________________
( ९४०) उवलंन अन्निधानराजेन्द्रः।
नवलद्धि उववंच-उपनम्न-पुं० उप-बभ-घञ्-मुम् । लाने, विशेझाने करलाभः तथाहि शशब्दं श्रुत्वाऽपि न तेषामेषा लब्धिरुपजाच । जीवाद्युपत्नम्नो वाच्यः । आ० म०प्र०।
यते यथायं शङ्खशब्द शक्ति एवं शेषेन्द्रियेष्वपि जावनीयम् । संनवन-उपलब्ध-त्रि० उप-बन्न-क्त । परिझाते, " अहणं स झिनां पुनरर्थ पकाकरमर्थोपसम्भकास एवाक्षरबानो यथा शङ्खहोश उघनको, तो पेसंति तहानूपहिं अन्नानच्छेदं पेहेहि" सूत्र०
शब्द इति निश्चये पुनर्भजना शङ्खशब्द एवायं शार्ङ्गशब्द एवाय१७०४ अ० २००। यथावस्थितस्वरूपेण विझाते, दशा
मिति वा निश्चयगमनं स्याद्वा न वा एवं शेषेडियेष्वपि भाव१० अ०।रा ।
नीयम् ॥ ०१०।
अथोपलब्धि प्रकारान्तरतो दर्शयति । उपलब्धेरपि दैविध्यमनवनकपुप्यपाव-उपलब्धपुण्यपाप-त्रि उपलब्धे यथावस्थित
विरुकोपलब्धिर्विकोपलब्धिश्चेति । न केवलमुपसमध्यनुपलस्वरूपेण विझाते पुण्यपापे येन स उपलब्धपुण्यपापः । तत्वतो
ब्धियां भिद्यमानत्वेन हेतोद्वैविध्यमित्यपेरर्थः अविरुकोविविज्ञातपुण्यपापे, दशा० १० अरा।
रुरुश्वात्र साध्येन साई रुष्टब्यस्ततस्तस्योपलब्धिरिति । आनवलकि-नपनधि-स्त्री० उपसम्भनमुपलब्धिः काने, विशे०।।
द्याया भेदानाहुः । तत्राविरुकोपलब्धिर्विधिसिकौ षोदेति ॥ उपलब्धिः पञ्चविधा "सारिक्खधिवक्खे विवक्खोभवे अोवमा
तानेव व्याख्याति । साध्येनाविरुझानां व्याप्यकार्यकारणपूर्वगमतो य” उपलब्धिः सादृश्यतो विपक्षत उन्नयधर्मदर्शनत औप- चरोत्तरचरसहचराणामुपलब्धिरिति । ततो व्याप्या विरुकोपम्यत श्रागमतश्च ।। अधुना सादृश्यतो विपक्वतश्चोपलब्धिमाह-- सब्धिः कार्याविरुकोपलब्धिः कारणाविरुद्धोपलब्धिः पूर्वच सारिक्खविवक्खेहि य, सजति परोक्खेवि अक्खरं कोई। राविरुझोपलब्धिः उत्तरचराविरुकोपलब्धिः सहचराविरुको. सवोरबाडुलेरा, जह अहि नउत्रा य अणुमाणे ॥ पलब्धिरिति षट्प्रकारा जवति । तत्र हि साध्यं शब्दस्य परिकश्चित्परोकेऽप्यर्थे सादृश्यादकर लभते यथाशावलियबाहुले.
णामित्वादि तस्याविरुकं व्याप्यादि प्रयत्नान्तरीयकत्वादि व. याकराणि तथाहि कश्चित् शावक्षेयं दृष्ट्वा तत्सादृश्यात्परोकें
क्ष्यमाणं तपसब्धिरिति । अथ निदान षते। विधिसिकौ स्वभा. ऽपि बाहुलेय तदकराणि लभते । ईदृशो बाहुलेय इति तथा क
वकार्ये एव साधने साधीयसी न कारणं तस्यावश्यतया काविद्वैपक्ष्येण परोकेऽर्थे तदकर लभते । यथा अहिदर्शनान्नकुला- योत्पादकत्वान्नावात्प्रतिबकावस्थस्य मुर्मुरावस्थस्य वा धूमनुमाने नकुनदर्शनाद्वा सर्पानुमाने। संप्रत्युभयधर्मदर्शनत उन्नया
स्यापि धूमध्वजस्य दर्शनात् । अप्रतिबद्धसामर्थ्य मुग्रसामग्रीक करलब्धिमाह--
च तगमकमिति चेदेवमेतत्कि तु नैतादृशमाग्दशावसातुं शएगत्ये नवनके, कम्मि वि उन्नयत्थ पच्चओ होइ।
क्यमिति तन्निराकर्तुं कीर्तयन्ति । तमस्विन्यामास्वाद्यमानादा
घ्रादिफलरसादेकसामग्रयनुमित्या रूपाद्यनुमितिमभिमन्यमान. अस्सतर खरसाणं, गुलदहियाणं सिहरिणी॥
रभिमतमेव किमपि कारणं हेतुतया यत्र शक्तेरप्रतिस्खलनमपरकस्मिश्चिदुभयधर्मा याऽनुमितिः उभयावयवयोगिनि वा एक- कारणसाकट्यं चेति । तमस्विन्यामिति रूपाप्रत्यवत्वसूचनाय स्मिन्नर्थे उपलब्धे उन्नयत्र परोके प्रत्ययस्तदक्करबाभो नवति यथा शक्तरप्रतिस्वजनं सामर्थ्यस्याप्रतिबन्धः । अपरकारणसाकल्यं अश्वतरे वेगसरे दृऐ खरस्य अश्वस्य च प्रत्ययस्तदकरलाभो शेषनिः शेषसहकारिसंपर्कः रजन्यां रस्यमानात्किन रसात्तजनयथा वा सिखरिण्यामुपलब्धायां गुरुनः प्रत्ययो गुरुद- कसामयनुमानंततोऽपि रूपानुमानं नवति। प्राक्तनो हिरूपक्षणः ध्य करनाभः।
सजातीयरुपान्तरक्षणबवणं कार्य कुर्वन्नेव विजातीयं रसन्नऔपम्यत उपलब्धिमाह--
क्षण काये करोतीतिप्राक्तनरूपकणात्सजातीयोत्पाद्यरूपक्कणान्त
रानुमानं मन्यमानैः सौगतरनुमतमेव किंचित्कारणं हेतुर्यस्मिन् पुव्वं पिअणुवलको, घिप्पइ अत्यो न कोइ अोवम्मा।
सामर्थ्याप्रतिबन्धः कारणान्तरसाकल्यं च निश्वेतुं शक्यते ॥ नह गो एवं गवयो, किंचिविसेसेण परिहीणो॥
अथ तन्नैतत्कारणात्कार्यानुमानं किं तु स्वभावानुमानमदः ईदृशपूर्वमनुपलब्धोऽपि कोऽप्यर्थ औपम्याद् गृह्यते यथा गोरवं
रूपान्तरोत्पादसमर्थमिदं रूपमीझारसजनकत्वादित्येचं तत्स्वमवयो नवरं किंचिद्विशेषेण परिहीनः कम्बलकविरहित इत्यर्थः।
भावभूतस्यैव तजननसामर्थ्यस्यानुमानादिति चेन्नन्वेतदपि अयं नावमा यया गौस्तथा गवय इति श्रुत्वा कालान्तरेणाट.
प्रतिबन्धाभावकारणान्तरसाकल्यनिर्मयभन्तरेण नोपपद्यत एव व्यां पर्यटन गवयं दृष्ट्वा गवयोऽयमिति यदकरजातं लभते पषा तन्निश्चये तु यदि कारणादेव कस्मात्कार्यमनुमास्यते तदा कि श्रौपम्योपलब्धिः । इदानीमागमत जपलब्धिमाह--
नम पुश्चरितं चेतस्वी विचारयेत् । पवमस्त्यत्र गयात्रादिअत्तागमप्पमाणेण, अक्खरं किंचि अविसयत्थेवि । त्यादीन्यव्यभिचारनिश्चयादनुमानान्यवेत्युक्तं नवति । अथ पूर्वजविया नविया कुरवो, नारगदिवलीय मोक्खो या ।। चरोत्तरचरयोः स्वनावकार्यकारणहेत्वनन्तरभावाद्भेदान्तरत्वं भाताः सर्वज्ञास्तत्प्रणीतागम प्राप्तागमः स एव प्रमाणमाप्ता
समर्थयन्ति । पूर्वचरोत्तरचरयोर्न स्वनावकार्यकारणभावी तयोः गमप्रमाणं तेन अविषयेऽप्यर्थे किंचिदकर लभते यथा नव्योऽज
कालव्यवहितानुपझम्नादिति । साध्यसाधनयोस्तादात्म्येसति । व्यो देवकुरव उत्तरकुरवो नारका देवलोको मोकः चशब्दादन्ये
स्वजावहती तपुत्पत्तौ तुकार्य कारणे वाऽन्तर्भावो विभाज्यते नच भावाः । श्यमत्र भावाना । आप्तागमप्रामाण्यवशात्तस्मिन
चैतत्तादात्म्यं हेतु समसमयस्य प्रयत्नानन्तरीयकत्वपरिणामितस्मिन् वस्तुनि योऽक्षरलाभो यथा जव्य इति अजव्य इति
त्वादेरुपपन्न तत्पत्तिश्चान्योन्यमध्यवहितस्यैव धूमधूमध्वजादे: देवकुरव इत्यादि सा आगमोपलब्धिः । एषा सर्वायुपन्धिः
समधिगता नतुव्यवहितकास्यातिप्रसक्तः । ननु कामव्यवधानेसंझिनां भवति असंझिनां तु का वार्तेत्यताह--
इपि कार्यकारणनावो नवत्येव । जाग्रदोधप्रबोधयोभरणारिणनस्मोण असन्नीण, अत्धं लंभे वि अक्खरं नस्थि ।
योश्चतथा दर्शनादिति प्रतिजानानं प्रझाकरं प्रतिक्तिपन्तिानचाति
क्रान्तानागतयोर्जाग्रहशासंवेदनमरणयोः प्रबोधोत्पत्तौ प्रतिकाअत्यो चिय मन्नीणं तु, अक्रवरं निच्चए भयणा ।। रणत्वं व्यवहितत्वेन निर्व्यापारत्वादिति। अयमर्थः जाग्रहशासंअसंझिनामर्थलाभेऽपि अर्थदर्शनेऽभ्युत्सन्नेन एकान्तेन नास्त्य- वेदनमतीत सुप्तावस्थोत्तरकालभाविज्ञानं वर्तमानं प्रतिमरणं वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org