________________
( ९३० ) अभिधानराजेन्ऊः
उवभोगपरिजोग
तथा तुच्छं सारं पुष्पं च फलं च ते श्रादौ यस्य तत् पुष्पफलादि । चः समुच्चये श्रादिशब्दान्मूलपत्रादिपरिग्रहस्तत्र तुच्छं पुष्यमरणिकरीरमधूकादिसंबन्धितु फलम। मधूकजम्यूटीवरूपीलुपकरम देङ्गदीफलविघूम कुरवाललिवृहद्वदरकश्चकुट्टिभडस्वसखसादि २ प्रावृषि तन्डुलीयकादेव पत्रं बहुजीवसंमिश्रितत्वात् ३ त्याज्यम् । श्रन्यदप्येतादृशं मूलादि पद्यार्द्धनिष्पक्ष कोमलचवलकमुद्र सिम्बादिकम
अ
हि न तथाविधतृतिर्विराधना च भूपसी २१ तथा आमेति धर्म व तरसं व ग्रामगोरसं तत्र संपूनमामो रससंपृक्तम् । कच्चदुग्धदधितक्रसंमिलितम् । तद्विदलं केवलिगम्यसुक्ष्मजीवसहिसंभवात् हेयम्। उतं च संसनाद "सध्येसु विदेसेसुं सव्वेसु विधेय तह य का लेसु । कुसिणेसु श्रमगोरस-जुत्तेसु निगोत्रपंचिदी" द्विदल लक्षत्वमा "जम्मि उपखिते नेहो न होइ विति तं विदलं । विदले विहु उप्पन्नं, नेह जुअं होइ नो विदलं " १ ह होयं स्थितिः केचिद्भावा हेतुगम्याः केचित्त्वागमगम्याः । तत्र ये वया हेतुगम्यास्ते स्वयमपचन प्रतिपादनीयाः आग मगम्येषु हेतून हेतुगम्येषु त्वागममात्रं प्रतिपादयन्नाशाचिराधकः स्यात् । यतः " जे हेउवायपक्खम्मि, हेन्त्रो आगमे । श्रागमियो । सो समयपत्र, सिद्धंतविराहो अशो" इति । श्रमगोरससंपृक्ताद्वदले पुष्पितीदने अहतिया-तीते दधि कुथिताने च न हेतुगम्यो जीवसद्भावः किंत्वागमगम्य एव तेन तेषु ये जन्तवस्ते केवलिभिर्दृष्टा इति द्वाविंशति माथि वर्जयेदिति पूर्व योजितमेवेति लोकत्रयर्थः । योगशास्त्रे तु षोडशवर्जनीयानि प्रतिपादितानि यथा " मर्दा मांसं नवनीतं, मधूदुम्बरपञ्चकम् । अनन्तकाय मशातफलं रात्री व भोजनम् ।१। श्रमगोरससंपूत-विद पुष्पितीनम् । दध्यहर्द्वितयातीतं, कथितानं च वर्जयेत् |२| अन्यसकलाभक्ष्यवर्द्धनं च । जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । संधानमपि संस, जिनधर्मपरायणः । इति संग्रहमोतम् । अत्र च सप्तमवते सचित्ताचित्तमिश्रव्यक्तिः श्राद्धवियुक्ता पूर्व सम्पक देवा युज्यते यथा चतुर्दशादिनियमाः । सुपाल्या भवन्तीति ॥ ( ध० ) ( श्रचित्तव्याक्तिः स्वस्थाने ) एवं सचित्ताचितादिव्यक्ति शात्वा सप्तमव्रतं नामग्राहं सचि सादिसर्वभोग्यवस्तुनैयत्यकरणादिना स्वीकार्य यथानन्दकामदेवादिभिः स्वीकृतं तथा करणाशक्तौ तु सामान्यतोऽपि सवितादिनियमा कार्यास्ते चैवम् ॥
सचित १ दव्त्र २ विगइ ३ वाणह ४ तबोल ए वत्य ६ कुमुमेसु ७ वाहण सण ए विशेवण १० गंज ११ दिसि १२ न्हाण १३ जत्तेमु १४ ॥
१ तत्र मुख्यवृत्त्या सुश्राचकेण सचिन्तं सर्वथा त्याज्यं तदशक्तौ नामग्राहं तथाऽप्यशक्ती सामान्यत एकद्वयादिनियम्यं यतः " निस्वाहारेण " इति पूर्वखितानाचे परं प्रतिदिनैकचित्तानिग्रहिणां हि पृथक दिनेषु परावर्तन सर्वसचित्तग्रहणमपिस्वा तथा च न विशेषविरतिः नामग्राहं सचित्तानिग्रहे तु तदन्यस
चित्तनिषेधरूपयावज्जीवस्पष्टमेवाधिकं फलम् उक्तं च "पुकफनाणं च रसं, सुराश्मंसाणमदिविआणं च । जाणंता जे विरया, ते डुक्करकारण वंदे" सवित्तेष्वपि नागवलीदजानि पुस्त्यजानि शेषसचित्तानां प्रायः प्रासुकी भवनं स्वल्पकालमध्येऽपि - पुन निरन्तर जनकप्रेदादिना सचित्ततावा दिविराधनापि नूयसी च तत एव पापभीरुणा त्याज्यानि अन्य
Jain Education International
नवभोगपरिजोग
99
थाsपि रात्रौ न व्यापार्याणि रात्रिव्यापारिणोऽपि दिवा संशोधनादिपनाया पर मुख्यता चारिणा तु काम सचित दोषस्तु भनेकजीवनात प्रत्येक चित्ते येकस्मिन् पत्रफलादावसंख्यजीवविराधना संभवः यदागमः "जं जणि पज्जतग, निस्साए वुक्कमंत श्रपञ्जन्ता जत्थेगो प सो, तत्य असं अपायेन्द्रसमे पुतु यत्रैको पर्यास्तव तन्निश्राया नियमादसंख्या पर्यायः स्युरित्याचाराङ्गनृत्यादौ प्रोकम । एवमेकस्मिन्नपि पत्रादायसं ख्यजीवविराधना तदाश्रितजल नील्यादि संभवे त्वनन्ता अपि जलघणादि वाऽसंख्यजीवात्मकमेव यदार्थम् ।" एग्मम्मि उदगवि डुम्मि, जे जीवा जिणकरेहिं पान्ता । ते जर सरिसवमित्ता, जंयूदीयेन मायंति। महापमाणे पुढविकाये हयंति से जीचा ते पारयमित्ता, अंधे न माति सर्वसचिवरिव्राजक समशतशिष्यनिदर्शनस् । एवं सचिन्तत्यागे यतनीयमिति प्रथमनियमः । सचित्तविकृतिवर्जे यन्मुखे विप्यते तत्सर्वे व्यं चिकिनिर्विकृति कमोद कपनी पर्यटका रिम करम्यरेयादिक बहुधान्यादिनिष्यन्नमा परिणामान्तराचापरेकैकमेव यमेकधान्यनिष्यन्नान्यपि पत्रिकास्युलरोहक महमकपरकपरीटीकरणादीनि पृथक २ नामा स्वादाचे पृथक २ म्यानिफका न्नास्वादव्यक्तेः परिणामान्तराजावाश्च बहुषव्यत्वमन्यथा वा संप्रदायादिवशाद्रव्याणि गणनीयानि धानुमशिलाकारा ल्यादिकं द्रव्यमध्ये न गणयन्ति २ विकृतयो भक्ष्याः षट् दुग्ध दधि २ घृत ३ तैल ४ गुरु ५ सर्वपक्वान्न ६ नेदात् ३ ( वाणहत्ति ) उपानद्युम्नं मोचकयुग्मं वा काष्ठपाकादि तु बहुजीवविराधना तावाश्याश्यमेव भावके साम्स कत्यकादिस्वादिमरूपम् ५ यखं पञ्चाङ्गादिषः धोतिपति रात्रिवस्त्रादि वेषे न गएयते | ६| कुसुमानि शिरःकएन के पशय्यो
तु
काद्यतन्नियमेऽपि देवशेषाः कल्पन्ते । ७ । वाहनं रयाश्वादि शयनं खद्वयादे ९ विलेपनं भोगार्थे चन्दनाञ्जनादिचूअ कस्तूर्यादि तन्नियमे देवपुजादौ तिलकस्वहस्तकङ्कणधूपना दि कल्पते । १० । अब्रह्म दिवा रात्रौ पत्न्याद्याश्रित्य ११ दिकूपारमाणं सर्वतोमुकदिशि वा श्यदवधिगमनादिनियमनम् । १२ । स्नानं तेाज्यङ्गादिपूर्वक देवपूजार्थ करणेन नियमन लौकि ककारणे च यतना रया १३ धान्यसुखनादि सबै त्रिचतु खेरादिमितं खरनृजादिग्रहणे बहवोऽपि सेराः स्युः ॥ १४॥ एतडुपलक्षणत्वादन्येऽपि शः उफन्नधान्यादिप्रमाणारम्ननैयत्यादिनियमा यथाशक्ति प्राथा इत्युक्तं भोगोपभोगवतम् ॥ ध० ३ अधि । इदमपि चातिचाररहितमनुपालनीयमित्यतोऽस्यैवातिबाराननिधित्सु ॥
ני
जो
समोवासएवं इमे पंच इआरा जाणिअव्वा न सामायरिव्वा तं जहा सचित्ताहारे ? सचित्तपमहारे २ अप्पो लियोसहिभक्खया सचित्तसम्मिस्सा हारे (पाठान्तरम् ) ३ पोलिओ सहित क्रुणया ४ तुच्छों सक्खिणया ||
जोजतो यह व्रत तदाश्रित्य श्रमणोपासकेनापि पञ्चातिसारा ज्ञातव्याःन समाचरितव्यास्तद्यथा सचिप्ताहारः चित्तं चेतना संज्ञान उपयोगोभ्यधानमिति पर्यायाः सविधासावाद्वारा २ सचितो बाहारो यस्य सविसमाहारयतीति या कन्काईकादिसाधारणप्रत्येकतरशरीराणि सवितानि सचितं पृथिव्यायाहारयतीति भावनाः । तथा सचित्तप्रतित्राहारो यथा वृक्षप्र
For Private & Personal Use Only
www.jainelibrary.org