________________
(९२३ ) उवट्ठाण अनिधानराजन्छः।
उवणय जनमासं समई आ, कालाई आन सा नवे सिज्जा । नया न्यायानुसारण, न बचोपनयास्त्रयः । साचे व उवट्ठाणा, गुणगुणं पवज्जित्ता ।।
निश्चयव्यवहारौ हि, तदध्यात्ममतानुगौ ॥ ७॥ ऋतुब मासं समतीतानि यानि वासेन उपलक्षणाद्वर्षाकाले ये च केचन कल्पकाः सरलं सममेतमुक्तकणं मार्ग नयनिवाचतुष्कालातीतासु कामातीतैव सा नवेच्चय्या वसतिः अन्ये तु गमपन्यानं त्यक्त्वा विमुच्य अपचारादिग्रहीतुमिच्चयोपन - पाठान्तरतः श्यं व्याचकते । ऋतुवर्षयोः समतीता निजं कालं यान् नयानां समीपे उपनयास्तान् कल्पयन्ति दिगम्बरशाले ऋतुबके मासं वर्षाकाले चतुर इति शेषं मूलधत् । सैवोपस्या- हि व्यार्थिकः १ पर्यायार्थिकः ५ नैगमः ३ संग्रहः ४ व्यना सैय मासादिकल्पोपयुक्ता उपस्यानवती नवति । कथ- | वहारः ५ ऋजुसूत्रं ६ शब्दः ७ समनिरूढः पवंतृतः । मित्याह । तद्विगुणद्विगुणमित्युभयकालसंपरिग्रहार्थ वीप्सा शति नव नयाः स्मृताः । उपनयाश्च कथ्यन्ते नयानां समीवर्जयित्वा प्रत्य मासकल्पे मासवर्जनीया वर्षावस्थाने पमुपनयाः सतम्यवहारः असनूतव्यवहार उपचरितसद्चतुर्मासिकतयमिति । भावार्थः । ॥१३॥ पं०व० (अधिकं बस जूतव्यवहारश्चेति उपनयात्रेधा इति । तत्प्रपञ्चस्तद्विस्तारः शाम्ब वक्ष्यते)
शिव्यबुझिन्नमात्रमेवास्ति तथापि विबोधाय समानतन्त्रउवटिय- उपस्थित-त्रि उप-स्था-क्ल० । उप सामीप्येन स्थि- त्वेन परिझानाय तेषां नयानां जल्प उद्यापः प्रतायते स्वन्न तः उपस्थितः । समाश्रिते,। सूत्र० १ श्रु० २ ० । प्राश्रिते,
क्रियया उच्यते इत्यर्थः ७ (नयेति) न्यानुसारेण तन्मतीयग्रन्थ" निम्ममत्तमुवढिओ" आतु। सूत्रालग्ने, " भवछिया मे
गताभिप्रायेण नया नव सन्ति पूर्वोक्ताः झेयास्तथा उपनयाआयरिया विज्जामंत तिगिच्या" उत्त० २० अ० । प्राप्ते,
लय एवं सन्ति तेऽप्युफ्नयाः सनूतव्यवहारादयस्त्रय इति । " जमवादमुवाहो" उत्त०१२ अ० । “आभियोगमुवठिया"
तथा चाध्यात्माख्योऽपि मतभेदः कश्चिदस्ति तत्र च तदध्याद०४ अ० । सम्यगनुष्ठानं कृतवति, सूत्र० २ श्रु० १ ०।
स्ममतानुगौ तच्चैलीपरिशीलितो नया निश्चयेन द्वावेव कप्रत्यासन्नीनूते, सासामीप्यन स्थिते, आव०१०प्र०प्रव
थितौ तत्रैको निश्चयनयः १ अपरो व्यवहारनयश्चेति २ द्वावेव ज्यायां प्रविवजिषी, स०। प्रहीतुते, अच्युद्यते, पा०। "अहमवि
नाधिकौ । अभेदोपचारतया वस्तु निश्चीयत इति निश्चयः तं जवाहोतं महन्वयकच्चारणं "ध० ३ अधि० । प्राप्तकरणा
यया" जीवः शिवः शिवो जीवो, नान्तरं शिवजीवयो"रिति ।
नेदोपचारतया वस्तु व्यवव्हियत इति व्यवहारः । यथा “ कर्मवसरे, पंचा० १३ विव०।
बन्धी भवेन्जीवः, कर्ममुक्तस्तदा शिवः" इति ॥ ७०५ अध्या०॥ उवमहत्ता-उपदाहयित- त्रि० उपदाहके “ अगणिकायेणं
अथोपनयानां प्रकारमाह । कायमुवझहित्ता नबति" अग्निकायेन तप्तायसा घा काय
त्रयश्चोपनयास्तत्र, प्रथमो धर्मधमिणोः । मुपदाहयिता भवति । सूत्र० २ श्रु० अ० । नवणंद-उपनन्द-पुं० ब्राह्मणग्रामवासिनि नन्दभ्रातरि, नन्दपा.
नेदाच्चस्तथाऽशुधः, सद्जूतव्यवहारवान् ॥१॥ उके, श्रीवारे प्रविऐ नन्देन प्रतिवाभिते च । उपनन्दगृहे झानं ययात्मनो विश्वे, केवलं गुण इष्यते । गोशामः पर्यु पितान्नदानेन रुष्टस्तद्गृहदाहाय शशाप (वीर- मतिझानादयोऽप्येते, तयैवात्मगुणा नुवि ॥२॥ शब्द चैतत् ) स्थविरस्यार्यसंनूतविजयस्य द्वादश शिष्याणां
गुणो गुण। च पयोयः, पर्यायी च स्वनावकः । द्वितीये शिष्ये । कल्प०॥ जवाागर-नपनगर-अव्यः सामीप्ये, अव्यय भावः समासः
स्वजावी कारकस्तद्वा-नेकडव्यानुगाविधा ॥ ३ ॥
तत्रेत्यधिकारसूचकविषयसप्तमीयम् । नयानां समीपमुपनया नगरस्य समीपे, औ०॥
स्त्रयस्त्रिसंख्याकाः । तेषु त्रिषु प्रथम आद्यो धर्मश्च धर्मों च तयो नवगरग्गाम-उपनगरग्राम-पुं० नगरस्य समीपमुपनगरं तत्र
दस्तस्मात् । धर्मधर्मिणोरसाधारणं कारणं धर्मः स च धर्मो ग्राम उपनगरग्रामः । पुरोपकर ग्रामे, " चंपाए णयरीए
ऽस्यास्तीति धर्मी तयोरिति द्वन्द्वसमासेन भेदात् द्विधा द्विप्रउवणगरम्गार्म उवागए " औ० । प्रा०चू० ॥
कारः । एतावता यः प्रथमभेदो धर्मधर्मिभेदाज्जातः सोऽपि द्विउवणञ्चिज्जमाण-उपनत्येमान-त्रि० नर्तनं कार्यमाणे, औ०॥
विधो शेयः । एकः शझोऽपरो हितीयोऽशुकः । कथं नूतः- शरूनवणमंत-उपनमत-त्रि० प्राप्नुवति, प्रश्न अ०४ द्वा०। ढोक
स्तयाशुरुश्च सहनूतव्यवहारवान् सद् जूयते ऽनेनेति सद्न्तः माने, सूत्र० १ श्रु० ५ १०॥
व्यवव्हियत इति व्यवहारः सद् ततश्च व्यवहारश्च सद् नतव्यवउवणय-उपनत-न० नृत्यप्रकारे, तं०॥
हारौ शुभाशुकौ तौ विद्यतेअस्येति सद्लुतव्यवहारवान् शुकउपनय-पुं० गुणोक्ती, स्तुती, प्रव० १४१द्वा० । उपसंहारे दृष्टा- योधर्मर्मिणोर्नेदाच्बुरूसदूनूतव्यवहारः ॥ १॥ अशुद्धधर्मधम्तहष्टस्यार्थस्य प्रकृते योजने, ॥ प्रव०६६द्वा० । तथा न तथेति
मिणोळंदादशुरूसद लतव्यवहारः ॥२॥ सद्तूतस्त्वकं व्यमेवा पक्कधमापसंहार, तियथा अनित्यः शब्दः कृतकत्वाद घट.
वास्ति जिन्न व्यसंयोगापेक्का नास्ति । व्यवहारस्तु नेदापवत्तथा चायम् अनित्यत्वाभाव कृतकत्वमपिन नवत्याकाशवत्
कयत्येवं निरुक्तिः ॥ १ ॥(ज्ञानेति ( यथा बिश्ये जतयाऽयमिति । सूत्र०१७०१३। उपनयं वर्ण यन्ति हेतोःसाध्य
गति यात्मनः केयनं ज्ञानं गुण इति षष्ठीप्रयोगः । इदधर्मिण्युपसहरणमुपनय इति यथा धुमश्चात्र प्रदेश इति । २०
मात्मजव्यस्य छानमिति तथा मतिझानादयोऽपि आत्मनयानां समीपे उपनयाः । सदूतब्यवहाराऽसद्भूतव्यवहा
रुध्यस्य गुणाः इति व्यवन्हियन्ते केवलज्ञानं यद्वर्तते रोपचरितसद्भूतव्यवहाराऽख्यनयत्रिके ।
स एव शुकः प्रात्मास्ति १ मत्यादयो कानानि केवला-- तद्भेदवक्तव्यता यथा
वरण विशेषिता व्यवहारा अशुद्धा लक्ष्यन्ते इति ॥ २ ॥
( गुणेति ) गुणों रूपादिः गुणी घटः १ पर्यायः मुये मार्ग सरनं त्यक्त्वो-पनयात्करूपयन्ति वै ।
काकुएममादिः पर्यायी कनकं २ स्वजायो ज्ञानं स्वजावी तत्मपञ्चविवोधाय, तेषां जरूपः प्रतायते ।। ७॥ जीवः ३ कारकश्चक्रदएमादिः कारकी कुलानः ४ अथवा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org