________________
( ९२५) उवणय अनिधानराजे-मः।
उवणयावणयचक्क यते परेण परस्योपचारात् स्वस्य स्वेनोपचारासंनधः यथा मृ- - अथविजात्या असतव्यवहारः। पिएमरय घटेन, तन्तूनां पटेनेत्येवमसद्भतव्यवहारो नवधा उप- विजात्या किस तं वित्त, योऽहं वस्त्रादिरद्भुतः । दिष्टः । उपचारबखेन नवधोपचाराः कृताः।।।
वस्त्रादीनि ममैतानि, वप्रदेशादयो विधा । अथ तस्यैवासद्भतव्यवहारस्य नेदत्रयं कथ्यते ।
विजात्युपचरितासातव्यवहारं प्रकटयति किल इति सत्ये तं समूतव्यवहार, एवमेव त्रिधा नवेत् ।
असतव्यवहारं विजात्या उपचरितं विजानीत यश्च अहं वस्त्रादि तत्राद्यो निजया जात्या-ऽप्यनुनरिप्रदेशयुक् ॥१०॥ अहमिति संबन्धिवचनं वस्त्रादिरिति संबन्धवचनमहं वस्त्रादिरिति असद्भुतब्यवहार एवं पूर्वोक्तरीत्यैव त्रिधा त्रिप्रकारो भवेत्तत्र उपचरितं सर्वोऽपि व्यतिकरःअसद्भतव्यवहारः संबन्धसंबन्धित्रिषु भेदेषु प्राद्यो नेदो यथा परमाणुबहुप्रदेशी कथ्यते कथ- कल्पनत्वात् अथ च तानि वखादीनि मम सन्ति अत्र हि वस्त्रामेतत् परमाणुस्तु निरवयवोऽतो निरवश्वस्यप्रसदेशत्वं नास्ति दिकानि पुद्रसपर्यायाणि ममेति संबन्धयोजनया भोज्यनोजक-- तयापि बहुप्रदेशानां सांसर्गिकी जातिः परमाणुरस्ति यथाहि जोगभोगिकोपचारकल्पनमात्रपराणि नवन्तीति निष्कर्षः । अब्ध एकज्यणुकादिस्कन्धादयः ॥ अथद्वितीयो नेदश्च ।
न्यथा वल्कलादीनां वा नेयानां पुकसानां शरीराच्छादनसमर्थाविजात्यापि स एवान्यो, यथा मूर्तिमती मतिः । नामपि मम वस्त्राणीति उपचारसंबन्धकल्पनं कथं न कथ्यते व. मूर्तिमनिरपि व्य-निष्पन्ना चोपचारतः ॥११॥
खादीनि हि विजातिषु स्वसंबन्धोपचरितानि सन्तीति जावः । या स एव असद्भूतः विजात्या वर्तते यथा था मूर्तिमती पुनः वप्रदेशादयोऽपि विधेति धप्रादिरहं वप्रदेशादयो ममेति मतिः मतिझानं मूर्त कथितं तत्तु मूर्तविषयलोकमनस्कारादिके
कथयता स्वजातिविजात्युपचरितासद्भूतव्यवहारो भवेत् कथं ज्य वत्पन्नं तस्मान्मूर्तम् । वस्तुतस्तु मतिज्ञानमात्मगुणः तस्य यप्रदेशादयो हि जीवाजीवात्मकोन्जयसमुदायरूपाः सन्ति । चापीद्गतिकस्य मूर्तिपुशवगुणोपचारः कृतः सतु विजात्या भस
अथ संकेपमाह।। द्भूतव्यवहारः।
इत्थं समे चोपनयाः प्रदिष्टाः, स्याद्वादमुघोपनिषत्स्वरूपाः। अथ तृतीयमाह। स्वजात्या च विजात्याऽपि, असतस्तृतीयकः।
विज्ञाय तान् शुरुधियः श्रयन्तां,जिनक्रमाम्नोजयुगं महीयः।
इत्थमनया दिशा समेनयाः च पुनः उपनयाः प्रदिष्टः कथिताः। जीवाजीवमयं ज्ञान, व्यवहाराद्यथोदितम् ।। १२॥
कीदृशास्ते स्यावादस्य श्रीजिनागमस्य या मुजा शैली तस्या स एव पुनरसद्भूतव्यवहारः स्वजात्या विजात्या च संबन्धितः
उपनिषत्स्वरूपा रहस्यरूपाः सन्ति । तान् सर्वानपि विज्ञाय कथितः यथा जीवाजीवविषयं मतिज्ञानम् अत्र हि जीवो मति- ज्ञात्वा गुरुधियः निर्मबबुरूयः श्रयन्तामङ्गीकुर्वतां किं जिनक्रमाज्ञानस्य स्वजातिरस्त्यात्मनो ज्ञानमयत्वात् । अजीवो मतिकान- मनोजयुगं वीतरागचरणकमलं श्रयन्तामित्यर्थः।०७ अध्याय स्य विजातिरस्ति । यद्यपि मतिज्ञानादिविषयीनूतघटोऽयमिति |
नवणयण-उपनयन-न०ढीकने, सूत्र२श्रु०२०ा कसानाहणे, झानं तथापि विजातिजमचेतनसंबन्धात् अनयोर्जीवाजीवयो
। न.११ श० ११०। उपनयार्थे समीपप्रापणे च ॥ विषयविषयिभावनामा उपचरितसंबन्धोऽस्तिसहि स्वजातिवि
एवम्लुतमुपनयनं कदा प्रवृत्तमित्याह । जात्यसद्भतव्यवहारोऽस्ति तद्भावनमेव झेयं स्वजात्यंशे किं नायं
उपणयणं तु कलाणं, गुरुमूले साधुणो तवो कम्म । सङ्गत इति चेद्विजात्यंशे विषयतासंबन्धस्योपचरितस्यैवानुन. बादिति गृहाणति व्यवहारायथोदितं तथा विचारयेति पद्यार्थः ॥
घेत्तुं हवंति सका, केई दिक्खं पवज्जति ॥
उपनयनं नाम तेषामेव बाबानां कनानां ग्रहणाय गुरोः कमाअथोपचरितासद्भूतस्य बकणमाह ।
चार्यस्य मूझे समीपे नयनम्। यदि वाधर्मश्रवणनिमित्त साधोः यचैकनोपचारेणो-पचारो हिं विधीयते ।
सकाशे नयनमुपनयनं तस्माच्च सम्धोर्द्धर्म गृहीत्वा केचित् श्रास स्यादुपचरिताद्य-सद्भूतव्यवहारकः ॥ १३ ॥
द्धा नवन्त्यपरे लधुकाणो दीकां प्रपद्यन्तेपतच्चोभयमपि तदा यच पुनरेकेन उपचारेण कृत्वा द्वितीय उपचारो विधीयते | प्रवृत्तम । आ०म०प्र०। आ०चूारा। स हि उपचरितोपचरितो जात उपचरितासातव्यवहार इति उवणयानास-उपनयानास-पुं० हेतोः साध्यधर्मिण्युपसंहरणनाम बनत इत्यर्थः॥
मुपनयस्य बकणोलबन्नेनोपनयवदाभासमाने, परिणामी शब्द अथोदाहरणमाह।
कृतकत्वात् यः कृतकः सपरिणामी यथा कुम्भ इत्यत्र परिणामी स्वजात्या तं विजानीत, योऽहं पुत्रादिरस्मि वै । च शब्द प्रति कृतकश्च कुम्भ इति। श्ह साध्यधर्म साध्यधर्मिणिपुत्रमित्रकलत्राद्या, मदीया निखिझा इमे ।। १४॥ साधनधर्म वा दृष्टान्तधर्मिण्युपसंहरत उपनयाभासः। रत्ना० । तमुपचरितासद्भतं स्वजात्या निजशक्त्या उपचरितसंबन्धन उवणयावणयच नक-उपनयापनयचतुष्क-न० बोगशवचनानां अप्सद्भुत व्यवहार जानीत संबन्धकल्पनं यथा अहं पुत्रादिः । वचनचतुष्के, तथोपनयापनयवचनं चतुर्दा भवति। तद्यथा उपअहमित्यात्मपर्यायः पुत्रादिरिति परपर्यायः अहं पुत्रादिरिति संब
नयापनयवचनं तथा उपनयोपनयवचनं तथा अपनयोपनयवच. न्धकल्पनम् ।पुनः पुत्रमित्रकनत्राद्या निखिला श्मे मदीयाः संब- | नंतथा अपनयापनयवचनमिति। तत्रोपनयो गुणोक्तिरपनयो दोषधिनः । अत्र अहं मम चेत्यादिकथनं पुत्रादिषु तछि उपचरितेन भाषणम्।तत्रस्वरूपेयंरामा परंदुःशास्त्रास्त्युपनयापनयवचनम्। उपचरितं तत्कथ पुत्रादयो हि आत्मनो नेदाः स्ववीर्यपरिणाम- तथा सुरूपेयं स्त्री सुशीनेत्युपनयोपनयवचनम् । तथा कुरूपेयं स्वात् अनेदसंबन्धः परम्पराहेतुतयोपचारितः पुत्रादयस्तु शरी- स्त्री परं सुशीला इत्यपनयोपनयवचनम् । तथा कुरूपेयं कुशीत्रा रात्मकपर्यायरूपेण स्वजातिः परं तु कल्पनमात्रं न चेदेवं तर्हि चेत्यपनयापनयवचनमिति ॥ यहा उपनयः स्तुतिरपनयो निन्दा स्वशरीरसंबन्धयोजनया संबन्धः कथितः पुत्रादीनां तथैव मत्कु-| तयोर्वचनचतुष्कम् । यया रूपवती स्त्रीत्युपनयवचनं करूपा णादीनामपि पुत्रव्यवहारः कथं न कथित इति ॥
स्त्रीत्युपनयवचनं रूपवती किंतु कुशी नेत्युपनयापनयवचनं कुरू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org