________________
(९३१) उवभोगपरिनोग
अनिधानराजेन्डः।
उवभोगपरिभोगाइरित्त तिबो गोदादिपक्कफलानि वा तथा अपक्वौषधिनवणत्वमिदं कोऽतिचारो निरवद्यत्वात्तद्भवणस्येति सत्यम् किं त्वाद्यावतीच प्रतीत सनित्तसन्मिश्राहार इति पागन्तरं सचित्तन समिश्र चारी सचेतनकन्दफमादिविषयाबितरे तु शाव्याद्यौषधिविषया आहार सचित्तसन्मिश्राहारः वयादिपुष्पादिना सम्मिश्र तथा इति विषयकृतो नेदोऽत एव मूत्रसुत्रे "अप्पलिओसहिभक्षणदुष्पौषधेर्नवणतो पुष्पक्का अश्विन्ना इत्यर्थः तद्भवणता तथा ये" त्याद्युक्तं ततोऽनाभोगातिक्रमादिनाऽपकौषधिन्नकणमतिचारो नुच्छीषधिनकणता तुच्ग घसारा मुझफलीमनुतयः अत्र महती
ऽथवा कणिकादेरपक्वतया संभवत्सचित्तावयवस्य पिष्टत्वादिविराधना अल्पा च तुष्टिीनिरप्यैहिकोऽप्यपायः संभाव्यते । नाऽचेतनमिदमिति बुवा नक्कणं व्रतसापेकत्वादतिचारः। . "पत्थ संगरकायगो उदाहरणम्-पगो खेत्तरक्खगो से गानोखा
पकै षधिभक्तणनावना तु पूर्वोक्तव तुच्छौषधिभतणे त्वित्थं न राया निग्गी खायंतं पेच्च ततोपमिए ताखाय रन्नो कोन
तुच्छौषधयोऽपक्काः दुष्पक्काः सम्यकपक्काः वा स्युर्यदाद्यौ पक्की ग्गण पोट्टे फानिय कतियाओ स्वाश्याओ होजात नवार फेणं
तदा तृतीयचतुर्थीतिचाराज्यामेवास्योक्तत्वात्पुनरुक्तत्वदोषः अथ अन्नं न किंचि भत्थि एव नोजनत" इति गतम् ।आव०६०॥
सम्यक्पक्कास्तदा निरवद्यत्वादेव कातिचारता तद्भवणस्येति सत्यं सचित्तस्तत्मतिरकः, संमिश्रोऽनिषवस्तथा ।
किंतु यथाऽऽद्यद्वयस्योत्तरध्यस्य च सचित्तत्वे समानेऽप्यनोपुष्पकाहार इत्येते, दैतीयीके गुणवते ॥ ५० ॥ पन्योषधिकृतो विशेष एवमस्य सचेतनौषधितान्यां समानत्वेऽसह चित्तेन चेतनया वर्तते यः स सचित्तः । तेन सचित्तेन
पि अतुच्छतुच्छत्वकृतो विशेषो दृश्यस्तत्र च कोमलमुमादिफनीप्रतिबद्धः संबकस्तत्प्रतिबकः । सचित्तेन मिश्रः सवलः संमिश्रः।
विशिष्टतृप्त्यकारकात्वेन तुच्छाः सचित्ता एवानानोगादिना अभिषवोऽनेकाव्यसधाननिष्पन्नः पुष्पको मन्दपक्कः स चासा
तुम्जानस्य तुच्छौषधिनकणमतिचारः । अथवास्वन्तावधनीरुतया याहारश्चेत्यतीचारादद्वैतीयोके हितीये स्वार्थे श्कण गुणवते
चित्ताहारताज्युपगम्ता तत्र च यत्तृप्तिकारकं तदचित्तीकृत्यापि जोगोपनोगपरिमाणाख्ये केया इति शेषस्तत्र सचित्तः कन्दमूल
नक्कयतु सचेतनस्यैव वर्जनीयत्वान्युपगमाद्यत्पुनस्तृप्तिजनना
समर्थाअप्यौषधी सौल्येनाचित्तीकृत्य नुले तत्तुच्छौषधिनकणफलादिः पृथिवीकायादि । इह च निवृत्तिविषयीकृतेऽपि सचि
मतिचारः । तत्र भावतो विरतेर्विराधित्वाद्रव्यतस्तु पालितत्वादिसादी प्रवृत्तावतिचारामिधानं व्रतसापेकस्यानाभोगातिक्रमादि
ति पञ्चाशकवृत्तौ । अथ नोगोपनोगातिचारानुपसंहरन् जोगोपनिबन्धनप्रवृत्या अष्टव्यमन्यथा भङ्ग एव स्यात् । तत्रापि कृतसचिसपरिहारस्य कृतसचितपरिमाणस्य वा. सचित्तमधिकसचित्तं
भोगवतस्य लकणान्तरं तमतांश्वातिचारानुपदर्शयितुमाह ॥ वाऽनाजोगादिना स्वादतः सचित्ताहाररूपः प्रथमोऽतिचारः ।
अमी जोजनमाश्रित्य, त्यक्तव्याः कर्मतः पुनः। भादारशब्दस्तु दुष्पक्काहार इत्यस्मादाकृष्य संबध्यः एवमत्तरे- खरकर्म त्रिघ्नपञ्च, कर्मादानानि तन्मलाः ॥ ११ ॥ वष्याहारशब्दयोजना जाव्या १ सचित्तप्रतिबकः सचेतनवृक्का
अमी उक्तस्वरूपाः पञ्चातिचारानोजनमाश्रित्य त्यक्तव्या दिसंबको गुन्दादिः पक्कफलादिर्वा सचित्तान्त/जः खजूराम्रादिः तदाहारो हि सचित्ताहारवर्जकस्यानानोगादिना सावद्या
हेयाः । अथ कर्मतस्तानाह-तत्र भोगोपनोगसाधनं यदूषव्यं हारप्रवृत्तिरूपत्वादतिचारः । अथवा बीजं त्यक्ष्यामि सचेतन
तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते स्वात्तस्य कटाहं त्वचेतनत्वाद्भक्तयिष्यामीति धिया पकं खजूरा
कारणे कार्योपचारात् इति व्याख्यानान्तरं पूर्वमुक्तमेव । ततश्च दिफवं मुखे प्रक्विपतः सचित्तवर्जकस्य सचित्तप्रतिबकाहारो
कर्मतः कर्माश्रित्य लोगोपनोगोत्पादकव्यापारमाश्रित्येत्यर्थः । द्वितीयः । २। संमिश्रोऽपरिणतजमादिराकदामिमीजकपू
पुनः खरं कोरं यत्कर्म कोहपालनगुप्तिपालनादिरूपं तस्याज्यं रचिर्नटिकादिमिश्रः पूरणादिर्वा तिलमिश्रो यवधानादिर्वा एतदा
तन्मलास्तस्मिन् खरकर्मत्यागझक्कणे भोगोपन्नोगवते मला हारोऽप्यनानोगातिक्रमादिनाऽतिचारः । अथवा संभवत्सचित्ता
अतिचाराःत्रिघ्नाः त्रिगुणिताः पञ्चदशेत्यर्थः। कर्मादानानि कर्मावयवस्याऽपक्ककणिक्कादेः पिष्टत्वादिनाऽचेतनमिति बुझ्याहारः
दानशब्दधाच्या जवन्ति शेषः कर्मणां पापप्रकृतीनामादानानिसंमिश्राहारो व्रतसापेकत्वादतिचारः इति तृतीयः । अनिषवः
कारणानीति कृत्वा तेऽपि त्यक्तन्या इति पूर्वक्रियान्वयः। ध०३ सुरासौवीरकादिर्मीसप्रकारकामादिर्वा सुरा मद्याद्यनिस्पन्दिवृ
अधिश अधुना कर्मतो यद् व्रतमुक्त तदप्यविचाररहितमनुपालव्यद्रव्योपयोगो वाऽयमपि सावधाहारव कस्यानानोगादिनाऽ
नीयमित्यतोऽस्यातिचाराननिधित्सुराह । तिचारः चतुर्थः।।। तथा दुष्पक्चोऽस्विन्नपृथुकतन्दुलयवगोधू
कम्मओणं समणोवासपणं इमाई पभरसकम्मादाणाई मस्थूलमएककएमुकफलादिरैहिकप्रत्यवायकारी यावता चांशेन जाणिअव्वाइंन समायरिअव्वाईजहा इंगालकम्मे १ वणसचित्तस्तावता परलोकेऽप्युपहन्ति प्रयुकादेईपक्वतया संनव- कम्मे २ सामीकम्मे । जाडीकम्मे ४फाडकिम्मे ५ दंतवाणसचेतनावयवत्वात्पक्वत्वेनाश्चेतन इति तुञानस्यातिचार शति
ज्जे ६सक्खवाणिज्जे ७ रसवाणिज्जे G केसवाणिज्जे । पञ्चमः । ५ । केचित्वपक्काहारमप्यतिचारत्वेन वर्णयन्ति । अपक्कं च यदग्निनाऽसंस्कृतं एष च सचित्ताहारे प्रथमातिचारेऽन्तर्भ
विसवाणिजे १. जंतपीक्षणकम्मे ११ निलंबणकम्मे १२बात तुच्औषधिभक्कणमपि केचिदतिचारमाहुस्तुच्छौषधयश्च मु- दग्गिदावणया १३ सरदहसलावसोसणया १४ असईपोमादिकोमलशिम्बीरूपास्ताश्च यदि सचित्तास्तदा सचित्ताति
सया ॥ १५॥ आर० ६ अ० चार एषान्तर्भवन्ति । अथाग्निपाकादिनाचित्तास्तहि को दोष
(सूत्रव्याख्या इंगाबकम्मादिषु शब्देषु) शति एवं रात्रिभोजनमद्यादिनिवृत्तिष्वपि अनानोगातिकमादिभिरतिचारा भावनीयाः। श्त्यमतिचारव्याख्यानं तत्त्वार्थवृत्या
उवनोगपरिजोगाइ(ति) रित्त-उपनोगपरिजोगातिरिक्त-न० धनुसारेण शेयम् । आवश्यकपञ्चाशकवृत्यादिषु तु अपक्का.
उपजोगविषयभूतानि यानि अव्याणि स्मानप्रक्रमे उष्णोदकोद्धणकतुऔषधिभक्षणस्य क्रमेण तृतीयाद्यतिचारत्वं दर्शितम् ।
निकासकादीनि नोजनप्रक्रमेऽशनपानादीनि तेषु यदतिरिक्तम. तत्राकेपपरिहारावित्थम् । नन्वपक्वौषधयो यदि सचेतनास्तदा स- धिकमात्मादीनामनर्यक्रियासिकावण्यविषिष्यते तदुपभोगपरिचित्तमित्यादिपदेनैवोक्तार्थत्वात्पुनर्वचनमसंगतमथाचेतमास्तदा । भोगातिरिक्तम् । आत्मोपनोगातिरिक्त, तऽपचारात्प्रमाव्रता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org