________________
उवण्यावण्यचटक्क
उवासोवण्य
पास्त्री किंतु सुशीलेत्यपनयोपनयववनमिति । प्रव० १४० द्वा० । लवणीय उपनीत त्रि० उप-नी-त- उपढौ किते, उत्त०४ अ० ॥ वणिक्खन- उप निमित्रि व्यवस्थापिते, "अंति यंसि उवणिक्वित्ते सिया” । श्राचा० २ श्रु० ॥ वणिक्वउपनिप-पुं० उप-नि-पि कर्मणि पर रूप संख्यादर्शनेन रसार्थ परस्य दस्ते निहिते इस चोपनिपोलोकोसारिक रेडियमपनिक्केपः परोपनिकेपश्च । तत्र लौकिक आत्मनिकेपो ये प्रगलनास्ते श्रात्मनैवात्मानं राइ उपनिक्विपन्ति तिष्ठन्ति च चरणापपातकारकाः प्रपन्नशरणा ये पुनरप्रगल्भास्ते ये राज्ञो वल्लनास्तैरात्मानमुपनि केपयन्ति । एष परोपनिक्षेपः । लोकोत्तरिक आत्मनिक्षेपो गच्छवर्तिनां साधूनां तथा हि ये गच्छे एव वर्तन्ते साधवस्ते आत्मानमात्मानैया मिनचा चार्यस्योपनिक्षिपन्ति परपिशीय प्रवणीयवयण - उपनीतापनीतवचन- २० कचिणः
66
फगतानां ते हि समागताः स्पर्द्धकयतिना निक्षिप्यन्ते यथा पते अहं च युष्माकमिति । रह मिथियाई अस्से करउवसंपज्जखारिंदे" इत्यायुक्त यद्यपि संगीतार्थस्तरुणः समर्थश्रेद्रिय नोन्द्रयाणां निग्रहं कर्त्तुं तथापि सेनान्यो गो ज्यो निधयस्य च परप्रत्ययनिमित्तं तत्रापि निशेयः कर्त्तव्यः व्य० द्वि० ४ उ० ।
उनाणिग्गय उपनिर्गत वि० प सामीप्येन निर्गतो निष्कान्त । “उदिमालवाहणे । उपनिर्गतः । सामीप्येन निष्कान्ते "हरियाणे नामेणं संजय नाम, मिगवं तवणिग्गए"। उत्त० १४० । “नवणिमायणवतरुपत्तपल्लवको उज्जत किसलयसुकुमानपवासादिभल्लउज्जल बदरंगकुरासित" उपनिर्गतैर्नयनपत्र पहल त्यानगय पत्रगुच्चैस्तथा कोमलोज्वलैश्चञ्जद्भिः किशलयैः पत्रविशेषैः तथा सुकुमारप्रवाहैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषान्ते तथा ( वनखएकः ) श्री० उवणिमंतण - उपनिमन्त्रण - न० भिक्षो ! गृहाणेदं पिएमद्वयमित्यनिधाने भ० श० ६ उ० ॥
1
-
उपशय उपनीत वि० उप-नी क. पानीयादिवित् । १ १०१ । इति ईत इत् । ढौकिते, प्रा० ॥
लवणिविद्र- उपनिविष्ट-वि०सामीप्येन स्थिते "तेणं तोरणा - णामणिमासु बने उपनिविधिविध विष मिता" उपनिविष्टानि सामीप्येन स्थितानि तानि च कदाचि लानि अथवा अपदपतितानी तिशङ्केरनु सतह सम्परा नि नतया श्रपदपरिहारेण च निविष्टानि ततो विशेषणसमासः उपनिविष्टसन्निविष्टानि । रा० ॥ जं० ॥ पणिया-उपनिषद श्री वेदान्तदर्शनप्रवृत्ती, तथाप्युपनि दृष्टिविदारिमका परा ॥ २० ॥ उपणिहा उपनिधा श्री० उप निधानमुपनिया धातूनामनेकार्थत्वात् । मार्गणायाम् । क० प्र० । पं० सं० । वशिद्धि-उपनिधि पुं० उपनिपत पनिधिः प्रत्याख यथाकयचिदानीते । स्था० ५ ठा० । उप सामीप्येन निधिरुपविधिः । एकस्मिन्यतायें पूर्व व्यवस्थापिते तत्समीप या परापरस्य श्रानुपूर्वीशब्द के पूर्वानुपूर्व्यादिक्रमेण निक्केपणे, निक्षेपे, विरचने, अनु० ॥
,
नवहिणिय - उपनिहित त्रि० यथा कथञ्चिदासन्नी जूते, सूत्र०
( ९२६) अभिधानराजेन्द्रः ।
-
Jain Education International
२ श्रु० २ श्र० । उपणियिय-उपनिहितक-पुं० उपनिहितं यथाकथविदास श्री येते उपनितिकाः । अनि विशेोपयुके भिक्षाचरके, सूत्र० २ ० २ अ० ।
प्रश्न० । विशे० । सूत्र० । प्रापिते, स्था० १० ग० । आचा० । "कालोवणीए कंखेज्जा" कालेनोपनीतः कालोपनी तो मृत्युकासेनात्मवशतां प्रापितः । आचा० १ ० ६ भ० ५ उ० । उपनय प्रापिते १४०ति गमितं प्रदर्शितमुपनीत कार्याः । आ० ० १ ० । केनचित्कस्य चिपढौ किते प्रणकादो, औ० । समीपं प्रापिते, उत्त० ४ ० निकटं समागते, उत्त० अ० । आसन्ने, सुत्र २ ० १० । उपसंहारोपनययुक्ते सुत्रगुणनेदे, । अनु० । विशे० । उप सामीप्येन नीतः प्रापितो ज्ञानादावात्मा येन स तथा । ज्ञानादावुपढौकितात्मनि सुत्र० १ भ० २ श्र० ।
प्रशस्यः कश्चिन्निन्द्यः यथा रूपवती स्त्री किन्त्वसदृत्तेति इति प्रशस्यमिन्द्यलक्षणे षोरुशवचनानामन्यतमे, आचा० २० । उपाशीयचस्य-उपनीतचरक पुं० केचित्कस्यचिपकत
-
स्य प्रदेणकादेशने प्रतकारके, औ० उत्तर- उपनीततर-०ि मातरे " मे
तरागं माया मे पिया मे जाया मे" सूत्र० २ ० १ ० । उपरागत उपनीतरागत्य न० मायदेशकादिश्रामरागतारूपे सप्तमे सत्यवचनातिशये, औ० । स० | रा० ॥ लवणीयया उपनीतवचनन० प्रशंसावचने यथारूपवती स्त्री इदं षोमशवचनानामष्टमम् । प्रज्ञा० ११ पद० ।
-
उवणीयावणीयचरय - उपनीतापनीतचरक - पुं० उपनीतं ढौकितं
सत्प्रणाद्यपनी स्थानान्तरस्थापितोपनीते चापनीतं च यश्चरति स तथा । अथवा उपनीतं गायकेन वर्णितगुणमपनीतं निराकृतगुणमुपनीतापनीतं यदेकेन गुणेन वर्णितं गुणान्त रापेक्षया तु द्वेषितं यथा अहो शीतलं जलं केवलं कारमित्यभिप्र हविशेषयुक्ते निक्षाचरके, औ० ॥ उपत्य उपन्यस्त० पकते ०५८० ॥ उपवास-उपन्यास-पुं० उप-नि-अप उपादाने प न्यासश्च शास्त्रेऽस्याः कृतो यत्नेन चिन्त्यताम् " हा० । उपन्य सनमुपन्यासः । तद्वस्त्वादिलक्षणे ज्ञातभेदे ॥ चत्तारि नवन्नासे, तव्त्रत्युग अन्नवत्युगे चैव ।
-
नए उम्म, होति इणमो उदाहरणा ॥ ८३ ॥ चत्वार उपन्यासे विचार्ये अधिकृते वा जेदा भवन्तीति शेषस्ते चाम सूचनात्सूत्रमिति कृत्वा तथाऽधिकारानुवृत्ते स्तूपन्यासः । तथा तद्न्यवस्तूपन्यासः तथा प्रतिनिनोपन्यासस्तथा हेतूपन्यासश्च । तत्रैतेषु भवन्त्यमूनि वक्ष्यमाणलक्षणानि उदाह रणनीति गाथाकरार्थः । भावार्थस्तु प्रतिभेदं स्वयमेव वक्ष्यति नितिकारः । दश० १ ० ( पतजेदस्वरूपनिरूपणं देष्टव्यम् )
वासाय- उपन्यासोपनय पुं० वादिना अभिमतार्थसाधनाय ते वस्तूपन्यासे घटना या प्रतिवादिना विरुषार्थोपनयः क्रियते पर्यनुयोगोपन्यासो वा य उत्तरोपनयः स उपन्यासोपनयः । ज्ञातनेरे, उत्तररूपमुपपत्तिमात्रमपि ज्ञातभेदो ज्ञानहेतुत्यादिति । यथा अकर्तात्मा अमूर्तत्यादाकाशवदित्युके अन्य आद आकाराबदेवात्यपि प्राप्तदिति । यथा वा मांस क्षणमप्रम्प्राण्यङ्गत्वादोदनादिवत् अत्रादान्य भोदनादिदेयस्यादिमांसमक्षणमप्यदृष्टमिति । यथा वा त्यसङ्का
For Private & Personal Use Only
www.jainelibrary.org