________________
( ९३४ ) निधानराजेन्द्रः ।
उवमाण
स राजशब्द वाच्य इति प्रतिपत्तेरप्युपमानफलत्यप्रसके। अथात्र तच्छब्दवाच्यता इत्यतिदेशवाक्यादेव प्रतिपन्नेति नातिप्रसस्तिर्हि गौरिव गवय इत्यतिदेशवाक्यागोसर शार्थस्य यवशब्दवाच्यतापि प्रतिपद्येति नोपमानप्रमाणफलता अयं स गवयशब्दवाच्य इति प्रतिपत्तेः । तस्मात् स्मृतिरूपत्वादस्याः प्रतिपत्तेर्नैतस्या जनकस्य प्रमाणतेति अनुमानान्तर्भावप्रतिपादनं न दोषायेत्यलमतिविस्तरेण ॥ सम्म० । सूत्र० ।
उपमादोस - उपमादोष-पुं० हीनाधिकोपमाभिधानलक्षणेत्रदोषे, आ०म०द्वि० । यत्र हीनोपमा क्रियते यथा मेरुः सर्व पोपमः । अधिकोषमा वा क्रियते यथा सर्पपो मेरुसन्निभः अनुपमा वाऽभिधीयते यथा मेरुः समुद्रोपम इत्यादि । अनु० । विशे० । यथा काञ्जिकमिव ब्राह्मणस्य सुराऽपेया ॥ वृ०१३० । उमय उपमित० उप-मि- साहयानुयोगिनि यथा चन्द्रवन् तस्य चन्द्रसरस्यानुयोगित्वात् ॥ पाच ॥ उप-मि-भावेनाप्रत्ययः । उपमाने, विशे० ॥ उपमीयतेगोपमित कात्करणे निप्रत्ययः
स्योपमितं क्षेत्रोपमितम् । आ० म० प्र० ॥
उपाय उपयाचितकर्मणि उपार्थिवे त । उपगम्य याचने, न० देवाराधने, स्था० १० ० । पूजाच्युपगमपूर्वक प्रार्थने, ज्ञा०८ श्र० ।
उवयाण - उपयान- न० सामीप्यन गमने सूत्र० १० २ अ० । लवयार- उपचार -पुं० [उपचरणमुपचारः उप-पर-घन् । । ग्रहणे अधिगमे, “उपयारसद्वचयत्यं पगडिया प्रति । उवयारोन्ति वा अहीतं ति वा श्रागमियंति वा गृहीतंति वा एगहूं" । नि० ० १ ० । चिकित्सायाम्। पूजायाम, पंचा० ६ विव० कल्प० । ज्ञा० । औ० । रा० । देवतापूजायाम्, प्रश्न० सं०३ द्वा० पत्रवणसरसुरभिमुकपुष्फपुंजोवयारकलिते " चं २० पाहु० । आराधनाप्रकारे, द० अ० । सुखकारिक्रियाविशेषे, प्रव० ६ द्वा० । अन्यक्रियाकलापे, पो० १२ विव० । लक्षणायाम, ८०७ अध्या०लणय क्यार्थत्यागेनाऽन्थार्थयोचने, असदारोपे अष्ट० । उपचरणम। श्रधर्मणि, ६०७ अध्या० । यथा
जो ते धम्मसदो, सो उवयारेण निच्छरण इहं । जहसीह सहसी पाहेश्वरात् ॥ एए ॥ यस्तेषु तान्तरीयधर्मेषु धर्मशब्दः स उपचारेण परमार्थेन निजनशासने कथं यथा सिंहः सिंहे व्यवस्थित प्राधान्येनोपचारत: उपचारेनान्यत्र माणवादी यथा सिंहमा नवकः उपचारनिमित्तं च शौर्यक्रौर्यादयः धर्मे त्वहिंसायाधानादय इति गायार्थः ॥ दश० १ अ० । व्यवहारे, स्था० ४ ना० । “णिउणजन्ते वयारकुसला" विपा० २ श्र० । उपचरितवस्तुव्यवहारे, यो० वि० । बोकव्यवहारे, झा० १ ० । जं० ॥ श्रादेशे श्र० म० द्वि० । कल्पनायाम्, विशे० । उपयारो-उपचारतस्प्रध्य कल्पनामात्रेणेत्यर्थे, “उपचार श्रो वित्तस्स विणिगमणं सरुवओ नत्थि " विशे० ॥ उपपारंग- उपचारक- पुं० प्रतिज्ञागरके नि० ० ११ ३० । उवयारग्ग- उपचाराग्र- न० उपचरणमुपचारः तेनोपचारेण करदम्भायात्रे नि० ० १ ० (तदूव्याख्या अग शब्दे उक्ता ) उवयाच्छल - उपचारच्छल न० औपचारिके प्रयोगे मुखप्रतिषे
।
Jain Education International
उवरि
पेन प्रत्यवस्थानरूपे उसने यथा मञ्चाः क्रोशन्ति इत्युक्ते पर प्रत्यवतिष्ठते कथमचेतना मञ्चाः क्रोशन्ति मञ्चस्थास्तु पुरुषाः क्रोशन्ति । स्या० ।
उपचार मित्तग-उपचारमात्रक न० लोकोपचारे एव केवले "उवचरइ कोणतितो, श्रहवा उवयारमित्तग एइ" वृ०१ उ० ॥ उवयारसय-उपचारशत- न० औपचारिकवचनचेष्टादिशते, " उवयारसयबंधणपउत्ताश्रो " । तं । नवयारोवेयन-उपचारोपेतत्व-नाम्यरूपे तृतीयेस वचनातिशये, स० । श्र० । उपयासि - उपजालि-पुं० द्वारवत्यां वसुदेवस्य धारण्यामुत्प जालिभ्रातरि सच द्वार नगर्यो वसुदेवस्य धारण्यां देव्यां जातः पञ्चाशत्कन्याभिः परिणीतोऽरिष्टनेमे रन्तिके - जितः द्वादशाङ्गान्यधीत्य षोडशवर्षपर्य्यायो मृतः शत्रुञ्जये सिद्धः । शेषं यथा गौतमस्य इत्यन्तकृद्दशासु चतुर्थवर्गे द्वितीये अध्ययने प्रतिपादितम् । अन्त० ४ ० ॥ राजगृहे नगरे शिकस्य राहो धारयां ज्यामुत्यन्ने पुत्रे च सच राजगृहे श्रेणिकस्य धारण्यां जातः अष्टकन्याः परिणायितः श्रमणस्य भगवतो महावीरस्यान्तिके प्रवजितः एकादशाङ्गान्यधीत्य षोडशवर्षाणि श्रामण्यपरिपाकं प्राप्य कालं कृत्वा वैजयन्ते विमाने देवतयोपपत्रः डामितिथिति परिपाल्य महावि सरस्वतीति अनुरोपपातिकदशाप्रथमे पर्ने द्वितीयेऽध्ययने सूचितम्। अनु डवर उपरति स्त्री० उप-रम-किन विरती, स्था० १ डा० ।
-
श्राचा० । स० ।
उबरम - उपरम् - पुं० उप-रम्- घञ्-श्रवृद्धिः । उपरमणमुपरमः। नियमे विशे० विरमे, दर्श० ।
जवरय - उपरत - त्रि० उप-रम्-त । निवृत्ते । कल्प० । स्था० | उत्त० । “ न हणे पाणिणं पाणे, मपवेराउ उवरए उपरतो निवर्तितः । उत्त० ६ श्र० । प्रायः सावद्ययोगेभ्यो निवृत्ते, आव० ४ श्र० । “ उबरया मेहुणा उ" उपरता मैथुनादू धर्मात् श्रष्टादशविकल्पब्रह्मोपेताः । श्राचा० २ श्रु० । उप सामीप्येन रतः । व्यवस्थिते, "एत्थोवरए मेहावी सव्वं पा वं कम्मं झोसेत्ति" श्राचा० १ ० ३ ० २० । “ एत्थो वरण ते भोसमा अय सधीति स "अत्राखिन् साथ यारम्भे कर्त्तव्ये उपरतः संकुचितगात्रः । श्रत्र चाहते धर्मे उपरपदंड उपरदाद-पुं० प्राणिनः आत्मानं वा दी व्यवस्थिते उपरतः पापारम्भात् । आचा० १० ५ श्र० ।
95
ति दण्डः । स च मनोवाक्कायलक्षणः उपरतो दण्डो येषान्ते तथा । निवृत्तदण्डेषु, “उवरयदंडेसु अणुवरयदंडेसु वा सोवहिपसु वा गिरुवहिपसु वा आचा० १ ० ४ अ० १३० अवश्यमे हुए उपरतमैथुन त्रि० मैथुनापरते, " से उप्परगा समयमि वह गिरास से उवरयमेहुणे चरे" श्राचा० २० उपराग उपराग पुं० उप-रज-म्-उपरञ्जने, ग्रहणे, "ससि रविगहोय रागविसमेसु प्र० २ ० "चंदसुरोवरागो गहणं भाइ श्राव० ४ श्र० । स्था० । ( गहणशब्दे वक्तव्यता वदयते )
""
बरि- उपरि-य अत्रे हत्य मंदरयूलिया उचरि चत्तारि जोयणाई " स्था० ४ ठा० । उत्तरकाले, " गहणादुवरि पयतो " ध० २ अधि० । उपरिशदर्थे, "उकिट्टवा गांवरिसवसरणविरुवस्स " पंचा० २ विव० भ० । प्रशा० ।
For Private & Personal Use Only
www.jainelibrary.org