________________
(९३६) उवरोह अनिधानराजेन्धः।
उवरोह वादिकं प्रतिपदं प्ररूपितं भवति तदा तत्र सेनया अधिकारः
अथ जक्तार्थताधारमाह। कर्तव्यः । अशिवादिकं च प्रथमोद्देशके अध्वसूत्रे सप्रपञ्चं प्ररू- पच्छन्ना सति बहिया, अह सनयं तेण चिलिमिली अंतो। पितमिति नेह तूयः प्ररूप्यते । तच्च परचक्रागमनं यथा ज्ञायते
असतीए व सनयम्मि व, धरंति अफेयरे मुंजे ॥ तथा दर्शयति॥
संवर्तस्यान्तः प्रच्चन्ने प्रदेशे नक्तार्थ न कर्त्तव्यं अथान्सः प्रच्चअतिसयदेवत्तणिमि-तमादि अवितहपवित्ति मोत्तूणं ।
नं नास्ति ततः संवर्तस्य यहिर्गत्वा समुद्देष्टव्यम् श्रथ बहिः निग्गमणा होइ पुव्वं, अणागते रुच्योच्चिले ॥
सन्नयं ततोऽन्तः संवर्तस्याज्यन्तर एव चिलिमिलि कां दस्या अवधिझानाधतिशयेन स्वयमेव ज्ञातं अपरेण वा अतिशयज्ञा. नोक्तव्यम् । अथ नास्ति चिलमिलिका सभय वा सान प्रकटीनिना पृष्टेन कथितं देवतया चा कयाचिदाख्यातं अविसंवादिना क्रियते । ततोऽके साधवो नाजनानि धारयन्ति । श्तरे द्वितीवा निमित्तेनाऽवगतम् आदिग्रहणेन विद्यामन्त्रादिपरिग्रहः। अथ- या आर्दकमशकेषु जुञ्जते। वा प्रवृत्तिर्वार्ता तामवितयां श्रुत्वा ततः केत्रात्पूर्वमेव निगमनं
काले अपहुत्तंते, नए व सत्ये व गंतु कामम्मि । कर्तव्यं भवति । अथानागतं नातं सहसैव तन्नगरं रुकं पन्यानो व्यवच्चिन्नास्ततो न निर्गच्छेयुराप । अथवा अमीनि:
कप्पुपरिजोयणाई, काउं इक्को उ परिवेसो । कारणैातेऽपि न निर्गमिताः भवेयुः ।
अथ वारकेण नुानानां कासो न पूर्यते नये वा त्वरितं नोक्तगेमन्नरोगि असिवे, रायपुढे तहेव ओसम्मि।
व्यं यो वा संवर्ते सार्थः स गन्तुकामस्ततः कल्पस्योपरि भोज
नानि कृत्वा स्थापयित्वा सर्वेऽप कमकादिषु नुअते एकच नवही सरीरतेणग-णाते विण होइ णिग्गमणं ।।।
तेषां सर्वेषामपि परिनेषयत् । सानो ज्वरादिपीमितः कश्चिदस्ति तत्प्रतिबन्धेन गन्तुं न शक्यते
पत्तेगं वफुगा मंति, मज्जिनगादेको गुरू वीमुं। (रोगित्ति) दुष्टरोगेण कुष्ठादिना कश्चिदत्यन्तमनिभूतःस परित्यक्तुं न पार्यते बहिर्वा अशिवं राजद्विष्टमवमौदर्य वा विद्यते
ओमोणकप्पकरणं, अप्पे गुरुणेक्कतो वा वि॥ उपधिस्तेनाः शरीरस्तेना वा बहिर्गच्छत उपभवन्ति एतैः कारण
प्रत्येकं यदि सर्वेषां वटुकान निमन्त्रितास्ततो ये मजिसकाः परस्प होतेऽपि परचक्रागमने निर्गमनं न भवति।
रंसहोदराभ्रातरः। श्रादिशब्दादन्येऽपि ये प्रीतिवशेनैकत्र मिल
न्ति ते एकतः समुद्दिशन्ति गुरुवोऽपि विश्वग् पृथक् जुञ्जते यदा एएहिय अमेहि य, ण णिग्गया कारणहि बहुएहिं ।
सर्वेऽपि नुक्ता यस्तत्रावमो लघुस्तेन कमठकानां कल्पकरणं विअच्छति होइ जयणा, संवत्ते गररोधे य ।।
धेयम् । गुरूणां समकं कमरकंती सहन मील्येते अन्यस्तस्य पतैरन्यैश्च बहुभिः कारणैर्न निर्गताभवेयुः ततस्तत्रैव तिष्ठतां
कल्पं पृच्छति । अपूर्यमाणेषु साधूनां गुरोश्च कमरकान्येकतो. संवर्ते नगररोधके च यतना कर्तव्या संवर्ती नाम परचक्रागमनं ऽपि कल्पयन्ति। श्रुत्वा स्वरकाथै यत्र जलदुर्गादिषु बहूनां प्रामाणां जनः संवर्ती- जायणस्स कप्पकरणं, हेडिझगमुत्तकम्यरुक्खे य । नूयैकत्र तिष्ठति । नगररोधकः प्रतीतस्तत्र संवर्ने यतनामाह। ते असति कमठकप्पर, कानमजीवे पदेसे य॥ संवदृम्मि तु जयणा, निक्खे जत्तट्टणा य वसहीए। नाजनस्य कटपकरणं दग्धनूमिकायां गोमूत्रनाविते वा जूनागे तम्मि जए संपत्ते, आवाजमे कण वदति ॥
कटुकवृकस्याधस्ताद्वा कर्तव्यम् । तेषां दग्धादिस्थएिमलानामसंवते तिष्ठतां भैदये भक्तार्थतायां बसतौ च यतना कर्तव्या। नावे कमकेषु घटादिकस्योपरि वा नाजनकल्प कृत्या तत्र कतस्मिश्च परचक्रमकणे भये संप्राप्ते अपाता एकेन तिष्ठन्तीति | ल्पानकमन्यत्र नीत्वा स्थएिमले परिष्ठापयन्ति । गते वा संवर्त नियुक्तिगाथा समासार्थः ।
पश्चात्परिमसिनजीवप्रदेशेषु परिष्ठाप्यं समये वा त्वरमाणाः । सांप्रतमेनामेव विवृणोति ।
स्थतिमलस्य वा अभावे धर्माधर्मास्तिकायसंबन्धिषु जीवप्रदेशेषु वइयासु व पसासु व, निक्खं काउं वसंति संवद्दे ।
परिष्ठापयामः इति बुर्कि विधाय अस्थएिको परिष्ठापयन्ति ।
गतं नकार्थताद्वारम् । वसतिद्वारमाह । सबम्मि रज्जखोने, तस्थ व य जाणियडिवे ॥
गोगादीवाघातो, अलब्जमाणे व बाहिवसमायो । संवर्ते अभिनवसन्निविष्टतया सचित्तः पृथिवीकायो नवतीति कृत्वा भिका हिरमन्ते । किंतु पूर्वस्थितासु नजिकासु वा पली
वातदिसिसावयनए, अ वा उमा तेण जग्गणता ।। सुवा जिक्षां कृत्वा तत्रैव स्थापिमझे तुक्त्वा रात्रौ संवर्ते समा
संवर्तस्यान्ते निराबाधे परिमिबिते प्रदेशे वसन्ति अथ तत्र गवसन्ति । अथ सर्यस्यापि राज्यस्य कोनस्ततो वजिकादि
वादिभिरितस्ततस्ताफमायमानाघातो यद्वा तत्र प्राशुका प्रकमाप नास्ति तदा तत्रैव संवर्ते यानि तेषु भिकां हिण्डन्ते ।
प्रदेशो न सन्यते ततो बहिर्वसतौ यतो घाटिनयं तं भागं वअथ न सन्ति स्थषिमने स्थितानि तत श्यं यतमा ।
जयित्वा वसन्ति । अथ तत्र स्वापदन्नयं ततो यस्यां दिशि वात
स्तां वर्जयन्ति येन च परचक्रनयन तत्र संघर्ते प्रविष्टास्तस्मिन् पोपनियसत्तुउदगे, गइहं पमनोवरि पगासमहे ।
प्राप्ते सर्वमुपकरणं गुपिले प्रदेशे स्थापयित्वा स्वयमेकतो ऽन्यत्र सुक्खादीण अखंले, न य चिंता वा सिमाघति ॥ प्रदेशे अपावृताः कायोत्सर्गेण तिष्ठन्ति । स्तेनरवणार्थ च वारकेतक्रतीमनादौ आई प्रपतति पृथुकाएकायविराधना भवेदिति
एण रजनीसकलामपि जाग्रति अथ कस्मादपावृतास्तियन्तीत्याह। मत्वा याः पूपत्रिका ये च सक्तयो यश्च शुष्कौदन एवमादिक जिणलिंगमप्पमिहयं, अवाना वा वि दिस्स बजति । शुष्काव्य पटलापरिस्थिते प्रकाशमुखे भाजने गृहन्ति अथ शुष्का- यंजणिमोहणिकरणं, कमजोगे वा नवे करणं.॥ दीनां माभो न भवति । आदिशब्दः स्वगतानेकभेदसूचको न- अचेलतासवणं जिनलिङ्गमप्रतिहतमेवं स्थितानां न कोऽप्युपाव चतरात्मानं पातयान्त तत आण गृह्यमाणेन यत्र पटलकादौ करोतीतिनावः। अथवा तेस्तेना अपावृतान् दृष्ट्वा स्वयमेव वर्ज बरण्टको लग्नस्तं सम्यक् लक्कयन्ति । गतं निकाद्वारम् । यन्ति स्तम्जनीमोहनीविद्याज्यां च तेषां स्तम्ननमोहने कुर्वन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org