________________
(९१८) अभिधानराजेन्डः।
उवट्ठवणा
उवठ्ठवणा
( सूत्रम् ) णो कप्पत्ति णिग्गंयाण वा णिग्गंधीण वा | जे अणलं नहावेइ नट्ठावंतं वा साइज्जइ ॥ २० ॥ खुड्यं वा खुडियं वा कणवासजाय उवट्ठवित्तए संजजि- __ सूत्रार्थः पूर्ववत् । अणलं उवट्ठावेतस्स आणादी दोसा चउत्तए वा कप्पति णिग्गंथाण वा णिग्गंधीण वा खुड्डयं वा ३ |
गुरुगं च । नि०चू० ११ उ० । सातिरेगट्ठवासजायाई नवट्ठा वित्तए वा संतुज्जित्तए वा।
___ अनवस्थाप्यभिक्षादेः पुनरुपस्थापनासूत्रस्याक्करगमनिका न कस्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा
अणवट्ठप्पं जिक् अगिहिलूयं नो कप्पा तस्स गणावकुन्तकं वा क्षुल्लिकांचा ऊनाष्टवर्षजातानामुपस्थापयितुं वा संजोक्तुं
च्छेयस्स नवट्ठवित्तए प्रणवढप्पं जिक् गिहिनूयं तस्स वा मण्डल्यां तथा कल्पते निर्ग्रन्धानां निर्ग्रन्थीनां वा कलकं वा | गणावच्छेदियस्स नवट्ठावित्तए इति ॥ सातिरेकाष्टवर्षजातानामुपस्थापयितुं वा उपस्थाप्य मएमल्यां
यथास्य सूत्रस्य कः संबन्ध उच्यते । संभोक्तुं वा । अथ कस्मादूनाष्टवर्षजातस्योपस्थापनादि न कल्पते तत आह।।
अहस्स कारणेणं, साहम्मि य तेणमादि जइ कुज्जा। ऊणहए चरितं, न चिट्ठए चाक्षणी य उदगं वा । ।
इह आएवढे जोगो, नियमातो यावि दसमस्स ।। वासस्स य जे दोसा, जणिया आरोवणा दोसा ।।
साधम्मिकैः कारणेन प्रागुक्तेनोत्पादितो योऽर्थस्तस्य स्तैन्यऊनाएके ऊनाष्टवर्षजाते काले चाहिन्यामुदकमिव चारित्रं न मादिशब्दादन्यपरिग्रहः । यदि कुर्यात्ततः सोऽनवस्थाप्यो तिष्ठति । तथा ये बासस्य दोषा भणिता स्ते च बालस्योपस्थापने |
भवति एतदर्थख्यापनार्थमर्थजातसूत्रानन्तरमनवस्थाप्यसूत्रम् आरोपणायामाप्रसजति । बासस्य दोषानाह ।
इत्येषोऽनवस्थाप्यसूत्रस्य योगःसंबन्धः। पाराश्चितसूत्रस्यापि कायवयमणोजोगो, हवंति तम्हा एवटिया जम्हा ।
संबन्धमाह । नवमात्प्रायश्चित्तादनवस्थाप्यादनन्तरं किल
दशमं पराञ्चितनामकं प्रायश्चित्तं भवति ततो नवमानवमप्र:संबंधिमणानोगे, ओमे सहसाववादे य ।।
यश्चित्तसूत्रस्यारम्भमाह । अनेन संबन्धेनायातस्यास्य व्याख्या तस्य बालस्य कायवाङ्मनोयोगादस्मादनवस्थिता भवन्ति ।। ।अनवस्थाप्यं भिनुमगृहीभूतमगृहस्थीकृतं नो कल्पते यस्य तस्मानोपस्थापयेत तत्रैवापवादमाह | संबन्धिनमनाभोगे
समीपेऽवतिष्ठते तस्य गणावच्छेदिनो गणस्वामिन उपस्थापअवमे दुर्भिक्षे सहसाकारेण वा संभोजने अपवादे नोपस्था-1
यितुम् । संप्रति पाराञ्चितसूत्रमाह । पयेदूनाष्टवर्षजातमपि । तत्र संबन्धिव्याख्यानार्थमाह ॥
( सूत्रम् ) पारांचियं पि भिक्खं अगिहिजतं नो कप्पते मुंजिस्से स मए चेवं, वितीया निच्छद संपइ ।
तस्स गणावच्छेदियस्स नवट्ठावेत्तए पारंचियं निक्वं गिहिसो आनाहणसंबंधो, कह चिटेज तं विणा ।
नूयं नो कप्पइ तस्स गणावच्छेदियस्स उपहावित्तए पारा एष बालको मयासह भोक्ष्यते इत्येवं भणित्या नातो म- चियं जिक गिहिनूयं कप्पा तस्स गणावच्छेदियस्स एडल्यां स च संप्रति तमाचार्य विना भोक्तुं नेच्छति स चाचार्यस्य स्नेहन संबन्धस्ततःकथं प्रव्रज्यायां गृहीतायां सह भोजनं
उचट्टावित्तए॥ विना तिष्ठेत् । नैवतिष्टेदिति भावः ॥
अत्र सूत्रद्वयस्याक्षरगमनिका प्राग्वत्संप्रति भाष्यविस्तरः। अणुवट्ठविओ एसो, जझ्यादेवेज्ज अपरिणया ।
अणवट्ठो पारंचिय, पुव्वं नणिया इमं तु नाणत्तं । तो होउ व वारिजइ, तो एं संनुज्जए ताहो ॥
गिहिल्यस्स य करणं, अकरणे गुरुगा य आणादी॥ तत्र हु निश्चितमपरिणता आयुरेवं यद्येषोऽनुपस्थापितो अनवस्थाप्यपाराञ्चितौ एतौ द्वावपि पूर्व भणिती इदं चात्र मराडल्या संभुक्तो ततः स तदा उपस्थाप्यते तदनन्तरं नानात्वं गृहीभूतस्य गृहस्थरूपसदृशस्य करणं यदि पुनहीसंभोजनं मण्डल्यामिति ॥
भूतमकृत्वा तमुपस्थापयतितदा गृहीभूतस्याकारणे प्रायश्चित्तं अहव अणाजोगणं, सहसाकारेण वा वि होज संजुत्तो। गुरुकाश्चत्वारो गुरुमासाः । तथा आशादयः पाशानवस्था
ओमम्मि विसहु तत्तो, विप्परिणामं तु गच्छेज्जा।।। मिथ्यात्वविराधना दोषाः । अन्यश्च प्रमत्तं सन्तं देवता छलअथवा अनाभोगेण सहसाकारेण वा मण्डल्यां संयुक्तो येत् । गृहीभूतस्य तु छलना न भवति । तस्माद् गृहीभूत भूयात् । ततो मा नूदनवस्थाप्रसङ्ग इति तमूनवर्षजातमप्यु- कृत्वा तमुपस्थापयेत् । गृहस्थरूपताकरणमेव भावयति । पस्थाप्य मण्डल्यां संभोजयेत् । अयमे दुर्भिक्षे जातेमा- वरनेवच्छं एगे, एहाणादिविवज्जमवरिजुगनमित्तं । विपरिणामं गच्छेदत उपस्थाप्य मण्डल्यां संभोज्यते ए
परिसामज्के धर्म, सुणेज तो कहण दिक्खा ।। तदेव भावयति ॥ अदिक्खियंति एवं मां, इमे पच्छन्ननोजिणो ।
एके प्राचार्या एवं बुवते स्नानविवर्ज वरं नेपथ्यं तस्य
क्रियते । अपरे दाक्विणात्याः पुनरेवमाहवस्त्रयुगलमात्रं परि परोहमिति जावेज्जा, तेणावि सह नुज्जते ।
धाप्यते तद्वर्षमध्ये प्राचार्यसमीपमुपगम्य ध्रुवते भगवन् ! इमे प्रच्छन्नभोजिनो मामेवमेव दुर्भिक्षे दीक्षयन्ति । अदीक्षां धर्म श्रोतुमिच्छामि । ततः ( कहणत्ति ) आचार्यः धम्मै कर्तुमिच्छन्ति । तेन कारणनाहं परः कृत इति स भावयेतून्त कथयति । कथिते च सति सकलजनसमकं वते श्रहधामि नतस्तेनापि सहसंभुङ्क्ते।व्य०१० उ० ("तो नो कप्पह उवट्ठा सभ्यग्धर्ममेनमिति मां प्रवाजयत एवमुक्ते तस्यदक्का लिङ्गसवित्तए तंजहा पंडए वाइए कीवे" व्याख्या पब्वायणा शब्द) मर्पणानन्तरं च तरक्कणमेवोपस्थाप्यते तत्र शिष्यः प्राह । " दोसा उबट्ठाविउ सियती सेसद्गस्स । अणायरण जोग्गा कस्मादप गृहस्थावस्थां प्राप्यते । सूरिराह। .. अहया समायारं ते पुरिनयद निवारिया दोसा" वृ०४ उ०॥ ओहावितो न कुबइ, पुणो विसो तारिसं अतीया। (सूत्रम् ) जे जिव णायगं वा अणायगं वा वासगंवा | होइ जयं सेसाणं, गिहिरवे धम्मिया चेव ।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org