________________
(०.१६) अभिधानराजेन्ः |
उवठवणा
पंचरातातो कप्पागं भिक्खु णो उवद्वावेति कप्पाए अस्थियाई से माणणिजे कप्पागे नर वाई से केइ बेदे वा परिहारे वा नत्थि याइ से के माए शिज्जे कप्पड़ से संतराजेदे वा परिहारे वा ।।
अस्य व्याख्या प्राग्वत् नवरं तं चैव भाणियव्व मिति वचनादेवं परिपूर्णः पाठो द्रष्टव्यः । कम्पाए अस्थि याई से केइ माणणिज्जे कप्पागे नत्थि याइं से केइ छेदेवा परिहरे वा नत्थि याई से मजे प्यागे से सतरा दे या परिहारे वा" अस्यापि व्याख्या प्राग्वत् तत्र यैः कारणैर्न स्मरति तान्युपदर्शयन्नाह
दप्येण पमाण व क्षति बावि ।
एहिं समरमाणे, चव्विहं होइ पच्चित्तं ॥ दप्यों निष्कारयोम्नादरस्तेनं प्रथममादी विधादीनां प वानां प्रथमादीनामन्यस्तेन व्याक्षेपणसीवनादिना ग्लायते पतैः कारणैररति प्रायश्चित्तमस्मरनिमित्तं चतुर्विधमस्म रणकारणस्य दयदेवतुष्यकारत्वात् । तदेवानिधिःप्रथ मतो दर्पतः प्रमादेन चाह ॥
वायामसिनादि दप्पे अडवेंति चरगुरुगा । निकादिपमाण व पलहगा होति पोचवा ॥ व्यायामग्लानादिषु व्यापृततया निष्कारणोऽनादर उपस्थापनायाः स द उच्यते तेन दाखापयति प्रायश्चित्तं चत्वारो गुरुकाः विकथादिना अन्यतमेन प्रमादेनानुपस्थापयति चत्वारो लघुका भवन्ति बोद्धव्याः ॥ सिन्वणतुणणसज्काय, जाणलेवादिदाएकज्जेसु | विक्खेवे होइ गुरुगो, गेोणं तु मासलहू ॥
सीवन मीनास्वाध्यायन्यानपात्रलेपादिदानकार्यगीयायां सप्तमी तृतीयायें यो व्याक्षेपेणानुपस्थापयति प्रायश्चित्तं प्रयति गुरुको मासोन्त्यनुपस्थापयति मास संप्रति यैः कारणः स्मरतोऽस्मरतयानुपस्थापयतः प्रायश्चित्तं न भवति । तान्यनिधित्सुराद
धम्महामत्तो, वादो अच्चुकमे व गेलएणे | विइयं चरमपए, दोस्रु पुरिमेसु तं नत्थि ।
ऋमितो राज्ञो युवराजस्यामात्यादेर्वा प्रतिदिवसमागच्छतो धर्मकथा कथ्यते परप्रवादी का काधनाप्युपस्थितः स देन गृहीतव्यः । इति तन्निग्रहणाय विशेषतः शास्त्राज्यासे तेन सद वादे वा दीयमाने यदि वा श्राचार्यस्यान्यस्य वा साधेोर्यो वा उपस्थाप्यस्तस्य वा अत्युत्कटे ग्लानत्वे जाते व्याकुलीजवनतः स्मरन्नस्मरन्वा यद्यपि नोपस्थापयति तथापि न तस्य प्रायश्चितं कारणतो व्याकुलीजवनात् । एतच्च प्रायश्चित्तानावत्रक द्वितीयपदमपवादपदं चरमपदयोर्द्वयोपरत्ययो वगन्तव्यम् । तथा हि धर्म्मकथावादाच्यां व्याप उक्तो ज्ञानत्वपदेन च ग्लानत्वमिति पुर्वयोस्तु द्वयोः पदयोस्तत् अपवादपदं नास्ति । एतच्च चतुर्विधं प्रायश्चित्तमस्मरणनिमित्तमुकं स्मरतस्तु चतूरापरात्राद्यतिक्रमे यत्प्रायश्वितत्पूवसूत्रे इवात्रापि निरवशेषं द्रष्टव्यम् । आयरिया व समरमाणे वा असमरमाणे वा परं दमराय कप्पातो कप्यागनिक्खू णो उपहावेति कप्पा त्थि आई से केद माणबिज्जे कप्पागे नत्यि याई से केह
-
Jain Education International
उबवणा
छेदे वा परिहारे वा जाव कप्पाए संवच्छतरं तस्स तप्पतियं यो कप्पर व्यापरियचं वा जाव गावच्छेयं वा उद्दिचिएका आचार्य उपाध्यायो वा स्मरन् अस्मरन्वा यदा स्मरति तदा न साधकं नक्कत्रादिकं यदा तु साधकं नक्क्त्रादिकं तदा बहुव्याकेपतो न स्मरत्वापरं दशरात्रकल्पान् दशरात्रकल्पार्क भिकुं नोपस्थापयति तत्र यदि तस्मिन्कल्पाके अस्ति (से) तस्य कल्पाकस्य कश्चिन्माननीयः पित्रादिनिर्जीव) कल्पाकस्ततो नो पस्यापयति तर्हि नास्ति (से) सस्यानुपस्थापयति कचिच्छेदः परिहारो वा । अथ नास्ति (से) तस्य कल्पकस्य कश्चिन्माननीयः
दिव्यास्तस्थितः परिदारो या प्रथमादेश इति वाक्यशेषो द्वितीयाईन पुनम्टदैन परिहारसा वा दम्यमानस्य तत्प्रथममनुपस्थापनाप्रयतस्य संवत्सरं याय कल्पताचा संसा यते इति भावः । एष सुत्रपार्थः । व्यासार्थन्तु प्राप्यदनि प्रियमतो दशरात्रनिबन्धनमाद
च
66
समरमाणेवि पंचदिय, समरमाणे वि तेत्तिया चेव । कालोचि समति व अकाकपओति व एगई ॥ स्मरत्यपि रायपंचायातो यनेन पञ्चदिनायुधनिमत्यपि तावन्ति देव पच दिनानि वधानि स्मरणस्मरण मिथकसूत्रतोदयात्कन्यादित्युक्तमत्रेय क रूपशब्दस्तदूव्याख्यानमाह I काल इति वा समय इति वा अका इति वा कल्प शति " एकार्य ततो दशरात्रकपादिति दशरात्रकालादिति ष्टव्यम् । संप्रति स्मरणास्मरणं भावयति ॥ जाहे सुमर ताहे, असाह रिवखलग्गदिणमादी । बहुविम्मियगणे, सरियं पिपुणो वि विस्सरति ।। यदा स्मरति तदा असाधकप्रयोजककादि आदि महागणे स्मृतमपि पुनरापे विस्मरति तत एवं स्मरणास्मरणसंनवः । अत्रैव प्रायश्चित्तविधि सविशेषमाद
दसदिवसे चउगुरुगा, दसेव बहुग गुरू चेव । तत्तो छेदो मूलं वप्पो व पारंची ॥ तस्मिन्न कल्पाचे जाते सात यदि स्मरणास्मरणतो दसदिवसानतिक्रमति ततस्तस्यानुपस्थापयतः प्रायश्चित्तं चत्वारो गुरुकाः ततः परमप्यन्यानि दशैव चेत् दिनान्यतिवा हयति ततः षलघुकम् । ततः परतोऽपि दिनदशकातिक्रमे षगुरकं ( ततोबेदोत्ति ) ततः परमेवं वेदस्त्रिधा वक्तस्यः । संवं ततोऽपि परतो यद्यन्यानि दशदिनानिि तर्हि चतुर्गुरुकश्वेदस्ततोऽपि परतो दिनदशकातिक्रमे लघुकश्वेदः ततोऽन्यदशदिवसस्यातिवाहने पाराश्चिको जायते ॥
एसो देसो पढमो, वितिए तवसा दम्ममाणम्मि । उनलेवा, संपच्छरमोदिसाहरणं ॥
पोऽनन्तरोहित आदेशः प्रथमो द्वितीय आदेशे पुनस्तपसा उपलक्षणमेतच्छेदेन वा अदम्यमाने यदिवा उभयबलेन कायले उपमेतदम्यतरेकयमेन या तपसम्वेदस्य या दातुमशक्यतया संवत्सरं यावत् दिश आचार्यत्वस्य हरणम् ॥ एते दो आदेसा, मीसगमुचे हवंति नायव्वा । पदम पुर्ण सत्तेस इमं तु माणसं ॥ पायरोहिती द्वाययादेशी मिश्रकसूत्रे नयतो
For Private & Personal Use Only
www.jainelibrary.org