________________
उभोगपरिभोगाइरित्त
तिचारे, ते आत्मोपभोगातिरिकेन परेषां स्नानभोजनादिरनये दएको भवति । अयं च प्रमाद व्रतस्यैवातिचार इति । उपा० १२० । उबजोगपरिजोगाइग्ग- उपनोगपरिनोगातिरेक-पुं० उपनोगपरिगयोरतिरेक अधिकमुपभोगपरिभोगातिरेका प्रमा दचरितस्यातिचारे पर कि स्वोपयोगियोऽधिकानाम् समोदकमकादीन्युपयोगाङ्गानि तमागादिननेव्यानि अन्यथा हि खिद्वादयस्तानि प्रञ्जते ततञ्चात्मनो निरर्थककर्मबन्धादिदोष अयमवित्प्रमादतिस्थाति
(९३२) अभिधानराजेन्द्रः ।
चारः । ६०र० । श्रा० ।
सपनोग्यच - उपयोग्यत्यन० उपनोगयोग्यतायाम् । स० । उनमा उपमा- स्त्री० उपमानमुपमा उप-मा-भावे-भ-भ-नेन गययेन सदशो गौरिति सादृश्यप्रतिपत्तिरूपे प्रमाणभेदे ॥ उक्तं च ॥ " गां दृष्ट्वाऽयमरण्येऽन्यं, गवयं वीक्षते यदा । भूयोऽव यवसामान्य - नाजं वर्तुलकण्ठकम् ॥ १ ॥ तस्यामेव त्ववस्थाय यदि ज्ञानं प्रवर्तते । नैतेन तुल्यो ऽसौ गोपिएक इति सोपमेति ॥ २ ॥ " श्रुतादिदेशवाक्यसमानार्योपलम्भने, संज्ञासंज्ञिसम्बन्धज्ञाने च । स्था० ४ ० ॥ उपमीयतेऽनेन दार्शन्तिकोऽर्थ इ. त्युपमा । ६० १० | सूत्र० । शक्रस्य देवेन्द्रस्य देवराजस्य प्रथमाप्रमहिष्याम् । स्था० वा० । खाद्यविशेषे, जी ३ प्रति० । श्दामी मदश्यमाने प्रश्नव्याकरणानां प्रथमेऽध्ययने च । स्था० १० वा० माण-उपमान न०पम। यतेऽनेन दार्शन्तिकोऽर्थ इत्युपमान दृष्टान्ते । द० १ अ० । प्रसिद्धसाधर्म्यात्साध्यसाधने, यथा गौवयस्तथा। सू० १० १२० उपमानोपमेयये साहश्यालम्बने । सम्म० । ( औपम्यजेदा ओवम्म शब्दे वदयते ॥
1
उपमानस्य प्रमाणान्तरताविचारः ॥ उपमानमपि प्रमाणान्तरं तस्य लक्षणं यथा 66 _श्यमानादन्यत्र विज्ञानमुपजायते । साध्यस्योपाधितमानमिति स्मृतं पयोमुपमान पिसाऽर्थे यति यथा गययदर्शनं गोस्मरणस्येति भस्यायमर्थः येन प्रतिपात्रा गौरुपलब्धो न गवयो नवातिदेशवाक्यं गौरिव गवय इति तं तस्वादयां पर्यटतः गवयद प्रथमे उपजायते परोक्षगचि सायानं अनेन सदृशो गौरिति तडुपमानमिति । तस्य विषयः सादृश्य. विशिष्ट परोको गौस्तदिशि या सादश्यं च वस्तुतमेव प दाह । " साद्दश्यस्य च वस्तुत्वं न शक्यमववाधितुम् । यो. ऽषयवसामान्य - योगो जात्यन्तरस्य तदिति” अस्य चानधिगतार्थाधिगन्तृतया प्रामाण्यमुपपन्नं यतो गवयेन प्रत्यकेण गवय
99
विषयतरसंनिहितोऽपि भारीशिष्टं वा सादृश्यम् । यदपि तस्य पूर्व गौरिति प्रत्यक्षमतस्थापि गवयोऽत्यन्तमप्रत्यक एवेति कथं गवि तदपेकं तत्सादृश्यज्ञानम् । तदेवं गवयसदृशो गौरिति प्रागप्रतिपत्तेरनधिगतार्थाधिगन्तृपरोक्षे गवयदर्शनात् सादृश्यज्ञानम् । तदुक्तं "त स्माद्यत्रमते तत्स्याद, सारश्येन विशेषितः। प्रवेयमनुमान स्प सवासवते प्रत्यक्षावयुद्धे, सारस्य वि
Jain Education International
स्मृती विशिष्टस्यान्तोस रूपमानप्रमाणता ।। प्रत्य बधादे, स्मयंमाणे च पर्यके विशिष्टविषयत्वेनानुमा आणति" प्रत्यपत्वात् सविकल्पकत्वाचा माप्यनुमानं हेत्वभावात् । न च स एव दृश्यमानो गवयविशेषः तद्गतं वा सादृश्यं हेतुरुभयस्यापि धर्मिणा सह प्रतिबन्धाभा वानवाप्रतिबन्धो हेतुरतिप्रसङ्गात् न च गोमत्त्वं सादृश्यं गौर्वा हेतुः प्रतिहार्यैकदेशस्यात् न च सायमा प्राकृ प्रमेषेण सम्ब
उवमाण प्रतिपक्ष न्यान्ययप्रतिपचिमन्तरेण देतेोः साध्यतिपादकत् देवं गतार्थदर्शने व पश्यतः सारश्येन विशिष्टे गवि पक्षधर्मत्वग्रहणं सम्बन्धानुस्मरणं यान्तरेण प्रतिपतिरुप जायमाने नानुमानेसवतीति प्रमाणान्तरमुपमानमत "न तस्यानुमानत्वं धर्मासंभवात् प्राणप्रमेयस्य सादृश्य, न धर्मत्वेन गृह्यते ॥ वयमाणं नानुमापकम् । प्रतिझार्यैकदेशत्वा - फोगतस्य न लिङ्गतः ॥ गवयश्चापि सम्बन्धा -- गोन्विच्छति सादश्यं नच पूर्वेण पूर्व एं ये एक स्मिन्नपि श्ये, द्वितीया पश्यतो बने सारन सकश्मि स्वदेवोत्पद्यतेमितिरिति नैयाचिका भूयमाणलक्षणमभिदधति प्रसिसाधर्म्यात्साध्यसाधनमुपमानमिति । श्रोपमानमिति सत्यनिर्देशः प्रससाधम्र्यादिया गम पूथिकासिकि दर्शिता श्रागमस्तु यथा गौस्तथा गवय इति एवं प्रसिकेन साधर्म्यप्रसिके संस्कारवान् पुरुषः कदाचिदराये परिभ्रमन् समानमर्थ यदा पश्यति तदा तज्ज्ञानादागमादितसंस्कार प्रबोधसङ्गतः स्मृतिगसो गयय इत्येवं रूपा स्मृतिसाद्रियार्थस
गोसोऽयमिति हनमुत्पाद्यते तथेन्द्रियार्थसि तज्जनकत्वेनास्य प्रत्यक्षप्रमाणताप्रसक्तेः । न च शब्देन सार्द्धं यथो समुत्पादयदेतच्छादयते अव्यपदेश्यपदाध्यादारात अन्य पूर्व नपा प्रसङ्गस्तस्य यथोक्तफलजनकत्वाद विनानावसम्बन्धस्मृतिपूर्वकस्य परामर्शज्ञानस्य विशिफलजनानाम नमः विमानावसम्बन्धस्मृतिपूर्वकं गोदस्य गवयशब्दवाच्य नाभ्यस्यादि गोदामा तिरिति चेत् न तस्य सन्निधीयमानगोशहशपिएमविषयत्वेनाप्युपपत्ते निश्चितधान्यः साध्यप्रतिपक्षिन
माना साहश्यपिएकादव्यतिरिक्तः गोसदृशसद्भावनिश्चायकं प्रमाणमस्ति न चात्र व्यतिरेकी हेतुः समस्ति सपनासत्वप्रतिपादकप्रमाणात नाचिनाभावसंधानुस्मृतितिरहितेऽपि चागमे गोसदृशो गवय इति सकृदुश्चारिते उत्तरकाल गोसदृशपदार्थदर्शनात् अयं स गवयशब्दवाच्य इति प्रतिपत्तिर्भवतीति मानुमानमेतत् संज्ञासंज्ञिसम्बन्धात्यागमन भत् ब्दस्य तज्जनकस्य तदाऽभावात् शब्दजनितं च शाब्दं प्रमाणमितिव्यवस्थितं प्रा शब्दप्रतीतत्याच्छादमिति येनुमानस्याप्येयमभावप्रक्तिः अम्मिसाम्यस्य प्रात प्रत्यप्रती नमानसादायनिसामान्ये अनुमानप्रवृत्तिरिति अ तीतार्थप्रतिपादकत्वादनुमानेन प्रमाणं भवेत् न च विशिए देशाद्यवच्छेदसाधक साधकत्वेनास्या प्रमाण्यमितरत्रापि समान स्वातयादि विधीयमानमिविषयत्वेन स्वप्रतिपाद्यमिदं प्रतिपादयति आगमस्यसचिसिपिएमविषये न भागमात् संज्ञासंबन्धः प्रतीयते ततः यशस्व साधकतमत्वं तदेव शाब्दं फलं न च विप्रतिपत्यधिकारेण संज्ञासंसिंहाने पतत्समस्तवा हिसंपन्धस्येन्द्रियेणाभिकर्षात् न सधियाविषय त्वात्तस्य तदेव संज्ञासंज्ञिसंबन्धप्रतिनियतरूपं फलं यतः समुपजायते तदुपमानं आद व सूत्रकारः सात्यसाधनमिति साध्यं विशिष्टं फलं तस्य साधनं जनकं यत् तडुपमानं एवं सारूप्यज्ञानवत्सारूप्यस्याप्यमानत्वं न पुनः संज्ञासंज्ञिसंबन्ध - ज्ञानस्य फलाभावात् न च देयादिज्ञानमस्य फलं प्रत्यक्षादिफलत्वात् । तथा हि हेयादिज्ञानं पिएमविषयं तश्चेन्द्रियार्थसन्निकर्षापज्ञायते यथा प्रत्यक्ष फलमनुमानं विशिफल जनवाद
For Private & Personal Use Only
www.jainelibrary.org