________________
उवमाण अभिधानराजेन्छः ।
उवमाण प्रमाणान्तरानिष्पाद्यविशिष्टफसजनकत्वात् प्रमाणान्तरमुपमानम् | र्थाधिगन्तृत्वाभावात् प्रमाणं न भवति तथा हि यथा गौस्तथा अत्र प्रतिविधानम् ॥ उपमानस्य त्वपूर्वार्थाधिगन्तृत्वाभावात् प्रा.
गवय इति वाक्यादू गोसदृशार्थसामान्यस्य गवयशब्दवामाएयमेव न संभवति नन्वस्यापूर्वार्थविषयता प्रागुपदर्शितैव स
च्यताप्रतिपत्तेरन्यथा विसदृशमहिण्याद्यर्थदर्शनादप्ययं सगत्यमुपदर्शिता नतु युक्ता तथा हि तस्य विषयः सादृश्यादिविशि
वय इति संज्ञासंझिसंबन्धप्रतिपत्तिः किं न भवेत्तस्माद्यथा यो गौस्तद्विशिष्टं वा सादृश्यमुपदर्शितं तश्च भूयोऽवयवासामान्य
कश्चिदङ्गदी कुण्डली छत्री स राजेति कुतश्चिदुपश्रुत्यायोगमकणप्रतिपादितं न च सामान्यं तद्योगो वा वस्तु संनव- झादादिमदर्थदर्शनादयं स राजेति प्रतिपद्यते न चासौ प्रतितीति प्रतिपादितं तत्सद्भावेऽपि प्रत्यक्तविषयतया परैस्तस्येष्टिःक
पत्तिः प्रमाणमुपवाक्यादेवानन्दादिमतीर्थस्य राजशब्दवाथमुपमानगोचरत्वेनागृहीतार्थवाहित्वं प्रामाण्यनिबन्धनं नवेत्
च्यत्वेन प्रतिपन्नत्वात् तथेहापि यथा गौस्तथा गवय इत्यति सादृश्यज्ञानस्य चोत्पत्तावयं क्रमः पूर्व तावद् गोगवययोर्विषाणि- देशवाक्यात्संबन्धमवगत्य गवयदर्शनात्संकेतानुस्मरणे सस्वादिसादृश्य गवि प्रत्यक्वतः प्रतिपद्यते पश्चात् गवयदर्शनान
त्ययं स गवयशब्दवाच्योऽर्थप्रतिपत्तेरप्रमाणमुपमानम् । यदि न्तरं यद्विषाणित्वादिसादृश्य पिएमेऽस्मिन्नुपलभ्यते मया तत्
पुनरतिदेशवाफ्यात्संबन्धप्रतिपत्ति भ्युपगम्यते पश्चादप्यय गव्यप्युपलब्धमिति स्मरति तदनन्तरं गवि विषाणित्वादिसाह- स गवयशब्दवाच्यस्तथापि प्रत्ययो न स्यात्तदपरनिमित्ताश्यप्रतिसंधानं जायते अनेन पिएमेनसदृशो गौरित्येवं च स्मात- भावात् दृश्यते च तस्माद्गृहीतग्रहणानेदं प्रमाणम् । अथामेतत् ज्ञानं कथं प्रमाणं प्रवेत् । यदि च गवि प्रत्यकेणोभयगतं तिदेशवाक्यात पूर्वाङ्गात्सदृशार्थस्य गवयशब्दवाच्यता साविषाणित्वादिसारश्यं प्राग् न प्रतिपन्नं भवेत् प्रतिपन्नमपि यदि मान्येन प्रतीता गवयदर्शनानन्तरं तु गवयविशेष तच्छन्दवाविस्मृतं नवेत् तदा गवयदर्शने सत्यपि परोक्के गवि नैव साह- च्यत्वेन पूर्वमप्रतीतं प्रतिपद्यत इति न गृहीतग्राहिता असदेइयज्ञानमुपजायेत असो विषाणित्वादिसाश्यं पूर्वमेव गवि प्रत्य- तत् सस्नेहितगवयविशेषविषयस्य शानस्य प्रत्यक्षतयोपमाकेणावगतमिदानी गवयदर्शनात् तत्रैव स्मर्यते तन्न गृहीतग्राह- नत्वानुपपत्तेर्गवयदर्शनोत्तरकालभावि त्वयं स गवयशब्दवाणात् सादृश्यकानं प्रमाणम् । अथ पूर्वप्रत्यकेण गांगतमेव साह- च्योऽर्थ इति तज्ज्ञानं तत्प्रत्यक्षबलोत्पन्नत्वात् स्मृतिरेव न इयमवगतं गवयदर्शनेन तु तद्गतमेवोजयगतसादृश्यप्रत्तिपत्ति- | प्रमाणम् । किं च गवयविशेषस्य गवयशब्दवाच्यता यद्यस्तु गवयदर्शनानन्तरं सादृश्यज्ञानतिबन्धनति गृहीतग्राहितया। तिदेशवाक्यान्न प्रतिपन्ना कथं तर्हि गवयविशेषदर्शन उपजाते प्रमाणमुपमानम् । असदेतत् पूर्वमुजयगतसादृश्यप्रतिपत्ती गवय
कस्मादस्य तच्छन्दता यस्यैवार्थस्य संबन्धग्रहणकाले येन दर्शनानन्तरमप्यप्रतिपत्तिस्तदनुसंधानप्रतिपत्तेरप्यसंजवात् । न
सह संबन्धोऽनुभूतस्तस्यैवार्थस्य तेन सह संबन्धे तच्छब्दहि गवयपिएमदर्शनानन्तरं प्रागप्रतिपन्ने तत्सादृश्येऽश्यपिाने अनेन
वाच्यता कालान्तरेऽपि दृश्यते ततःसामान्येन संकेतकाल पव सरशोऽश्वप्रतिपत्तिः कदाचिदपि भवन्ति तस्मात् प्रागध्यक्काबग- संबन्धः प्रतीतः पश्चादूगवयदर्शन उपजाते संकेतमनुसृस्यायं तसादृश्ये प्रतियोगिग्रहणाद्व्यवहारमात्रप्रवृत्तिरेव तदा प्राक् तद- स गवयशब्दवाच्योऽर्थ इति प्रतिपद्यते इत्यभ्युपगन्तव्यमेतेनोप्रवृत्ति प्रतियोग्यपेकत्वात् तस्य वातादिव्यवहारवत् न च तत् पयुक्तोपमानस्तु तुल्यार्थग्रहणे सति विशिष्टविषयत्वेन संबन्धं प्रामाण्यं युक्तप्रमानामियत्ताभावप्रशक्तः एवं धूमदर्शनास्मर्यमा
प्रतिपद्यत इत्यपि निरस्तं विशेषस्य संकेतकालानुभूतस्य णाग्निसंचन्धितयाऽध्यक्कानवगतप्रदेशे तदयोगव्यवच्छेदमवगम
व्यवहारकालानुगमावाच्यत्वाश्च । यश्च शब्दप्रभवप्रतिपयन्ती प्रतिपत्तिरुपजायामानाऽनुमितिः प्रमाणतां यथा समासा
त्तावर्थः प्रतिभाति स एकशब्दवाच्यो न त्वविशेषस्तत्र दयति न तथा सादृश्यप्रतिपत्तिःगवाख्यधर्मिप्रतिपत्तिकास पव
प्रतिभालक्षणज्ञाने असतस्तत्र शब्दस्याप्रतिभासनान्न विशेषः नूयोऽवयवसामान्ययोगकणस्य सादृश्यप्रतिपत्तेस्तेन प्रत्य
शब्दवाच्यतायामसौ गवयशब्दवाच्य इति विशेषस्य वाच्यकेप यथादेश इत्यादिवचनमयुक्ततया व्यवस्थितम् । किं च । प्रतिपत्तिः सादृश्यविकल्पयोरेकीकरणाद् भ्रान्तिरन्यापूर्वानुयदि सादृश्यज्ञानं गृहीतग्राहित्वेऽपि व्यवहारमात्रप्रवर्तनात् द्भताकारपरामर्श इति दृश्येयमसौ गवयशब्दवाच्य इति प्रतिप्रमाणं तर्हि वैसाश्यज्ञानमपि सप्तमं प्रमाणं भवेत् रश्यप- पत्तिः कथं भवेदतिदेशवाक्यश्रवणसमये विशेषे संबन्धाप्ररोके सादृश्यधीरप्रमाणान्तरं यदि वैधय॑मर्हति तोवम- तिपत्तेः प्रतिप्रत्यभ्युपगमे या विशेषेऽपि सामान्यत्वस्मृतिरेप्येवं प्रमाणं किं न सप्तमम् । तथा सोपानझानात कामतः वेति कुतः प्रामाण्यमुपमानस्य । यदू गौरिव गवय इति प्रथमाकान्तं पश्चादाक्रान्ताद्दीघे महत् म्हस्वं चेत्याद्यनकं- गोगवययोरतिदेशवाफ्यात्सादृश्यमात्रप्रतिपत्तिः संशासंशिप्रमाणं प्रसक्नमिति कुतः प्रमाणषटकवादः संगतो भवेत् । संबन्धप्रतिपत्तिस्तूपमानात्तदप्यसमीक्षिताभिधानं यतो गवदृश्यमानव्याक्षेपं चेदू दृष्टज्ञानं प्रमाणान्तरं तत् पूर्वमस्मादि- यदर्शनानन्तरमयं स गवयशब्दवाच्य इति प्रतिपत्तिरुपजा. त्यादिप्रमाणान्तरमिष्यताम् । अप्रमाएये चास्य पक्षधर्म- यते इयं च तावदध्यक्षप्रतिपत्तिः फलश्रुतातिदेशवाक्यस्य त्वाचभावप्रतिपादनं सिद्धसाधनमेवाप्रमा वा प्रमाणस्या- प्रभ्रष्टसंस्कारस्य वा तत्सदभावेऽप्यस्यानुत्पत्तविशेषश्चाध्यक्षनुमानस्वानभ्युपगमादू । यदा च प्रत्यक्षेण प्रतिपशेऽपि गवा- विषयत्वानभ्युपगमाञ्च अतिदेशवाक्यस्मरणसहायस्य गवयश्वादी भूयोऽवयवसामान्ययोगं तद्वियोगवाच्यं मूढः सह- दर्शनस्य तत्प्रतिपत्तिजनकत्वे स्मर्यमाणशब्दवाच्यत्वमिशासहशव्यवहारं न प्रवर्तयति तदा विषयदर्शनेन विषयिणो त्यतिदेशवाक्यमेव तजनकमभ्युपगतं भवेत् न वर्शनं न हि व्यवहारस्य साधनात् वैरुप्यसद्भावादनुमानप्रमाणता सम- यत्राध्यक्षप्रवृत्तिमत्तत्र शब्दस्मरणसहितमपि प्रवर्तते यथा स्त्येव तथा हि गवाश्चादौ विषाणाद्यवयवसामान्ययोगसि- चखुर्शानं गन्धस्मरण सहायपरिमलप्रतिपत्तावतिदेशवाक्याच द्धियोगो वा प्रागुपलब्ध इदानीं स्मर्यमाण इति नासिद्धता संबन्धाप्रतिपत्तावपरस्य तत्प्रतिपत्तिर्निमित्तस्याभावात् अयं हेतोः प्रवृत्तिर्व्यवहारविषयश्च एवार्थोऽत्र दृष्टान्तोऽस्तीति स गवयशब्दवाच्य इति पूर्वानुभूतपरापर्शन प्रतिपत्तिन नान्वयव्यतिरेकयोरप्यभावस्ततो न वै तस्यानुमानत्वमित्या- स्यादपि त्वयं गोदृश इत्येव भवेत् न चतत्प्रतिपत्तिरन्यथानुदिपक्षधर्मत्वाद्यसंभवप्रतिपादनमसंगतव्यवहारसाधनपक्ष- पपनैव प्रमाणान्तरमुपमाख्यमेतत्प्रतिपत्तिजनकं प्रकल्पनीय धर्मत्वादेःप्रसाधनानैयायिकोपवर्णितमप्युपमानमनधिगता- यः कुण्डली स राजेति श्रोतातिदेशवाक्यस्य तदर्शनान्तरमयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org