________________
( ९१९) नवट्ठवणा अभिधानराजन्छः ।
उवट्ठवणा किं वा तस्स न दिज्जद, गिहिलिंगं तेण नावतो लिंगं । प्राचार्य न किमपि कारयति किं तु सर्व स्वयमेव कुरुते । अजढे वि दवलिंगे, सलिंगपमिसेवणावि जदं ।।
अधुना यदुक्तमालोयणं गवेसणंति तयाख्यानार्थमाहअपत्राजितो ग्लानिमापादितः सन् पुनरपि स तादृशमती
जनयंपि दाऊण सपड्डिपुच्चं, वोढुं सरीरस्स पवट्टमार्ण । चारं न करोति । शेषाणामपि च साधूनां जयमुत्पादितं भवति। आसासश्त्ताण तवो किझंत, तमेव खेत्तं समुति थेरा।। येन तेऽप्येयं न कुर्वते । तस्मादुगृहिरूपे गृहस्थता रूपस्य स्थविराः प्राचार्याः शिष्याणां प्रतीच्छकानां च उभयमपि धर्मता धर्मादनपेतान्याच्येत तस्यापि थाच्यमानागृहस्थरूप- सूत्रमर्थ चेत्यर्थः। किं विशिष्टमित्याह । स प्रतिपृच्छं पृच्छा तेति जावः (किंवत्यादि) किं वा केन वा कारणेन तस्य न दीयते प्रश्नः तस्याः प्रतिवचनं प्रतिपृच्छा प्रत्युक्तौ प्रतिशब्दः सह गृहिलिङ्ग दातव्यमेव तस्य गृहिलिङ्गमित्यर्थः । येन कारणेनाप- प्रतिपृच्छा यस्य तत् सप्रतिपृच्छ सूत्रविषये च यद्येन पृष्टं रित्यक्तोऽपि व्यलिङ्गे स्वलिङ्गे प्रतिसेवनात् भावतो विङ्गं तत्र प्रतिवचनं चेत्यर्थः दत्वा तत्सकाशमुपगम्य तस्य शरीरविजढं परित्यक्तमिति ।
स्य वर्तमानमुदन्तं वहति अल्पक्लामतां पृच्छतीति भावः । संप्रति सूत्रकृदेवापवादमाह ।
सोऽपि चाचार्य समागतं मस्तकेन वन्दे इति फेटावन्दनके(सूत्रम्) अणवठ्ठप्पं निकवू पारंचियं निक्र्यु गिहिनूयं वा
न वन्दते शरीरस्य वोदन्तं मूर्धा यदि तपसा क्लाम्यति तत
आश्वासयति आश्वास्य च तदेव क्षेत्रं यत्र गच्छोऽवतिष्ठते अगिहिनूतं वा कप्पइ, तस्स गणावच्छेदितस्स जवट्टा
तत्समुपगच्छन्ति। कदाचिन्न गच्छेयुरपि तत्रेमानि कारणानि॥ वेत्तए जहा तस्स गणस्स पतियं सिया शति ॥
गेमाणेण वि पुट्ठो, अभिणवमको ततो व रोगत्तो । अनवस्थाप्यं निक्कु पाराश्चितं वा भूतं भिकुं गृहीनूतमगृहीतूतं कामम्मि मुबले वा, कजे अप्मेववाघातो ॥ वा कल्पते । तस्य गणावच्छेदिनः उपस्थापयितुं कथमित्याह यथा तस्य प्रतीकं प्रतिकारमुपस्थापनं स्यात्तथा कल्पते नान्यथा
इहैकस्यापि कदाचिदेकवचनं सर्वस्यापि वस्तुन एकानेक
रूपताख्यापनार्थमित्यदुष्टम् । अथवा काले दुर्वले न विद्यते घइह यो गृहस्थीनूतः स तावत्रुपस्थाप्यते एवमस्यापवाद
लं गमने यस्मिन् गाढतपः संभवादिना दुर्वलो ज्येष्ठाषाढाविषयं वा यस्त्वगृहीत्तः सोऽपवादविषयस्तस्योत्सर्गतःप्रति- दिको दुःशब्दो भाववाची तस्मिन्न गच्छेत् शरीरक्लेशसंषिकत्वात् । तत्र यैः कारणैरगृहीनूतोऽप्युपस्थाप्यते तत्र यथा भवात् "कजे अमेव वा घातो इति" अत्रसप्तमी तृतीयाथै प्रानुवृत्त्यास्थोऽगृहस्थीनूतोऽप्युपस्थाप्यो नयति । तया भाव्यते कृतत्वात्ततोऽयमर्थः । अन्येन वा कार्येण राज्ञा प्रद्वेषतो निर्वि शहानवस्थाप्यं पराञ्चितं वा कोऽपि प्रतिपन्नस्तस्य चायं कल्पो षयत्वाशापनादिना व्याघातो भवेत्ततो न गच्छेदिति । श्रागयावदनवस्थाप्यं पाराश्चितं वा वहति तावद्वाहः केत्राद- मने चोपाध्यायः प्रेषणीयो योऽन्यो वा तथा चाह ॥ वतिष्ठते । स च बहिर्यावत्तिष्ठति तावन्न गृहस्थः क्रियते कि- पेसेइ उवज्कायं, अंगं नीयं च जो तहिं जोग्गो । स्वागतः करिध्यते । बहिश्चावतिष्ठमानः स जिनकल्पिक श्व
पुट्ठो व अपुट्ठो वा, तहा विदीवेति तं कजं ।। निकाचर्यामलेपकृगता दिग्रहणात्मिकां करोति तस्य च तथा पूर्वोक्तकारणवशतः स्वयमाचार्यस्य गमनाभावे उपाध्याय बहिस्तिष्ठते । यथाचार्यः करोति तथा प्रतिपादयति ।। तदनावे ऽन्यो वा गीतार्थस्तत्र योग्यस्तं प्रेषयति । सच
आलोयणं गवसण, आयरिओ कुणइ सव्वकाझं पि तत्र गतः सन् तेन पाराञ्चितेन किमित्यद्य कमाश्रमणा नाउप्पमे कारणाम्म, सयपयत्तेण कायव्वं ।।
याता इति पृटो वा अथवा न पृष्टस्तथापि तत्कारणं कार्ययस्थाचायस्य समीपेऽनवस्थाप्यं पायश्चितं वा प्रतिपन्नः स
कारणं दीपयेत् । तया अमुकेन कारणेन कमाश्रमणानामप्राचार्यः सर्वकालमपि यावन्तं कालं तत्प्रायश्चित्तं वहति तावन्तं
नागमनं पृष्ठेनापृष्टेन वा दीपितं तदा न किमप्यन्यत्तन वा सकसमाप का यावत्प्रतिदिवसमवलोकनं करोति तत्समीपं
पाराञ्चितादि तावक्तव्यं कि गुर्वादेश एवोनान्यां यथोदितः गत्वा तदर्शनं करोतीत्यर्थः । तदनन्तरं गवेषणं गतोऽल्पनाम
संपादनीयः । अथ राझा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्यातया तत्र दिवसे रात्री वेति पृच्छां करोति । उत्पन्ने पुनः कारणे
घातो दीपितस्तत्र याद ते उपाध्याया अन्ये वा गीतार्थामानवनवणे सर्वप्रयत्नेन स्वयमाचार्येण कर्तव्यं भक्तपा
स्तस्य शक्ति स्वयमवबुध्यन्ते ततो जानन्तः स्वयमेव तस्य नहरणादि ॥
महत्वं ब्रवते । यथा अस्मिन्प्रयोजने त्वं योग्य प्रति क्रियजो न उवेहं कुज्जा, आयरिओ केण प्पमारण ।
तामुद्यमः । श्रथ न जानते तस्य शक्तिं ततः स एव तान्
अजानानान् ब्रूते । यथा अस्ति ममात्र विषय इति । एतच्च आरोवणा न तस्स, कायव्या पुव्यनिदिहा ।।
स्वयमुपाध्यायादिभिर्वा भणितो वक्ति । यः पुनराचार्यः केनापि प्रमादेन जनब्याक्षेपादिना उपेक्षा कुरुतेन तत्समीपंगत्वा तत्सरीरस्योदन्तं वहति तस्य भारो.
अत्य उ महाणुनागो, जहासुहं गुणसयागरो संघो । पणा प्रायश्चित्त प्रदानं पूर्वनिर्दिष्टा कर्तव्या । चत्वारो गुरुका. गुरुग पि इमं कज्ज, मं पप्प जविस्सए बहुयं ।। स्तस्य प्रायश्चित्तमारोपायतव्यामिति भावः। यदुक्तमुत्पन्ने का- तिष्ठत यथासुखं महान् अनुभागोऽधि कृतप्रयोजनानुकूला रणे सर्वप्रयत्नेन कर्तव्यं तद्भावयति ॥
अचिन्त्या शक्तिर्यस्य स तथा गुणशतानामनेकेषां गुणानामा आहरति जत्तपाणं, हत्तमादियंति सो कुणति । करो निधानं गुणशताकरःसङ्घः यतः इदं गुरुकमपि कार्य मां मयमेव गणाहिवती, अहं गिलाणो सयं कुण.।।
प्राप्य लघुकं भविष्यति । समधीऽहमस्य प्रयोजनस्य लील
याऽपि साधने इति भावः । एवमुक्त सोऽनुज्ञातः सन् यत्कअथ सोऽनवस्थाप्यापाराश्चितो वा ग्लानोऽभवत्। ततस्तस्य
रोति तदाह ॥ गणाधिपतिराचार्यः स्वयमेव भक्तं पानं वा हरति श्रानयति
अजिहाणहेनकुसस्रो, बहसु नीराजितो वि उसनासु । उद्धनादिकमप्यादिशब्दात्परावर्तनोद्धरणोपदेशनादिपरिग्रहः। स तस्य स्वयं करोति । अथ जातो ग्लानो निरोगस्ततः स । गंतॄण रायनवणा, जणाति तं रायदारिद ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org