________________
( ९२२) नवट्ठवणा अनिधानराजेन्द्रः।
उवहाणा जिणथेराण आणाए, मूलच्छेज्जं तु कारए।" जवट्ठ (हा) वणागहण-उपस्थापनाग्रहण-म० उपस्थापनायः पुनराभोगेन निहवा पते इति जाननपि मिथ्यात्वं __ यां, हस्तिदम्तोन्नताकारहस्तादिनी रजोहरणादिग्रहणे,वृ०३००। सक्रान्त इति शेषः निहवानामन्तिके प्रवजित इत्यर्थः स च नवट्ठ (हा) वणायरिय-उपस्थापनाचार्य- पुं० उपस्थापसम्यक् अन्येन प्रज्ञापितः सन् पुनर्भूयोऽपि यद्यागतस्थानं तं
नया आचार्यः । आचार्यभेदे, स्था०४० ३ उ०॥ जिनस्थविराणां तीर्थकरगणभृतामाक्षया मृतश्छेद्यं प्रायश्चित्तं
उबट्ठ (हा) वणारिह-उपस्थापनाई-पुं०वतार्थपरिहानादिकारयेत् । मूलत एवोपस्थापनां तपः कुर्यादिति । एवं दर्शने देशतो वान्ते उपस्थापना भजना भाजिता। संप्रति चारित्रे
गुणयुक्ते वातारोपणयोग्ये, 'पदिएय कहिय अहिंगय परिहरउदेश तो वान्ते तामेव भावयति ॥
वट्ठावणा जोगोत्ति । कंतीहिं विसुकं, परिहरणवएण नेदेण॥ बएई जीवणिकायाणं, अणप्पको विराहो।
पम्पासाउरमाद, दिटुंता होति वयसामा।हणे जह मसिणा
सु, दोसा सुद्धा सुणेव मिह पीत्यादि, पतासिं सुहेसेण आमोश्य पमिकते, सुको हवति संजओ ।।
सीसहियटुयाए अत्थो नन्नइ पढियाए सत्थपरिवाए दस षमा जीवनिकायानां (अणप्पज्झोत्ति) अनात्मवशः क्षिप्त |
कालिए उज्जीवणिकाए या कहियाए अत्थो अनिगयाए सम्म चित्तादिर्यदि विराधको भवति तत आलोचितप्रतिक्रान्तो
परिक्खिकण परिहर उज्जीवनियाए मणवयणकापहि कयकागुरूणामालोच्य प्रदान मिथ्यादुस्कृतः स यतः सुद्धो भवति ॥
एवियाणुमतिभेदेण तो टाविजण अन्नहा श्मे य इत्यपमाद। एहं जीवनिकायाणं, अप्पको अविगहतो । दिटुंता मश्योपमोण रंगिज सोहि उ रंगिन असोहिए मूत्रआलोश्य पमिकतो, मूलज्ज तु कारए॥
पासाओ ण किजा सोहिए किवमणाहिं असोहिए आउरे पामां जीवनिकायानां (अप्पज्झोत्ति) स्ववशो यदि दर्पणाकु
उसह न दिज्जा सोहिए दिज्ज असंवविए रयणे पमिबंधो न ट्टिकया वा बिराधको भवति तत आलोचितप्रतिक्रान्तं तं
कजा संपए किज्जति एवं पढिय कहियाईहिं असोहिए सीसोमूलश्छेचं प्रायश्चित्तं कारयेत् वा शब्दोपादानाधदि तपोऽर्ह
ण वयारोवणं कज्जर सोहिए कज असोहिए य करणे गुरुणी प्रायश्चितमापनस्तत तपोऽहमेव दद्यात् तत्रापि यन्मासलघु- | दोसो साया पासणे सीसस्स दोसोति"।द०४०॥ कादिमापनस्तदेव दद्यात् । श्रथ हीनादिकं ददाति ततो दोषा- | नवड (हा) वणीय-उपस्यापनीय-निमारोपणीये, स्था०३चा० । भवन्तीति दर्शयति॥
उवछ ( द्वा) वि (वे ) चए-नुपस्यापयितुम्- अव्य० महाजं जोउ समावत्तो, जं पाउग्गं व जस्स बन्झुस्स । बतेषु व्यवस्थापयितुमित्यर्थ, वृ०४ उ०। स्था०॥ तं तस्स उ दायव्वं, असस्सिदाणे इमे दोसा ॥ उवट्ठाण-उपस्थान-न० उप-स्था-स्युट-उपेत्य स्थिती, परलोकयसपा छेदाई वा प्रायश्चितं यः समापनो यस्य वा वस्तुन क्रियास्वभ्युपगमे, भ०१श.३० । प्रत्यासत्तिगमने, नि० । आचार्यादेरसहिष्णुप्र नृतेर्वा यत्प्रायश्चित्तं प्रायोग्यमुचितं त-| व्रतस्थापने, “ वीयाप यं तझ्याए वहाणं अविहीए चेहतस्य दातव्यं यद्यसदृशमनुचितं ददाति ततः इमे दोषाः ॥ याई वदेत्ता" महा०७ अ०॥ अप्पच्छित्ते पच्चित्तं, पच्चित्ते अति त्तया।
नवट्ठाणकिरिया-उपस्थानक्रिया-स्त्रीवसतिदोषनेदे,ये जगवधम्मस्सासायणा तिव्वा, मग्गस्स य विराहणा ॥ न्तः आगन्तारादिषु च ऋतुबळं वर्षा वा अतिबाद्यान्यन मासमेक अप्रायश्चित्ते अनापद्यमानेऽपि प्रायश्चित्ते यः प्रायश्चित्तं ददाति स्थित्वा द्वित्रैर्मासैन्यवधानमकृत्वा पुनस्तत्रैव वसन्ति । अयमेवंभूतः प्राप्ते च प्रायश्चित्ते योऽतिमात्रमतिरिक्तप्रमाणं प्रायश्चित्तं द- प्रतिश्रय उपस्थानक्रियादोषपुष्टो नवत्यतस्तत्राऽवस्थातुं न कदाति स धर्मस्य तीवामाशातनां करोति मार्गस्य मुक्तिपथस्य
ल्पते प्राचा०२७०३अ.(वस शब्दे सूत्रतःचैतत्स्पष्टीनविष्यति) सम्यग्दर्शनादेविराधनां करोति । किंच। उस्मतं ववहरंतो, कम्म बंधति चिकणं ।
नवट्ठाणगिह-नपस्यानगृह-न० पुं० भास्थानमपमपे, स्था०५
ग० भ० । आस्यानसभायाम, कल्प। संसारं च पहुंति, मोहणिज्जं च कुव्वती ।।
नवटाणदोस-नुपस्थानदाप-पुं० नित्यवासदोषे, व्य०४ उ०। उत्सूत्रसूत्रोत्तीर्ण रागद्वेषादिना व्यवहरन् प्रायश्चित्तं प्रयच्छन् चिक्कणं गाढतरं कर्म बनाति । संसारं च प्रवर्द्धयति । प्रकर्षण
उवाणाला-नरस्थानशाला-स्त्री. पवेशनमएकपे, नि । वृद्धिमन्तं करोति । मोहनीयं च मिथ्यात्वमोहादिरूपं करोति
पास्यानमएम्पे, ज्ञा०१० उपस्थानमएमपे, दशा०१०१०।
"वाहिरियाए वहाणसालाए पाझिपकपाझिपकार जत्तानिइदमेव सविशेषमाह।
मुहाई जुत्ताई जाणा वध्वेह" औ०। उम्मग्गदेसणाए, मग्गविप्पमिवातए ।
उबढाणा-उपस्याना-बी० उप सामीप्येन सर्वदावस्थानलकणेपरं मोहेण रंजतो, महामोहं पकुवः ॥
नतिष्ठन्त्यस्यामिति उपस्थाना प्रजादिपागदाप्प्रत्ययः । उप उन्मार्गदेशनया च सूत्रोत्तोर्णप्रायश्चित्तादिमार्गप्ररूपणया
स्थानक्रियादोषपुष्टायां शय्यायाम, व्य०४०। यस्यां वसती. मार्ग सम्यग्दर्शनादिरूपं विविधैः प्रकारैः प्रतिपातयति व्यव
ऋतुबके मासं वर्षाकाले चतुर्मासं च स्थिता यदि तस्यामृतुकछेदं प्रापयति तत एवं परमपि मोहेन रञ्जयन्महामोह प्रक- बमवर्षाकाले संबन्धिकालमर्यादां द्विगुणामवर्जयित्वा भूयः राति तथा व विंशतिमहामोहस्थानेषु पत्यते " नेया जयस्स समागत्य तिष्ठन्ति तदा सैव वसतिरुपस्थाना । किमुक्तं भग्गस्स, अवगारम्मि बट्टइ” यत एवमतो न हीनाधिकप्राय- भवति । ऋतुबके कालं द्वौ मासौ वर्षास्वष्टमासान् अपहृत्य यदि चित्तं दातव्यमिति ।। वृ०६ उ०॥
पुनरागन्ति तस्यां वसतो ततः सा उपस्थाना नवति । अन्ये नवट्ठ (ट्ठा) वणाकप्पिय-उपस्थापनाकस्थिक-पुं० उपस्थाप- पुनरिदमाचकते । यस्यां वसतौ वर्षारात्रं स्थिता तस्यां दी। नाविषय, कल्पिके वृ० १ उ० (यथा स तथा दर्शितमनन्तर | यारात्री अन्यत्र कृत्वा याद समागगन्त ततः सा उपस मेव 'उबवणा' शब्दे)
न जवति अर्वा तिष्ठतां पुनरुपस्थाना ॥ ग १ अधि०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org