याकोप कार्या विरुद्धपलब्ध अन्तर्भवतीति योगः अनूदत्र कोशः कमशोपलम्भादिति कोशस्य हि कार्य कुशूलस्तस्य चाविरुदं कार्य कुम्भ इति एवमन्याऽप्यत्रैवान्तर्भावनीया ॥ श्रधुना विरुद्धोपलविभेदाना॥विश्कोपलब्धिस्तु प्रतिषेधप्रतिपक्षी सप्त प्रका रोते । प्रथमप्रकारं प्राक् प्रकाशयन्ति । तत्राद्या स्वभावविरुकोपनधिरिति । प्रतिषेध्यस्यार्थस्य यः स्वभावः स्वरूपं तेन सड़ यत्साचाद्वितस्योपसन्धिःस्वनावपिकोपादाहर न्ति नात्येव सर्वकान्तोनेकान्नस्योपसम्भादिति । स्पष्टो दि सर्वकामानेकान्तयोः साकाविरोधी प्राधानावयोरिव । मन्ययम नुपलब्धिहेतुरेव युक्तो यावान् कश्चित्प्रतिषेधः स सर्वोपलब्धिशिति वचनादिति चेतन्मही मसमुपसम्नानाच स्यात्र देतुत्वेनाउपन्यासात् । अथ बिरुरूयोः सधैकान्तानेकान्तयो स्पर्शयोरिव प्रथमं विरोधः स्वभावानुपलब्ध्या प्रतिपन्न इत्यनुपसन्धिमूलत्वात्स्वभावविरोधोपलब्धेरनुपलब्धिरूपत्वं युक्तमेवेति
सायमणि भूधराई। साधने च धूमादायभ्यते सतीमनुमानं प्रवर्तत इति प्रत्यकत्वादम प्रत्यहं किन स्यात् विरुकोपराकारं प्रद शेषानाख्याति । प्रतिषेध्यवियनामुपसन्धयः पदिति प्रतिषेध्येनार्थेन सह ये साक्काद्विरुद्धास्तेषां ये व्याप्तादयो व्याप्यकार्यकारणपूर्वपरोत्तरचरसद बरास्तेषामुपलब्धयः पहन यन्ति विप्लप निर्विरुरू कार्योपनर्विकारो लब्धिर्विरुरू पूर्व चरोपलब्धिर्विरुद्धोत्तरच रोपलब्धिर्विरुरूसहचरो पलब्धिश्चेति । क्रमेणासामुदाहरणान्याहुः । विरुद्धव्याप्तोपलब्धियथा नास्त्यस्य पुंसस्तत्वेषु निश्चयस्तत्र संदेहादिति । अत्र दि जीवादित्यच निश्वयः प्रतिषेयस्तनिधस्तेन व्याप्तस्य संदेहस्योपलब्धिः । विरुष्कार्योपलब्धिर्यथा न विद्य तेऽस्य क्रोधाद्युपशान्तिर्वेदनविकारादेरिति वदनविकारस्ताम्रशादिरादिशब्दादधरणादिपरिषदः । अत्र च प्रतिषेच्या क धापामस्तद्विरुद्रस्तदनुपशमस्तत्कार्यस्य वदनधिकारादेश्य सन्धिः विकारणोपधिया नास्य महरसत्यं च स मस्ति रामकालुष्याका द्विसानसंपन्नत्यादिति प्रतिषेयेन सरु सत्यं तस्य कारणं रागद्वेषाच्याक द्वितानं तत्कुरितानिधाना। सियासत्यं साधयति तथ्य सिभ्यसत्यं प्रतिषेधति । विरोधानामिष्यति पुष्पतारा रोहिण्युध्मादिति । प्रतिष ध्यायेद्गमस्तद्विरुको मृगशी बौदयस्तदनन्तरं पुनर्वयुदयस्यैव प्रायात्पूर्वदि पस्तस्योपरिचरो पलब्धिर्यथा नोदगान्मुहूर्तात्पूर्वं मृगशिरः पूर्व्वफाल्गुन्युदयादिति । प्रतिषेत मृगशीपदयस्तमयोदयोऽनन्तरमादयादेरेव जाततरबरः पूर्वयुदयस्तस्पर्धिह चरोपलब्धिर्यथा नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति प्रतिबेभ्येन हि मिथ्याज्ञानेन सह विरुद्धं सम्यग्ज्ञानं तत्सहचरं स म्यग्दर्शनं तच्च प्राण्यनुकम्पादेः कुतश्चिल्लिङ्गात्प्रसिभ्यत्सहश्वरं सम्यग्वानं साधयति । इयं च सप्तप्रकारापि बिरुकोपलब्धिः ॥ प्रतिषेध्येता साकाविरोधमात्यांचा परंपरचा विरोधाम्रयणेन त्वनेकप्रकारा विरुकोपलब्धिः संभवत्यत्रैवानियुक्तैरन्तनघनीया । तद्यथा कार्यविरुकोपलब्धिर्व्याप कविकोपलब्धिः का रणपिरितियं भवति कार्यवि
For Private & Personal Use Only
www.jainelibrary.org