________________
उवट्ठवणा अभिधानराजेन्द्रः।
नवट्ठवणा प्रथमाहितीययोः पुनः सूत्रयोरिदमादेशविषयं प्रत्येक नानात्वं आसरणम्मि य वट्टी, सरणे सो व अप्पो वा ॥ तदेवाह ॥
उववियस्स एवं, संनुंजणता तहेव संवासो । चउरो य पंचदिवसा, चनगुरू एव होति दो वि ।।
वितियपदे संबंधी, ओमादीसु माह पडिलावं ।। ततो मूलं नवम, चरम पिय एगसरगं तु ॥ प्रथम द्वितीये च सूत्रे प्रत्येकमिमावादेशौ प्रथम आदेशस्त
मुंजोसु मए महिं, झ्याणिं णेचति जोतु पहिनावं । स्मिन् विवक्तिते कल्पांके जाते सति यदि चतुरो दिवसा
अहिखायंति व जने, पच्छन्ने जे ण मुंजति । नतिवाहयति तदा चतुर्गुरु एवं पञ्चपश्चातिकमे पालघु षम्- एमादिणा तु जावं, ताहे अप्पत्तअहवपत् वा ॥ गुरुके। एवं दो ऽपि त्रिधा वक्तव्यः तदनन्तरं मूलं नवममन- नवट्ठावेंति हुंजंति, अपरिणते चित्तरक्वट्ठा ।।पं०ना०॥ घस्याप्यं चरमं पाराञ्चितमेकसरकमेकैकदिनातिक्रमे वक्तव्यम् ।
उबढ़ावणा कप्पो अप्पते अंकवेत्ता । गाहा जइ आवासगमा द्वितीय आदेशः पञ्चदिवसातिक्रमे चतुर्गुरु एवं पञ्चपञ्चा
जाय उज्जीवाणयातो सुत्ते अपमिए जवट्ठावे चगुरू दोहिं वि तिक्रमे पलनुषगुरुके एवं बेदोऽपि पञ्चपश्चदिनातिक्रमेण
गुरू तवेण कालेण तवगुरू अंतो अटुमदसमदुवाससमकालगुरु विधा वक्तव्यस्ततो मूखं नवमं चरमं च एकसरक मेककदिना
गिएहकाले अहासुत्ते पढिए अच्छे अकहिए बढ़ावेश्चनगुरु तिक्रमेणेति भावार्थः। व्य०४० दशा० ॥
तवगुरू काबलहुं कामबह सीतकाझे वासासु वा अह पढिए फासुय आहारा से, अणहिंगणं च गाहए सिक्खं । सुत्ते य अपरिचिो ता मनसद्दहरु पुढविमार्शणि चउगुरू तव ताहे उ नबढवणं, छज्जीवणियं तु पत्तस्स ।।
लहू तवचउगुरु तवचनबहुगं च नन्न अणुग्घाश्य पमुच्च अप्पते अकहित्ता, अणजिगतपरिच्छअतिकमेया से । गुरुयं अणुग्घाश्यं नाम उट्टे चनत्थे आयंबिले व कए पारणए एकेके चनगुरुगा, विसेसिया आदिमा चतुरो ॥
पुरिमनिव्वीश्यगासणा करे। तेण गुरुयं नवश्अह पढियसु
यप्रनिगयं अपरिच्चिकण नबहावे किं परिहरश्न नुदप्रोल्लादि अप्पत्तं मुत्तेणं, परियाग उवट्ठवेत च उगुरुगा ।
चउगुरु दोहिं वि बहुतवसा कात्रेण अणु ग्याश्य पुण एवं वारमआणादिया य दोसा, विराहणा छएह कायाणं ।।
विहं वि कप्पिए। पं०चू । “उवग्गस्स वा उक्ट्ठावेज्ज वा सुत्तं सुत्तत्यं कहत्ता, जीवाजीवे य बंधमोक्खं च ।
वा अत्थं वा नन्नयं वा परवेज्जा एतेसु कुलगणसंघवज्को"महा० नवट्ठवण चउगुरुगा, विराहणा जा नणियपुब्धि ।। ७ अ०। एतदेव भावयन्नाहअणभिगतपुनपावं, नवट्ठवेतस्स चउगुरू होति ।
णो उट्ठावणए चिअ, निमा चराति दव्यओ जेण । प्राणादिणो य दोसा, मालाए होंति दिटुंते ॥
मा जव्वाण विजणिश्रा, उउमत्थगुरूण सफमा य॥ समरक्वदनवगणी, पतिहित हरितबीजमादीसु।
नोपस्थापनायामेव कृतायां सत्यां नियमाचरणमिति कुत होति परिक्खागोयरे, किं परिहरतीण वा वित्ति ॥
इत्याह । व्यतो येन प्रकारेण सा अभव्यानामपि भणितोप
स्थापना अङ्गारमर्दकादीनांबद्मस्थगुरूणांविधिकारकाणांसफा जच्चारादि अमित, वोमिरगणादि वावि पुढवीए।
चाहाराधनादिति गाथार्थः । नपस्थापना विधिफलवत्तामाह । णदि मादिदगसमीवे, खारादिदाह अगणिम्मि वि ॥ पायं च तेण विहिणा, होइ इमंति निअमो को मुत्तो। जण अहिधारण वा ते, हरिए अहव पुढवि ते तसेसुं च ।। इयरा सामाइअम्धि-त्तो वि सिधि गयाणं ता ॥१०॥ एमादि परिक्खित्ता, वनदाणमिमेण विहिणा सो ।।
प्रायश्चित्तेन विधिना उपस्थापनागतेन नवत्येतदोपस्थाप्यं दव्वादिपसत्थे श, एक्ककं तिगुणणोवरिं हेट्ठा ।
चारित्रमिति नियमः कृतः सूत्रदशवकालिकादिपागद्यनन्तरमुदुविहा तिविहा य दिसा, अंविलनिच्चिगतिओ वा । पस्थापनायाः इतरथान्यथा सामायिकमात्रतोऽप्यबहिः प्राप्त्या पियपुचाणं जुया, दोएिह तु निक्खंत तत्थ एगस्त ।
सिक्रि गताः अनन्ता प्राणिन शति गाथार्थः ।
अनियममेव दर्शयति ।। पत्तो यदि ताण पुत्तो, एगस्त पुत्तो ण तु थेरो ।।
पुब्धि असंगतं पि अ, विहिणा गुरुगच्चमेवाए। नाहे तु पनविज्जति, दंडियणायं तु का तु जन्नइ तु मा ।।
जावमणेगेसि इमं, पच्चा गोविंदमाईणं ॥११॥ गएहं अस्सग्गहीए, तिमि उ होति एसविता ।।
पूर्वमुपस्थापना काले असदपि चतच्चरणं विधिना गुरुगएवं मो पएहवि तो, जदि इच्छे तो न उहवेंति तु ।। जगदिसेवया हेतुनूतया जातमन्निव्यक्तमनेकेषामिदं पश्चानोपेनेते यं चाह-वेति दो तिशिह वायणगा ।
जादीनां गोपन्ध्याचककरोटकगणिप्रभृतीनामिति गाथार्थः ॥ वच्चमजावासज्ज व, जा धीत ताव तं परिच्छति ।
प्रक्रान्तसमर्थनार्यवाह ।। एवं रायअगवसुं-जति मजके महादेव।।।
एअंच उत्तमं खल्ल, निव्याणपसाहणं जिणा विति । राया रायाणो वा, दोएिह वि समपत्तदोसु पासेसु ।
जं नाणदसणाण वि, फनमे अंबं व निद्दिढ ॥१॥ ईपरमेट्ठि अमञ्चे, गियमघमाकुन्नदुवे खुढे ।।
पतच्चारित्रं उत्तम खत्तममेव निर्वाण प्रसाधनं मोक्कसाधन
जिना वते । अत एतपाये यत्नः कार्य इत्यदंपर्यमुत्तमत्व युसमपत्त अणेगेसुं, पत्तेसुं अणजिओगमावलिया।
क्तिमाह । यद्यस्माज्ञानदर्शनयोरपि तत्वदृष्टया फसमेतदेव एगतो मुहतो गविता, समराणिया जहा सन्नं ।। चारित्रं निर्दिष्ट तत्साधकत्वादिति गाथार्थः । पं०व० । बाबस्योनि अन्नो पत्ता, वामे पसाम्मि होति आवलिया। पस्थापना न कल्पते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org