________________
( ९२४) उवगाय अभिधानराजेन्दः ।
नवाय गुणगुणिनी १ क्रियाक्रियावन्तौ २ जातिव्यक्ती ३ नित्यद्रव्यवि. णस्य पुरसगुणस्योपचारो ज्ञातव्यः ॥ ५॥ पर्याये पर्यायविषये शेषी चेति ४ पवं एकद्रव्यानुगतनेदा उच्यन्ते ते सर्वे. नरत्वादिके पर्यायस्य तदादिकस्यैषोपचारः यथा भारमा व्यऽपि उपनयस्यार्था ज्ञातव्याः । अवयवावयविनौ इति अव- पर्यायस्य तदादिकस्यैवोपचारः यथा गजवा अिमुखाः पर्यायपवादयो हि यथाक्रममबयव्याद्याश्रिता पर तिष्ठन्तेऽविनश्य
स्कन्धा उपचारादात्मण्यस्व समानजातीयद्रव्यपर्यायास्तषां तो विनश्यवस्थास्वनाश्रिता पक्ष तिष्ठन्ते इत्यादि ।
स्कन्धाः कथ्यन्ते तेच आत्मपर्यायस्योपरि पुद्रलपर्यायव्य उपच___ अथासनूतव्यवहारं निरूपयति ।
रणात्स्कन्धा व्यपदिश्यन्ते व्यवहारात ।।
अथ अन्ये गुणोपचारः। असदलत व्यवहारो, अध्यादेरुपचारतः।
जव्ये गुणोपचारश्च, गौरोऽहमिति व्यके। परपरिणतिश्लेष-जन्यो लेदो नवात्मकः ॥४॥
पर्यायस्योपचारश्च, बहं देहीति निर्णयः।।७।। असतव्यवहारः स कथ्यते यः परज्यस्य परिणत्या मि
यथाहं गौर इति ध्रुवतामहमित्यात्मव्यम् तत्र गौर इति पुगश्रितः अर्थात् व्यादेर्माधर्मादेरुपचारतः उपचारणात् पर
बस्योज्यन्नताख्यो गुण उपचरितः । ४ । अथवा व्ये पर्यायोपपरिणतिश्लेषजन्यः परस्य वस्तुनः परिणतिः परिणमनं तस्य
चारः। अथ वा "अहं देहीति निर्णयः" इत्यत्र अहमिति प्रा. श्लेषः संसर्गस्तेन जन्यः परपरिणतिश्लेषजन्यः । असद्भतव्यव
स्मद्रव्यं तत्रात्मद्रव्यविषये देहीति देहमस्यास्तीति देही देवहारः कथ्यते । अत्र हि शुरूस्फटिकसंकाशजीवनावस्य परश
मिति पुलाव्यस्य समानजातीयद्रव्यपर्याय उपचरितः ।। ५॥ ब्देन कर्म कथ्यते तस्य परिणतिः पञ्चवर्णादिरौधात्मिका तस्याःश्ले.
गुणे व्योपचारश्च, पर्यायेऽपि तथैव च । पोजीवप्रदेशैः कर्मप्रदेशसंसर्गस्तेन जन्य उत्पन्नः परपरिणतिश्लो षजन्यः असद्भतव्यवहाराख्यो द्वितीयो नेदः कथ्यते । स नवधा
गौर अात्मा देहमात्मा, दृष्टान्तौ हि क्रमात्तयोः ।। ७ ।। नवप्रकारो भवति । तयाहि अव्ये व्योपचारः १ गुणे गुणोप
गुणे अव्योपचारश्च तथा पर्याये गुणोपचारश्च । एवं छौ उपन
यासतव्यवहारस्य नेदौ । अथ तयोरेवानुक्रमेण दृशान्ती यथा धारः५ पर्याये पर्यायोपचारः ३ अव्ये गुणोपचारः४व्ये पया
"अयंगरोहश्यतेस चात्मा" अत्र गौरमुद्दिश्यात्मनो विधानं कियोपचारः५ गुणे द्रव्योपचारः ६ गुणे पर्यायोपचारः ७पर्या
यतेयत्तदिह गौरतारूपपुरलगुणोपरि आत्मव्यस्योपचारपठनये अव्योपचारः पर्याये गुणोपचारः ए इति । सर्वोऽपि अस
मिति६पर्याये व्योपचारो यथा "देहमिति श्रात्मा" अत्राहि देहद्भतव्यवहारस्यार्थो अष्टव्यः अत एवोपचारः पृथक् नयो न भव मिति देहाकारपरिणतानांपुरझानां पर्यायेषु विषयजूतेषुच आत्मति मुख्याभावे सति प्रयोजने निमित्ते चोपचारः प्रवर्तते सो- व्यस्योपचारः कृतः देहमेवात्मा देहरूपपुद्अपर्यायविषय आत्मऽपि संबन्धाविनाभावःश्लेषः संबन्धः परिणामपरिणामिसंबन्ध- ऽव्यस्यापीदक्षिकस्योपचारः कृत इतिसप्तमो नेदः। ७। “अतति श्रमाश्रयसबन्धः ज्ञानझेयसंबन्धश्चेति । भेदोपचारतया ब- सातत्येन गच्छतितांस्तान्पर्यायानित्यात्मा" अश्र पर्यायाणां व्यस्तु व्यवद्रियते इति व्यवहारः गुणगुणिनोव्यपर्याययोः सं
भावनेदितानां गमनप्रयोगो यद्यपीष्टस्तथापि असतव्यवहारविझासंझिनोः स्वभावतद्वतोः कारकतद्वताः क्रियातहतोलेदाद
चाबोन उपचारधर्मस्यैव प्रधान्यातू बहिः पर्यायावताम्बनेन नेदकः सद्भतव्यवहारः । शुरुगुणगुणिनोः शुरुषव्यपर्याययो
कर्मज शुभाशुनपुनपरिणतगौराख्यवर्णोपत्रक्षित आत्मा नासते
तदा गौर आत्मेति प्रतीतिर्जायते अन्यथा प्रात्मनः शुरूस्याकर्मणः नंदकयनं शुरूसद्भूतव्यवहारः २ तत्र उपचरितसातव्यवहारः
कुतो गौरत्यध्वनिः । अत एव नपचारधर्मो वेदमात्मेत्यत्र तु औ. सोपाधिकगुणगुणिनोर्भेदविषयः। उपचरितसद्भतव्यवहारो यथा दारिकाविषयप्रणीतं देहमौदयिकेनाश्रित प्रात्मा अपलज्यते जीवस्य मतिज्ञानादयो गुणाः । निरुपाधिकगुणगुणिनोर्मेदको तदा देहमात्मेति उपचारध्वनिः ॥ ७॥ ऽनुपचारिसद्भतम्यवहारो यथा जीवस्य केवलज्ञानादयो गुणाः ।
अथाष्टमभेदोत्कीर्तनमाह । ४ शुरुगुणगुणिनोरशुरुद्रव्यपर्याययोर्भर्दकथनमशुरूसद्भतव्य
गुणे पर्यायचारश्च, मतिज्ञानं यया तनुः । वहार ५ इत्यादिप्रयोगवशाझेयमिति ॥
पर्याये गुणचारोऽपि, शरीरं मतिरिष्यते ॥ ७॥ अय नवभेदानसद्भतव्यवहारजन्यान् विवृणोति ।
गुणे पर्यायोपचारः पर्यायचार इति सपचारो बायो भीमो छन्ये ऽव्योपचारो हि,यथा पुनजीवयोः।
भीमसेन इतिवत् । यथा मतिज्ञानम् तदेव शरीरशरीरं शरीरजन्य
वर्तत ततः कारणात् अत्र मतिज्ञानरूपात्मकगुणविषये शरीरगुणे गुणोपचारश्च, जावव्याख्यनश्ययोः॥५॥ रूपपुनसपर्यायस्योपचारः कृतः।।श्रय नवमभेदोरकीर्तनमाह। पर्याये किन्न पर्यायो-पचारश्च यथा नवेत् ।
पर्याये गुणोपचारः यथा हि पूर्वप्रयोगजमन्यथा क्रियते यतः स्कन्धा ययात्मव्यस्य,गजवाजिमुखाः समे ॥ ६॥ शारीरे तदेष मतिज्ञानरूपो गुणोऽस्ति पत्र हि शरीररूपपर्यायहि निश्चितं भव्य गुणपर्यायवति वस्तुनि द्रव्योपचारः व्यस्य
विषये मतिज्ञानरूपाख्यस्य गुणस्योपचारः क्रियते शरीरमिति प्रस्तुतस्योपचार नपचरणमात्रधर्मः यथेति द्रष्टान्त श्रीजिनस्या
पर्यायः तस्मिन् विषये मतिज्ञानाख्यो गुणस्तस्य योपचारः कृतः गमे पुसजीवयोरैक्यं जीवः पुद्रवरूपःपुजनात्मकः अत्र जीबो
अत्रच अष्टमनवमधिकल्पयोः समविषमकरणेमोपचारोविहितपि व्यं पुद्रबोऽपि द्रव्यम् उपचारेण जीव: पुद्गलमय एवासद्भ.
स्तत्रापि सहनाविनो गुणाः क्रमनाविनः पर्यायाः सहभावित्वं तव्यवहारेण मन्यते नतु परमार्थतः यथाचीरनीरयोायातू च द्रव्येण क्रमभावित्वमपि येणैव ज्ञेयमतो व्यस्यैव गुणाः कोरं हि नारमिश्रितं कीरमेयोच्यते व्यवहारात । एवमत्र जीवे
पर्याया अपि व्यस्यैव गुणपर्याययोः पर्यायगुणयोश्च परस्परजीवद्रव्य पदलद्रव्यस्योपचारः १ पुनर्गणे गुणापचारो गुणे रूपा- मुपचारोब्यवहारः कृतः। यत्रोपचारस्तत्र निदर्शनमात्रमेव विसदिके गणस्योपचारसयथानावबेश्याद्रव्योइयायारूपचारःभावझे- शर्मित्वेन धर्मारोपवत् । किं च मतिज्ञानमात्मनः कश्चिदुलटिश्या हि आत्मनोऽरूपी गुणस्तस्य हि यत्कृष्णनीलादिकथमं वर्तते- तो गुणः । शारीरं च पुनद्रव्यस्य समवायिकारण यथा भत्यितक कृष्णादिपुदसमव्यजगुणस्योपचारोऽस्ति अयं हि आत्मगु-। एमो घटस्य समवायिकारणमितियत् । पर्व सति उपचारोमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org