________________
उवरिभासा अभिधानराजेन्द्रः ।
नवरोह उपरिजासा-नपरिनाषा-स्त्री० गुरोर्भाषणानन्तरमेव विशेष- जवरुवरि-उपर्युपरि-अव्य० निरन्तरमर्थे, " स्वरुवरितरंगदभाषणरूपायां भाषायाम, " अंतरभासाए उपरिभासाए जं| रियप्रतिवेगचक्खुपहभोच्चरंत" प्रश्न०३ छा। किंचि" ध० २अधि।
उवरोह-उपरोध-go उप० रुध्-घञ्-आवरणे, अनुरोधे, य्या. उच (प) रिम-उपरितन-त्रि० ऊर्द्धभव, स्था० १० ठा।
घाते, वृ०१ उ.। वाधायाम, विशे० । संघटनादौ, "नूत्रोवरीनवरिमनवरिमगेविज-उपरितनोपरितनौवेय-पुं० नवानां प्रैवे- |
हरहिए" भूतानि पृथिव्यादीनि नपरोधस्तत्संघटनादिनक्वणः । यकाणामम्तिमे, स्था० एग
श्राव०४०। परचक्रेण बेष्टने,। उवरिमउवरिमगेवेन्जविमाणपत्यर-उपरितनोपरितनोवेयविमा-| प्रामादेरुपरोधे सति निकाटनादिविधिमाह । नमस्तट-पुं० नवमे अवेयकविमानप्रस्तटे, स्था० ए ठा० ।। (सूत्रम् ) गमगमस्स वा जाव रायहाणी य बाहिया । नवरिमग-उवरिमक-पुं० उपरिमा एव उपरिमकाः । उपर्यु- सेणं संनिविट्ठ पेहायं कप्पइ निग्गंयाण वा निग्गंधीण वा परिवर्तिदेवलोकनिवासिषु देवेषु, “ बहुययर उयरिमगा
तदिवसं निक्खायरियाए गंतुं पमिपत्नए नो से कप्पा तं उहुंच सकप्पथूभार" श्रा०म०प्र०। विशे० ।
रयाणं तत्येव उवायणाइ वित्तपजो खल निग्गयो वा निम्गनवरिममाऊमगवेज-नपरिममध्यमवेय-पुं० अष्टमे प्रैवेयकदेवे, स्थान ६ ठा।
थी वा तं रयणिं तत्थेव नवायणाश्नवातिएतं वा साइज्जति बरिममझिमगेवेजविमाणपत्यड-उमरिममध्यमवेयविमान- | से मुहतो वि अक्कममा णो आवज्जइ वा उम्मासिय परिहा. प्रस्तट-पुं० अष्टमे प्रैवेयविमानप्रस्तटे, स्था० ठा। रहाणं अणुग्घाश्यं ।। उपरिमहिडिमगेविज-उपरिमाधस्तनोवेय-पुं० सप्तमे वेयके,
अस्य संबन्धमाह । स्था०६ ठा।
नवरोहनया कीरइ, सप्परिखे पुरवरस्स पागारो । नवरिमहिडिमगेविजक्मिाणपत्थम-उपरिमाधस्तन|त्रयविमान
तेण र सुत्तण सुत्तं, अणुअत्तइ जग्गहो जंव ।। प्रस्तट-पुं० सप्तमे विमानप्रस्तटे, स्था० ६ ठा० ।
पूर्वसूत्रे प्राकारः प्राकारपरिखा चोक्ता स च प्राकारः सपरिखेउरिमहिन-उपरिमाधस्तन-त्रि ऊधिोवर्तिनोः, "उव
ऽपि पुरवरस्योपरोधः परचक्रेण वेष्टनं तद्भयाक्रियते तेन कार
णेन र इति पादपूरणे ततः सूत्रमिदमारज्यते । यथावग्रहः पूर्वरिमटिले सुखुड़गपयरेसु" उपरिमो यमवधीकृत्योर्द्ध प्रत
सुत्रेज्योऽनुवर्तते अव्यवच्चिन पवागच्मुन्नस्तीति भावः । असो रवृद्धिः प्रवृत्ता श्रधस्तनश्च यमवधीकृत्याधः प्रतरवृद्धिः
यथा रोधके राजावग्रहमनुज्ञाप्य बहिर्निगम्यते प्रविश्यते वा प्रवृत्ता ततस्तयोरुपरितनाधस्तनयोः तुझकप्रतरयोः शेषापे
तथानिधीयते । अनेन संबन्धेनायातस्यास्य व्याख्या । सशब्दोर क्षया लघुतरयोरज्जुप्रमाणायामविष्कम्भयोस्तिय॑ग्लोकमध्य
थशब्दार्थ अथ ग्रामस्य वा यावाजधान्या चा यावत्करणानभागवतिनोः, । भ० १३ श०४ उ०।
गरस्य वा खेटस्य वा इत्यादिपरिग्रहः । एतेषामन्यतरस्य बहिः नवरिमागार-उपरिमाकार-पुं० उपरितनेषु उत्तमाङ्गादिरूपेष्वा
सेना राइस्कन्धाचार रोधकं त्वासन्निविष्टं प्रेक्ष्य दृष्ट्वा कल्पते कारेषु, " तेसि णं दाराणं उवरिमागारा सोबसविहेहिं रयणेहिं
निर्ग्रन्थानां निर्ग्रन्थीनां वा तहिवसं निकाचर्यायां गत्वा प्रत्याउबसोनिया" रा०।
गन्तुं नो नैव (से)तस्य विवक्तिस्य भिक्कोः कल्पते तां रजनी नवरियतन-नपरितन्न-न गृहस्य पीउबन्धकल्पे स्थाने, “जंबू- तत्रैवोपाददाति उपाददनं वा स्वादयात सद्विधा आद्यानिष्कामन् दीवप्पमाणा लवरियतलेण" भ०२श०८ उ०।
जितसीमानं राजसीमानं च विसुम्पन आपद्यते चातुर्मासिकं नवार-नपरितन-त्रि० उपरिशब्दात् । मिडकुल्लौ भवे ।। परिहारस्थानमुद्धातिकमिति सूत्रार्थः । अथ भाष्यविस्तरः। ६३ । भवेऽर्थे नाम्नः परौ श्ल उस इत्येतौ मिती प्रत्ययौ भवत सणादी गाम्मिहिई, खित्तप्पायं इमं वियाणित्ता। इति नवार्थे श्वप्रत्ययः । ऊर्द्धभवे, प्रा०। " उवरिखे तारारूवे असिवे प्रोमोयरिय-जयवका णिग्गमे गुरुगा ॥ चारं चरति" स्था०९० अनु० । “नवरिमं सुयं वापर नव- क्वचितूमासकल्प केत्रस्थितीत सेनापरचक्रमत्र समायास्यति रिखं सुयं जहा दसवेयानियस्स आवस्सगं" नि० चू०१एन। आदिशब्दादशिवमवमौदर्य म्लेच्गदिभयं षा भविष्यति । एव. उबरुकंत-उपरुध्यमान-त्रि० उप-रुध्-कर्मणि-यक-शानन्। मादी कारणे पश्चादपि गमिष्यतीति कृत्वा प्रमागतमेव ततः समनूपाषुधेः ८।४।७। इति उपः परस्य कर्मणि को वा | केत्रान्निर्गन्तव्यं कथं पुनरनागतं तज्ज्ञायत इत्याह केषस्योत्पातः पके उपरुधिज्जंत । निरुध्यमाने, आत्रियमाणे, प्रा०। परचक्रायुपञ्चसूचकानि बिनानीत्यर्थः। तान्तिवद्दिकचक्रवानं नवरुद-उपरोध-पुं० यस्तु नारकाणामङ्गोपाङ्गानि भनक्ति सोऽ- | धूमायते । अकाने तरूणं पुष्पफनानि जायन्ते महता शब्देन
भूमिः कम्पते । समंततः क्रन्दितकृजिताः शब्दाः श्रूयन्ते इस्यात्यन्तरीमत्वादुपरौज इति । षष्ठे परमाधार्मिके, भ० ३ श०६ |
दीनि मन्तव्यानि एवं केत्रोत्पातमम विज्ञाय निर्गन्तव्यम् । अथ ३० । तत्स्वरूपं यथा
न निर्गच्छन्ति ततोऽशिवे अवमौदर्ये बोधिकनये परचक्रागमने नंति अंगमंगाणि, ऊरू बाहू सिराणि करचरणा। हातेऽपि निर्गमनमकुर्वतां चतुर्गुरुकाः।। कप्पेंति कप्पणीहिं. नवरुघा पावकम्मरया ।। ७५ ॥ आणाणो य दोसा, विराहणा होइ संजमायाए। अथोपरुडाण्याः परमाधार्मिकाणामङ्गप्रत्यङ्गानि शिरोबाहरुका
असिवाहिम्मि परुविते, अधिकारो होइ सेणाए । दीनि तथा करचरणांश्च भञ्जन्ति मोटयन्ति पापकर्मणः कल्प-1 आझादयश्च दोषाः विराधना च संयमात्मविषया भवति संयनीभिः कल्पयन्ति पाटयन्ति तत्रास्त्येव पुःखोत्पादनं यत्ते न | मविराधना शुळे भक्तपाने अलन्यमाने अनेषणीयम् गृहीयादि. कुर्वन्तीति ॥ सूत्र० १७०५ अावाआ चू० । प्रश्न।। त्यादिका श्रात्मविराधना परितापमहावुःखादिका यदा वाशि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org